Yuddha Kanda Sarga 51 – yuddhakāṇḍa ēkapañcāśaḥ sargaḥ (51)


|| dhūmrākṣābhiṣēṇanam ||

tēṣāṁ sutumulaṁ śabdaṁ vānarāṇāṁ tarasvinām |
nardatāṁ rākṣasaiḥ sārdhaṁ tadā śuśrāva rāvaṇaḥ || 1 ||

snigdhagambhīranirghōṣaṁ śrutvā sa ninadaṁ bhr̥śam |
sacivānāṁ tatastēṣāṁ madhyē vacanamabravīt || 2 ||

yathā:’sau samprahr̥ṣṭānāṁ vānarāṇāṁ samutthitaḥ |
bahūnāṁ sumahānādō mēghānāmiva garjatām || 3 ||

vyaktaṁ sumahatī prītirētēṣāṁ nātra saṁśayaḥ |
tathā hi vipulairnādaiścukṣubhē varuṇālayaḥ || 4 ||

tau tu baddhau śaraistīkṣṇairbhrātarau rāmalakṣmaṇau |
ayaṁ ca sumahānnādaḥ śaṅkāṁ janayatīva mē || 5 ||

ētattu vacanaṁ cōktvā mantriṇō rākṣasēśvaraḥ |
uvāca nairr̥tāṁstatra samīpaparivartinaḥ || 6 ||

jñāyatāṁ tūrṇamētēṣāṁ sarvēṣāṁ vanacāriṇām |
śōkakālē samutpannē harṣakāraṇamutthitam || 7 ||

tathōktāstēna sambhrāntāḥ prākāramadhiruhya tē |
dadr̥śuḥ pālitāṁ sēnāṁ sugrīvēṇa mahātmanā || 8 ||

tau ca muktau sughōrēṇa śarabandhēna rāghavau |
samutthitau mahāvēgau viṣēduḥ prēkṣya rākṣasāḥ || 9 ||

santrastahr̥dayāḥ sarvē prākārādavaruhya tē |
viṣaṇṇavadanā ghōrā rākṣasēndramupasthitāḥ || 10 ||

tadapriyaṁ dīnamukhā rāvaṇasya niśācarāḥ |
kr̥tsnaṁ nivēdayāmāsuryathāvadvākyakōvidāḥ || 11 ||

yau tāvindrajitā yuddhē bhrātarau rāmalakṣmaṇau |
nibaddhau śarabandhēna niṣprakampabhujau kr̥tau || 12 ||

vimuktau śarabandhēna tau dr̥śyētē raṇājirē |
pāśāniva gajau chittvā gajēndrasamavikramau || 13 ||

tacchrutvā vacanaṁ tēṣāṁ rākṣasēndrō mahābalaḥ |
cintāśōkasamākrāntō viṣaṇṇavadanō:’bravīt || 14 ||

ghōrairdattavarairbaddhau śarairāśīviṣōpamaiḥ |
amōghaiḥ sūryasaṅkāśaiḥ pramathyēndrajitā yudhi || 15 ||

tadastrabandhamāsādya yadi muktau ripū mama |
saṁśayasthamidaṁ sarvamanupaśyāmyahaṁ balam || 16 ||

niṣphalāḥ khalu saṁvr̥ttāḥ śarā pāvakatējasaḥ | [vāsuki]
ādattaṁ yaistu saṅgrāmē ripūṇāṁ mama jīvitam || 17 ||

ēvamuktvā tu saṅkruddhō niḥśvasannuragō yathā |
abravīdrakṣasāṁ madhyē dhūmrākṣaṁ nāma rākṣasam || 18 ||

balēna mahatā yuktō rakṣasāṁ bhīmavikrama |
tvaṁ vadhāyābhiniryāhi rāmasya saha vānaraiḥ || 19 ||

ēvamuktastu dhūmrākṣō rākṣasēndrēṇa dhīmatā |
kr̥tvā praṇāmaṁ saṁhr̥ṣṭō nirjagāma nr̥pālayāt || 20 ||

abhiniṣkramya taddvāraṁ balādhyakṣamuvāca ha |
tvarayasva balaṁ tūrṇaṁ kiṁ cirēṇa yuyutsataḥ || 21 ||

dhūmrākṣavacanaṁ śrutvā balādhyakṣō balānugaḥ |
balamudyōjayāmāsa rāvaṇasyājñayā drutam || 22 ||

tē baddhaghaṇṭā balinō ghōrarūpā niśācarāḥ |
vigarjamānāḥ saṁhr̥ṣṭā dhūmrākṣaṁ paryavārayan || 23 ||

vividhāyudhahastāśca śūlamudgarapāṇayaḥ |
gadābhiḥ paṭ-ṭiśairdaṇḍairāyasairmusalairbhr̥śam || 24 ||

parighairbhindipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ |
niryayū rākṣasā digbhyō nardantō jaladā yathā || 25 ||

rathaiḥ kavacinastvanyē dhvajaiśca samalaṅkr̥taiḥ |
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ || 26 ||

hayaiḥ paramaśīghraiśca gajaindraiśca madōtkaṭaiḥ |
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ || 27 ||

vr̥kasiṁhamukhairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ |
ārurōha rathaṁ divyaṁ dhūmrākṣaḥ kharaniḥsvanaḥ || 28 ||

sa niryātō mahāvīryō dhūmrākṣō rākṣasairvr̥taḥ |
prahasanpaścimadvāraṁ hanūmānyatra yūthapaḥ || 29 ||

rathapravaramāsthāya kharayuktaṁ kharasvanam |
prayāntaṁ tu mahāghōraṁ rākṣasaṁ bhīmavikramam || 30 ||

antarikṣagatā ghōrāḥ śakunāḥ pratyavārayan |
rathaśīrṣē mahānbhīmō gr̥dhraśca nipapāta ha || 31 ||

dhvajāgrē grathitāścaiva nipētuḥ kuṇapāśanāḥ |
rudhirārdrō mahān śvētaḥ kabandhaḥ patitō bhuvi || 32 ||

visvaraṁ cōtsr̥jannādaṁ dhūmrākṣasya samīpataḥ |
vavarṣa rudhiraṁ dēvaḥ sañcacāla ca mēdinī || 33 ||

pratilōmaṁ vavau vāyurnirghātasamaniḥsvanaḥ |
timiraughāvr̥tāstatra diśaśca na cakāśirē || 34 ||

sa tūtpātāṁstadā dr̥ṣṭvā rākṣasānāṁ bhayāvahān |
prādurbhūtān sughōrāṁśca dhūmrākṣō vyathitō:’bhavat |
mumuhū rākṣasāḥ sarvē dhūmrākṣasya puraḥsarāḥ || 35 ||

tataḥ subhīmō bahubhirniśācarai-
-rvr̥tō:’bhiniṣkramya raṇōtsukō balī |
dadarśa tāṁ rāghavabāhupālitāṁ
mahaughakalpāṁ bahuvānarīṁ camūm || 36 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||

yuddhakāṇḍa dvipañcāśaḥ sargaḥ (52) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed