Yuddha Kanda Sarga 50 – yuddhakāṇḍa pañcāśaḥ sargaḥ (50)


|| nāgapāśavimōkṣaṇam ||

athōvāca mahātējā harirājō mahābalaḥ |
kimiyaṁ vyathitā sēnā mūḍhavātēva naurjalē || 1 ||

sugrīvasya vacaḥ śrutvā vāliputrōṅgadō:’bravīt || 2 ||

na tvaṁ paśyasi rāmaṁ ca lakṣmaṇaṁ ca mahābalam |

śarajālācitau vīrāvubhau daśarathātmajau |
śaratalpē mahātmānau śayānau rudhirōkṣitau || 3 ||

athābravīdvānarēndraḥ sugrīvaḥ putramaṅgadam |
nānimittamidaṁ manyē bhavitavyaṁ bhayēna tu || 4 ||

viṣaṇṇavadanā hyētē tyaktapraharaṇā diśaḥ |
prapalāyanti harayastrāsādutphullalōcanāḥ || 5 ||

anyōnyasya na lajjantē na nirīkṣanti pr̥ṣṭhataḥ |
viprakarṣanti cānyōnyaṁ patitaṁ laṅghayanti ca || 6 ||

ētasminnantarē vīrō gadāpāṇirvibhīṣaṇaḥ |
sugrīvaṁ vardhayāmāsa rāghavaṁ ca jayāśiṣā || 7 || [niraikṣata]

vibhīṣaṇaṁ taṁ sugrīvō dr̥ṣṭvā vānarabhīṣaṇam |
r̥kṣarājaṁ samīpasthaṁ jāmbavantamuvāca ha || 8 ||

vibhīṣaṇō:’yaṁ samprāptō yaṁ dr̥ṣṭvā vānararṣabhāḥ |
vidravanti paritrastā rāvaṇātmajaśaṅkayā || 9 ||

śīghramētān susantrastān bahudhā vipradhāvitān |
paryavasthāpayākhyāhi vibhīṣaṇamupasthitam || 10 ||

sugrīvēṇaivamuktastu jāmbavānr̥kṣapārthivaḥ |
vānarānsāntvayāmāsa sannirudhya pradhāvataḥ || 11 ||

tē nivr̥ttāḥ punaḥ sarvē vānarāstyaktasambhramāḥ |
r̥kṣarājavacaḥ śrutvā taṁ ca dr̥ṣṭvā vibhīṣaṇam || 12 ||

vibhīṣaṇastu rāmasya dr̥ṣṭvā gātraṁ śaraiścitam |
lakṣmaṇasya ca dharmātmā babhūva vyathitēndriyaḥ || 13 ||

jalaklinnēna hastēna tayōrnētrē pramr̥jya ca |
śōkasampīḍitamanā rurōda vilalāpa ca || 14 ||

imau tau sattvasampannau vikrāntau priyasamyugau |
imāmavasthāṁ gamitau rākṣasaiḥ kūṭayōdhibhiḥ || 15 ||

bhrātuḥ putrēṇa mē tēna duṣputrēṇa durātmanā |
rākṣasyā jihmayā buddhyā vañcitāvr̥juvikramau || 16 || [cālitā]

śarairimāvalaṁ viddhau rudhirēṇa samukṣitau |
vasudhāyāmimau suptau dr̥śyētē śalyakāvivau || 17 ||

yayōrvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā |
tāvubhau dēhanāśāya prasuptau puruṣarṣabhau || 18 ||

jīvannadya vipannō:’smi naṣṭarājyamanōrathaḥ |
prāptapratijñaśca ripuḥ sakāmō rāvaṇaḥ kr̥taḥ || 19 ||

ēvaṁ vilapamānaṁ taṁ pariṣvajya vibhīṣaṇam |
sugrīvaḥ sattvasampannō harirājō:’bravīdidam || 20 ||

rājyaṁ prāpsyasi dharmajña laṅkāyāṁ nātra saṁśayaḥ |
rāvaṇaḥ saha putrēṇa sa kāmaṁ nēha lapsyatē || 21 ||

na rujā pīḍitāvētāvubhau rāghavalakṣmaṇau |
tyaktvā mōhaṁ vadhiṣyētē sagaṇaṁ rāvaṇaṁ raṇē || 22 ||

tamēnaṁ sāntvayitvā tu samāśvāsya ca rākṣasam |
suṣēṇaṁ śvaśuraṁ pārśvē sugrīvastamuvāca ha || 23 ||

saha śūrairharigaṇairlabdhasañjñāvarindamau |
gaccha tvaṁ bhrātarau gr̥hya kiṣkindhāṁ rāmalakṣmaṇau || 24 ||

ahaṁ tu rāvaṇaṁ hatvā saputraṁ sahabāndhavam |
maithilīmānayiṣyāmi śakrō naṣṭāmiva śriyam || 25 ||

śrutvaitadvānarēndrasya suṣēṇō vākyamabravīt |
daivāsuraṁ mahadyuddhamanubhūtaṁ sudāruṇam || 26 ||

tadā sma dānavā dēvān śarasaṁsparśakōvidāḥ |
nijaghnuḥ śastraviduṣaśchādayantō muhurmuhuḥ || 27 ||

tānārtānnaṣṭasañjñāṁśca parāsūṁśca br̥haspatiḥ |
vidyābhirmantrayuktābhirōṣadhībhiścikitsati || 28 ||

tānyauṣadhānyānayituṁ kṣīrōdaṁ yāntu sāgaram |
javēna vānarāḥ śīghraṁ sampātipanasādayaḥ || 29 ||

harayastu vijānanti pārvatīstā mahauṣadhīḥ |
sañjīvakaraṇīṁ divyāṁ viśalyāṁ dēvanirmitām || 30 ||

candraśca nāma drōṇaśca kṣīrōdē sāgarōttamē |
amr̥taṁ yatra mathitaṁ tatra tē paramauṣadhī || 31 ||

tē tatra nihitē dēvaiḥ parvatē paramauṣadhī |
ayaṁ vāyusutō rājanhanumāṁstatra gacchatu || 32 ||

ētasminnantarē vāyurmēghāṁścāpi savidyutaḥ |
paryasyan sāgarē tōyaṁ kampayanniva mēdinīm || 33 ||

mahatā pakṣavātēna sarvadvīpamahādrumāḥ |
nipēturbhagnaviṭapāḥ samūlā lavaṇāmbhasi || 34 ||

abhavanpannagāstrastā bhōginastatravāsinaḥ |
śīghraṁ sarvāṇi yādāṁsi jagmuśca lavaṇārṇavam || 35 ||

tatō muhūrtādgaruḍaṁ vainatēyaṁ mahābalam |
vānarā dadr̥śuḥ sarvē jvalantamiva pāvakam || 36 ||

tamāgatamabhiprēkṣya nāgāstē vipradudruvuḥ |
yaistau satpuruṣau baddhau śarabhūtairmahābalau || 37 ||

tataḥ suparṇaḥ kākutsthau dr̥ṣṭvā pratyabhinanditaḥ |
vimamarśa ca pāṇibhyāṁ mukhē candrasamaprabhē || 38 ||

vainatēyēna saṁspr̥ṣṭāstayōḥ saṁruruhurvraṇāḥ |
suvarṇē ca tanū snigdhē tayōrāśu babhūvatuḥ || 39 ||

tējō vīryaṁ balaṁ cauja utsāhaśca mahāguṇaḥ |
pradarśanaṁ ca buddhiśca smr̥tiśca dviguṇaṁ tayōḥ || 40 ||

tāvutthāpya mahāvīryau garuḍō vāsavōpamau |
ubhau tau sasvajē hr̥ṣṭau rāmaścainamuvāca ha || 41 ||

bhavatprasādādvyasanaṁ rāvaṇiprabhavaṁ mahat |
āvāmiha vyatikrāntau pūrvavadbalinau kr̥tau || 42 ||

yathā tātaṁ daśarathaṁ yathā:’jaṁ ca pitāmaham |
tathā bhavantamāsādya hr̥dayaṁ mē prasīdati || 43 ||

kō bhavānrūpasampannō divyasraganulēpanaḥ |
vasānō virajē vastrē divyābharaṇabhūṣitaḥ || 44 ||

tāmuvāca mahātējā vainatēyō mahābalaḥ |
patatrirājaḥ prītātmā harṣaparyākulēkṣaṇaḥ || 45 ||

ahaṁ sakhā tē kākutstha priyaḥ prāṇō bahiścaraḥ |
garutmāniha samprāptō yuvābhyāṁ sāhyakāraṇāt || 46 ||

asurā vā mahāvīryā dānavā vā mahābalāḥ |
surāścāpi sagandharvāḥ puraskr̥tya śatakratum || 47 ||

nēmaṁ mōkṣayituṁ śaktāḥ śarabandhaṁ sudāruṇam |
māyābalādindrajitā nirmitaṁ krūrakarmaṇā || 48 ||

ētē nāgāḥ kādravēyāstīkṣṇadaṁṣṭrā viṣōlbaṇāḥ |
rakṣōmāyāprabhāvēna śarā bhūtvā tvadāśritāḥ || 49 ||

sabhāgyaścāsi dharmajña rāma satyaparākrama |
lakṣmaṇēna saha bhrātrā samarē ripughātinā || 50 ||

imaṁ śrutvā tu vr̥ttāntaṁ tvaramāṇō:’hamāgataḥ |
sahasā yuvayōḥ snēhātsakhitvamanupālayan || 51 ||

mōkṣitau ca mahāghōrādasmātsāyakabandhanāt |
apramādaśca kartavyō yuvābhyāṁ nityamēva hi || 52 ||

prakr̥tyā rākṣasāḥ sarvē saṅgrāmē kūṭayōdhinaḥ |
śūrāṇāṁ śuddhabhāvānāṁ bhavatāmārjavaṁ balam || 53 ||

tanna viśvasitavyaṁ vō rākṣasānāṁ raṇājirē |
ētēnaivōpamānēna nityaṁ jihmā hi rākṣasāḥ || 54 ||

ēvamuktvā tatō rāmaṁ suparṇaḥ sumahābalaḥ |
pariṣvajya suhr̥tsnigdhamāpraṣṭumupacakramē || 55 ||

sakhē rāghava dharmajña ripūṇāmapi vatsala |
abhyanujñātumicchāmi gamiṣyāmi yathāgatam || 56 ||

na ca kautūhalaṁ kāryaṁ sakhitvaṁ prati rāghava |
kr̥takarmā raṇē vīra sakhitvamanuvētsyasi || 57 ||

bālavr̥ddhāvaśēṣāṁ tu laṅkāṁ kr̥tvā śarōrmibhiḥ |
rāvaṇaṁ ca ripuṁ hatvā sītāṁ samupalapsyasē || 58 ||

ityēvamuktvā vacanaṁ suparṇaḥ śīghravikramaḥ |
rāmaṁ ca virujaṁ kr̥tvā madhyē tēṣāṁ vanaukasām || 59 ||

pradakṣiṇaṁ tataḥ kr̥tvā pariṣvajya ca vīryavān |
jagāmākāśamāviśya suparṇaḥ pavanō yathā || 60 ||

virujau rāghavau dr̥ṣṭvā tatō vānarayūthapāḥ |
siṁhanādāṁstadā nēdurlāṅgūlāndudhuvustadā || 61 ||

tatō bhērīḥ samājaghnurmr̥daṅgāṁścāpyanādayan |
dadhmuḥ śaṅkhān samprahr̥ṣṭāḥ kṣvēlantyapi yathāpuram || 62 ||

āsphōṭyāsphōṭya vikrāntā vānarā nagayōdhinaḥ |
drumānutpāṭya vividhāṁstasthuḥ śatasahasraśaḥ || 63 ||

visr̥jantō mahānādāṁstrāsayantō niśācarān |
laṅkādvārāṇyupājagmuryōddhukāmāḥ plavaṅgamāḥ || 64 ||

tatastu bhīmastumulō ninādō
babhūva śākhāmr̥gayūthapānām |
kṣayē nidāghasya yathā ghanānāṁ
nādaḥ subhīmō nadatāṁ niśīthē || 65 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcāśaḥ sargaḥ || 50 ||

yuddhakāṇḍa ēkapañcāśaḥ sargaḥ (51) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed