Yuddha Kanda Sarga 52 – yuddhakāṇḍa dvipañcāśaḥ sargaḥ (52)


|| dhūmrākṣavadhaḥ ||

dhūmrākṣaṁ prēkṣya niryāntaṁ rākṣasaṁ bhīmavikramam |
vinēdurvānarāḥ sarvē prahr̥ṣṭā yuddhakāṅkṣiṇaḥ || 1 ||

tēṣāṁ sutumulaṁ yuddhaṁ sañjajñē harirakṣasām |
anyōnyaṁ pādapairghōraṁ nighnatāṁ śūlamudgaraiḥ || 2 ||

ghōraiśca parighaiścitraistriśūlaiścāpi saṁhataiḥ |
rākṣasairvānarā ghōrairvinikr̥ttāḥ samantataḥ || 3 ||

vānarai rākṣasāścāpi drumairbhūmau samīkr̥tāḥ |
rākṣasāścāpi saṅkruddhā vānarānniśitaiḥ śaraiḥ || 4 ||

vivyadhurghōrasaṅkāśaiḥ kaṅkapatrairajihmagaiḥ |
tē gadābhiśca bhīmābhiḥ paṭ-ṭiśaiḥ kūṭamudgaraiḥ || 5 ||

vidāryamāṇā rakṣōbhirvānarāstē mahābalāḥ |
amarṣājjanitōddharṣāścakruḥ karmāṇyabhītavat || 6 ||

śaranirbhinnagātrāstē śūlanirbhinnadēhinaḥ |
jagr̥hustē drumāṁstatra śilāśca hariyūthapāḥ || 7 ||

tē bhīmavēgā harayō nardamānāstatastataḥ |
mamanthū rākṣasānbhīmānnāmāni ca babhāṣirē || 8 ||

tadbabhūvādbhutaṁ ghōraṁ yuddhaṁ vānararakṣasām |
śilābhirvividhābhiśca bahubhiścaiva pādapaiḥ || 9 ||

rākṣasā mathitāḥ kēcidvānarairjitakāśibhiḥ |
vavamū rudhiraṁ kēcinmukhai rudhirabhōjanāḥ || 10 ||

pārśvēṣu dāritāḥ kēcitkēcidrāśīkr̥tā drumaiḥ |
śilābhiścūrṇitāḥ kēcitkēciddantairvidāritāḥ || 11 ||

dhvajairvimathitairbhagnaiḥ svaraiśca vinipātitaiḥ | [kharaiśca]
rathairvidhvaṁsitaiścāpi patitai rajanīcaraiḥ || 12 ||

gajēndraiḥ parvatākāraiḥ parvatāgrairvanaukasām |
mathitairvājibhiḥ kīrṇaṁ sārōhairvasudhātalam || 13 ||

vānarairbhīmavikrāntairāplutyāplutya vēgitaiḥ |
rākṣasāḥ karajaistīkṣṇairmukhēṣu vinikartitāḥ || 14 ||

vivarṇavadanā bhūyō viprakīrṇaśirōruhāḥ |
mūḍhāḥ śōṇitagandhēna nipēturdharaṇītalē || 15 ||

anyē paramasaṅkruddhā rākṣasā bhīmaniḥsvanāḥ |
talairēvābhidhāvanti vajrasparśasamairharīn || 16 ||

vānarairāpatantastē vēgitā vēgavattaraiḥ |
muṣṭibhiścaraṇairdantaiḥ pādapaiścāvapōthitāḥ || 17 ||

vānarairhanyamānāstē rākṣasā vipradudruvuḥ |
sainyaṁ tu vidrutaṁ dr̥ṣṭvā dhūmrākṣō rākṣasarṣabhaḥ || 18 ||

krōdhēna kadanaṁ cakrē vānarāṇāṁ yuyutsatām |
prāsaiḥ pramathitāḥ kēcidvānarāḥ śōṇitasravāḥ || 19 ||

mudgarairāhatāḥ kēcitpatitā dharaṇītalē |
parighairmathitāḥ kēcidbhindipālairvidāritāḥ || 20 ||

paṭ-ṭiśairāhatāḥ kēcidvihvalantō gatāsavaḥ |
kēcidvinihatāḥ śūlai rudhirārdrā vanaukasaḥ || 21 ||

kēcidvidrāvitā naṣṭāḥ saṅkruddhai rākṣasairyudhi | [sabalai]
vibhinnahr̥dayāḥ kēcidēkapārśvēna dāritāḥ || 22 ||

vidāritāstriśūlaiśca kēcidāntrairviniḥsr̥tāḥ |
tatsubhīmaṁ mahāyuddhaṁ harirākṣasasaṅkulam || 23 ||

prababhau śabdabahulaṁ śilāpādapasaṅkulam |
dhanurjyātantrimadhuraṁ hikkātālasamanvitam || 24 ||

mandastanitasaṅgītaṁ yuddhagāndharvamābabhau |
dhūmrākṣastu dhanuṣpāṇirvānarānraṇamūrdhani || 25 ||

hasanvidrāvayāmāsa diśastu śaravr̥ṣṭibhiḥ |
dhūmrākṣēṇārditaṁ sainyaṁ vyathitaṁ vīkṣya mārutiḥ || 26 || [dr̥śya]

abhyavartata saṅkruddhaḥ pragr̥hya vipulāṁ śilām |
krōdhāddviguṇatāmrākṣaḥ pitr̥tulyaparākramaḥ || 27 ||

śilāṁ tāṁ pātayāmāsa dhūmrākṣasya rathaṁ prati |
āpatantīṁ śilāṁ dr̥ṣṭvā gadāmudyamya sambhramāt || 28 ||

rathādāplutya vēgēna vasudhāyāṁ vyatiṣṭhata |
sā pramathya rathaṁ tasya nipapāta śilā bhuvi || 29 ||

sacakrakūbaraṁ sāśvaṁ sadhvajaṁ saśarāsanam |
sa bhaṅktvā tu rathaṁ tasya hanumānmārutātmajaḥ || 30 ||

rakṣasāṁ kadanaṁ cakrē saskandhaviṭapairdrumaiḥ |
vibhinnaśirasō bhūtvā rākṣasāḥ śōṇitōkṣitāḥ || 31 ||

drumaiḥ pravyathitāścānyē nipēturdharaṇītalē |
vidrāvya rākṣasaṁ sainyaṁ hanumānmārutātmajaḥ || 32 ||

girēḥ śikharamādāya dhūmrākṣamabhidudruvē |
tamāpatantaṁ dhūmrākṣō gadāmudyamya vīryavān || 33 ||

vinardamānaḥ sahasā hanumantamabhidravat |
tataḥ kruddhastu vēgēna gadāṁ tāṁ bahukaṇṭakām || 34 ||

pātayāmāsa dhūmrākṣō mastakē tu hanūmataḥ |
tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā || 35 ||

sa kapirmārutabalastaṁ prahāramacintayan |
dhūmrākṣasya śirōmadhyē giriśr̥ṅgamapātayat || 36 ||

sa vihvalitasarvāṅgō giriśr̥ṅgēṇa tāḍitaḥ |
papāta sahasā bhūmau vikīrṇa iva parvataḥ || 37 ||

dhūmrākṣaṁ nihataṁ dr̥ṣṭvā hataśēṣā niśācarāḥ |
trastāḥ praviviśurlaṅkāṁ vadhyamānāḥ plavaṅgamaiḥ || 38 ||

sa tu pavanasutō nihatya śatruṁ
kṣatajavahāḥ saritaśca sannikīrya |
ripuvadhajanitaśramō mahātmā
mudamagamatkapibhiśca pūjyamānaḥ || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||

yuddhakāṇḍa tripañcāśaḥ sargaḥ (53) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed