Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhūmrākṣābhiṣēṇanam ||
tēṣāṁ sutumulaṁ śabdaṁ vānarāṇāṁ tarasvinām |
nardatāṁ rākṣasaiḥ sārdhaṁ tadā śuśrāva rāvaṇaḥ || 1 ||
snigdhagambhīranirghōṣaṁ śrutvā sa ninadaṁ bhr̥śam |
sacivānāṁ tatastēṣāṁ madhyē vacanamabravīt || 2 ||
yathā:’sau samprahr̥ṣṭānāṁ vānarāṇāṁ samutthitaḥ |
bahūnāṁ sumahānādō mēghānāmiva garjatām || 3 ||
vyaktaṁ sumahatī prītirētēṣāṁ nātra saṁśayaḥ |
tathā hi vipulairnādaiścukṣubhē varuṇālayaḥ || 4 ||
tau tu baddhau śaraistīkṣṇairbhrātarau rāmalakṣmaṇau |
ayaṁ ca sumahānnādaḥ śaṅkāṁ janayatīva mē || 5 ||
ētattu vacanaṁ cōktvā mantriṇō rākṣasēśvaraḥ |
uvāca nairr̥tāṁstatra samīpaparivartinaḥ || 6 ||
jñāyatāṁ tūrṇamētēṣāṁ sarvēṣāṁ vanacāriṇām |
śōkakālē samutpannē harṣakāraṇamutthitam || 7 ||
tathōktāstēna sambhrāntāḥ prākāramadhiruhya tē |
dadr̥śuḥ pālitāṁ sēnāṁ sugrīvēṇa mahātmanā || 8 ||
tau ca muktau sughōrēṇa śarabandhēna rāghavau |
samutthitau mahāvēgau viṣēduḥ prēkṣya rākṣasāḥ || 9 ||
santrastahr̥dayāḥ sarvē prākārādavaruhya tē |
viṣaṇṇavadanā ghōrā rākṣasēndramupasthitāḥ || 10 ||
tadapriyaṁ dīnamukhā rāvaṇasya niśācarāḥ |
kr̥tsnaṁ nivēdayāmāsuryathāvadvākyakōvidāḥ || 11 ||
yau tāvindrajitā yuddhē bhrātarau rāmalakṣmaṇau |
nibaddhau śarabandhēna niṣprakampabhujau kr̥tau || 12 ||
vimuktau śarabandhēna tau dr̥śyētē raṇājirē |
pāśāniva gajau chittvā gajēndrasamavikramau || 13 ||
tacchrutvā vacanaṁ tēṣāṁ rākṣasēndrō mahābalaḥ |
cintāśōkasamākrāntō viṣaṇṇavadanō:’bravīt || 14 ||
ghōrairdattavarairbaddhau śarairāśīviṣōpamaiḥ |
amōghaiḥ sūryasaṅkāśaiḥ pramathyēndrajitā yudhi || 15 ||
tadastrabandhamāsādya yadi muktau ripū mama |
saṁśayasthamidaṁ sarvamanupaśyāmyahaṁ balam || 16 ||
niṣphalāḥ khalu saṁvr̥ttāḥ śarā pāvakatējasaḥ | [vāsuki]
ādattaṁ yaistu saṅgrāmē ripūṇāṁ mama jīvitam || 17 ||
ēvamuktvā tu saṅkruddhō niḥśvasannuragō yathā |
abravīdrakṣasāṁ madhyē dhūmrākṣaṁ nāma rākṣasam || 18 ||
balēna mahatā yuktō rakṣasāṁ bhīmavikrama |
tvaṁ vadhāyābhiniryāhi rāmasya saha vānaraiḥ || 19 ||
ēvamuktastu dhūmrākṣō rākṣasēndrēṇa dhīmatā |
kr̥tvā praṇāmaṁ saṁhr̥ṣṭō nirjagāma nr̥pālayāt || 20 ||
abhiniṣkramya taddvāraṁ balādhyakṣamuvāca ha |
tvarayasva balaṁ tūrṇaṁ kiṁ cirēṇa yuyutsataḥ || 21 ||
dhūmrākṣavacanaṁ śrutvā balādhyakṣō balānugaḥ |
balamudyōjayāmāsa rāvaṇasyājñayā drutam || 22 ||
tē baddhaghaṇṭā balinō ghōrarūpā niśācarāḥ |
vigarjamānāḥ saṁhr̥ṣṭā dhūmrākṣaṁ paryavārayan || 23 ||
vividhāyudhahastāśca śūlamudgarapāṇayaḥ |
gadābhiḥ paṭ-ṭiśairdaṇḍairāyasairmusalairbhr̥śam || 24 ||
parighairbhindipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ |
niryayū rākṣasā digbhyō nardantō jaladā yathā || 25 ||
rathaiḥ kavacinastvanyē dhvajaiśca samalaṅkr̥taiḥ |
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ || 26 ||
hayaiḥ paramaśīghraiśca gajaindraiśca madōtkaṭaiḥ |
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ || 27 ||
vr̥kasiṁhamukhairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ |
ārurōha rathaṁ divyaṁ dhūmrākṣaḥ kharaniḥsvanaḥ || 28 ||
sa niryātō mahāvīryō dhūmrākṣō rākṣasairvr̥taḥ |
prahasanpaścimadvāraṁ hanūmānyatra yūthapaḥ || 29 ||
rathapravaramāsthāya kharayuktaṁ kharasvanam |
prayāntaṁ tu mahāghōraṁ rākṣasaṁ bhīmavikramam || 30 ||
antarikṣagatā ghōrāḥ śakunāḥ pratyavārayan |
rathaśīrṣē mahānbhīmō gr̥dhraśca nipapāta ha || 31 ||
dhvajāgrē grathitāścaiva nipētuḥ kuṇapāśanāḥ |
rudhirārdrō mahān śvētaḥ kabandhaḥ patitō bhuvi || 32 ||
visvaraṁ cōtsr̥jannādaṁ dhūmrākṣasya samīpataḥ |
vavarṣa rudhiraṁ dēvaḥ sañcacāla ca mēdinī || 33 ||
pratilōmaṁ vavau vāyurnirghātasamaniḥsvanaḥ |
timiraughāvr̥tāstatra diśaśca na cakāśirē || 34 ||
sa tūtpātāṁstadā dr̥ṣṭvā rākṣasānāṁ bhayāvahān |
prādurbhūtān sughōrāṁśca dhūmrākṣō vyathitō:’bhavat |
mumuhū rākṣasāḥ sarvē dhūmrākṣasya puraḥsarāḥ || 35 ||
tataḥ subhīmō bahubhirniśācarai-
-rvr̥tō:’bhiniṣkramya raṇōtsukō balī |
dadarśa tāṁ rāghavabāhupālitāṁ
mahaughakalpāṁ bahuvānarīṁ camūm || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
yuddhakāṇḍa dvipañcāśaḥ sargaḥ (52) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.