Yuddha Kanda Sarga 49 – yuddhakāṇḍa ēkōnapañcāśaḥ sargaḥ (49)


|| rāmanirvēdaḥ ||

ghōrēṇa śarabandhēna baddhau daśarathātmajau |
niḥśvasantau yathā nāgau śayānau rudhirōkṣitau || 1 ||

sarvē tē vānaraśrēṣṭhāḥ sasugrīvā mahābalāḥ |
parivārya mahātmānau tasthuḥ śōkapariplutāḥ || 2 ||

ētasminnantarē rāmaḥ pratyabudhyata vīryavān |
sthiratvātsattvayōgācca śaraiḥ sandānitō:’pi san || 3 ||

tatō dr̥ṣṭvā sarudhiraṁ viṣaṇṇaṁ gāḍhamarpitam |
bhrātaraṁ dīnavadanaṁ paryadēvayadāturaḥ || 4 ||

kiṁ nu mē sītayā kāryaṁ kiṁ kāryaṁ jīvitēna vā |
śayānaṁ yō:’dya paśyāmi bhrātaraṁ yudhi nirjitam || 5 ||

śakyā sītāsamā nārī martyalōkē vicinvatā |
na lakṣmaṇasamō bhrātā sacivaḥ sāmparāyikaḥ || 6 ||

parityakṣyāmyahaṁ prāṇaṁ vānarāṇāṁ tu paśyatām |
yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ || 7 ||

kiṁ nu vakṣyāmi kausalyāṁ mātaraṁ kiṁ nu kaikayīm |
kathamambāṁ sumitrāṁ ca putradarśanalālasām || 8 ||

vivatsāṁ vēpamānāṁ ca krōśantīṁ kurarīmiva |
kathamāśvāsayiṣyāmi yadā yāsyāmi taṁ vinā || 9 ||

kathaṁ vakṣyāmi śatrughnaṁ bharataṁ ca yaśasvinam |
mayā saha vanaṁ yātō vinā tēna gataḥ punaḥ || 10 ||

upālambhaṁ na śakṣyāmi sōḍhuṁ bata sumitrayā |
ihaiva dēhaṁ tyakṣyāmi na hi jīvitumutsahē || 11 ||

dhiṅmāṁ duṣkr̥takarmāṇamanāryaṁ yatkr̥tē hyasau |
lakṣmaṇaḥ patitaḥ śētē śaratalpē gatāsuvat || 12 ||

tvaṁ nityaṁ sa viṣaṇṇaṁ māmāśvāsayasi lakṣmaṇa |
gatāsurnādya śaknōṣi māmārtamabhibhāṣitum || 13 ||

yēnādya nihatā yuddhē rākṣasā vinipātitāḥ |
tasyāmēva kṣitau vīraḥ sa śētē nihataḥ paraiḥ || 14 ||

śayānaḥ śaratalpē:’smin svaśōṇitapariplutaḥ |
śarajālaiścitō bhāti bhāskarō:’stamiva vrajan || 15 ||

bāṇābhihatamarmatvānna śaknōtyabhibhāṣitum |
rujā cābruvatō:’pyasya dr̥ṣṭirāgēṇa sūcyatē || 16 ||

yathaiva māṁ vanaṁ yāntamanuyātō mahādyutiḥ |
ahamapyanuyāsyāmi tathaivainaṁ yamakṣayam || 17 ||

iṣṭabandhujanō nityaṁ māṁ ca nityamanuvrataḥ |
imāmadya gatō:’vasthāṁ mamānāryasya durnayaiḥ || 18 ||

suruṣṭēnāpi vīrēṇa lakṣmaṇēna na saṁsmarē |
paruṣaṁ vipriyaṁ vā:’pi śrāvitaṁ tu kadācana || 19 ||

visasarjaikavēgēna pañcabāṇaśatāni yaḥ |
iṣvastrēṣvadhikastasmātkārtavīryācca lakṣmaṇaḥ || 20 ||

astrairastrāṇi yō hanyācchakrasyāpi mahātmanaḥ |
sō:’yamurvyāṁ hataḥ śētē mahārhaśayanōcitaḥ || 21 ||

tacca mithyāpralaptaṁ māṁ pradhakṣyati na saṁśayaḥ || 22 ||

yanmayā na kr̥tō rājā rākṣasānāṁ vibhīṣaṇaḥ |

asminmuhūrtē sugrīva pratiyātumitō:’rhasi |
matvā hīnaṁ mayā rājanrāvaṇō:’bhidravēdbalī || 23 ||

aṅgadaṁ tu puraskr̥tya sasainyaḥ sasuhr̥jjanaḥ |
sāgaraṁ tara sugrīva nīlēna ca nalēna ca || 24 ||

kr̥taṁ hanumatā kāryaṁ yadanyairduṣkaraṁ raṇē |
r̥kṣarājēna tuṣyāmi gōlāṅgūlādhipēna ca || 25 ||

aṅgadēna kr̥taṁ karma maindēna dvividēna ca |
yuddhaṁ kēsariṇā saṅkhyē ghōraṁ sampātinā kr̥tam || 26 ||

gavayēna gavākṣēṇa śarabhēṇa gajēna ca |
anyaiśca haribhiryuddhaṁ madarthē tyaktajīvitaiḥ || 27 ||

na cātikramituṁ śakyaṁ daivaṁ sugrīva mānuṣaiḥ |
yattu śakyaṁ vayasyēna suhr̥dā ca parantapa || 28 ||

kr̥taṁ sugrīva tatsarvaṁ bhavatā dharmabhīruṇā |
mitrakāryaṁ kr̥tamidaṁ bhavadbhirvānararṣabhāḥ || 29 ||

anujñātā mayā sarvē yathēṣṭaṁ gantumarhatha |
śuśrūvustasya tē sarvē vānarāḥ paridēvanam || 30 ||

vartayāñcakruraśrūṇinētraiḥ kr̥ṣṇētarēkṣaṇāḥ |
tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ || 31 ||

ājagāma gadāpāṇistvaritō yatra rāghavaḥ |
taṁ dr̥ṣṭvā tvaritaṁ yāntaṁ nīlāñjanacayōpamam |
vānarā dudruvuḥ sarvē manyamānāstu rāvaṇim || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||

yuddhakāṇḍa pañcāśaḥ sargaḥ (50) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed