Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ayōdhyāpravēśaḥ ||
gatē rāmē praśāntātmā rāmō dāśarathirdhanuḥ |
varuṇāyāpramēyāya dadau hastē sasāyakam || 1 ||
abhivādya tatō rāmō vasiṣṭhapramukhānr̥ṣīn |
pitaraṁ vihvalaṁ dr̥ṣṭvā prōvāca raghunandanaḥ || 2 ||
jāmadagnyō gatō rāmaḥ prayātu caturaṅgiṇī |
ayōdhyābhimukhī sēnā tvayā nāthēna pālitā || 3 ||
rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam |
bāhubhyāṁ sampariṣvajya mūrdhni cāghrāya rāghavam || 4 ||
gatō rāma iti śrutvā hr̥ṣṭaḥ pramuditō nr̥paḥ |
punarjātaṁ tadā mēnē putramātmānamēva ca || 5 ||
cōdayāmāsa tāṁ sēnāṁ jagāmāśu tataḥ purīm |
patākādhvajinīṁ ramyāṁ jayōdghuṣṭanināditām || 6 || [tūrya]
siktarājapathāṁ ramyāṁ prakīrṇakusumōtkarām |
rājapravēśasumukhaiḥ paurairmaṅgalavādibhiḥ || 7 ||
sampūrṇāṁ prāviśadrājā janaughaiḥ samalaṅkr̥tām |
pauraiḥ pratyudgatō dūraṁ dvijaiśca puravāsibhiḥ || 8 ||
putrairanugataḥ śrīmān śrīmadbhiśca mahāyaśāḥ |
pravivēśa gr̥haṁ rājā himavatsadr̥śaṁ priyam || 9 ||
nananda sajanō rājā gr̥hē kāmaiḥ supūjitaḥ |
kausalyā ca sumitrā ca kaikēyī ca sumadhyamā || 10 ||
vadhūpratigrahē yuktā yāścānyā rājayōṣitaḥ |
tataḥ sītāṁ mahābhāgāmūrmilāṁ ca yaśasvinīm || 11 ||
kuśadhvajasutē cōbhē jagr̥hurnr̥papatnayaḥ |
maṅgalālēpanaiścaiva śōbhitāḥ kṣaumavāsasaḥ || 12 ||
dēvatāyatanānyāśu sarvāstāḥ pratyapūjayan |
abhivādyābhivādyāṁśca sarvā rājasutāstadā || 13 ||
rēmirē muditāḥ sarvā bhartr̥bhiḥ sahitā rahaḥ |
kr̥tadārāḥ kr̥tāstrāśca sadhanāḥ sasuhr̥jjanāḥ || 14 ||
śuśrūṣamāṇāḥ pitaraṁ vartayanti nararṣabhāḥ |
kasyacittvatha kālasya rājā daśarathaḥ sutam || 15 ||
bharataṁ kēkayīputramabravīdraghunandanaḥ |
ayaṁ kēkayarājasya putrō vasati putraka || 16 ||
tvāṁ nētumāgatō vīra yudhājinmātulastava |
śrutvā daśarathasyaitadbharataḥ kaikayīsutaḥ || 17 ||
gamanāyābhicakrāma śatrughnasahitastadā |
āpr̥cchya pitaraṁ śūrō rāmaṁ cākliṣṭakāriṇam || 18 ||
mātr̥̄ścāpi naraśrēṣṭhaḥ śatrughnasahitō yayau |
gatē ca bharatē rāmō lakṣmaṇaśca mahābalaḥ || 19 ||
pitaraṁ dēvasaṅkāśaṁ pūjayāmāsatustadā |
piturājñāṁ puraskr̥tya paurakāryāṇi sarvaśaḥ || 20 ||
cakāra rāmō dharmātmā priyāṇi ca hitāni ca |
mātr̥bhyō mātr̥kāryāṇi rāmaḥ paramayantritaḥ || 21 || [kr̥tvā]
gurūṇāṁ gurukāryāṇi kālē kālē:’nvavaikṣata | [cakāra ha]
ēvaṁ daśarathaḥ prītō brāhmaṇā naigamāstadā || 22 ||
rāmasya śīlavr̥ttēna sarvē viṣayavāsinaḥ |
tēṣāmatiyaśā lōkē rāmaḥ satyaparākramaḥ || 23 ||
svayambhūriva bhūtānāṁ babhūva guṇavattaraḥ |
rāmastu sītayā sārdhaṁ vijahāra bahūnr̥tūn || 24 ||
priyā tu sītā rāmasya dārāḥ pitr̥kr̥tā iti |
manasvī tadgatamanā nityaṁ hr̥di samarpitaḥ || 25 ||
guṇādrūpaguṇāccāpi prītirbhūyō:’bhyavardhata |
tasyāśca bhartā dviguṇaṁ hr̥dayē parivartatē || 26 ||
antarjātamapi vyaktamākhyāti hr̥dayaṁ hr̥dā |
tasya bhūyō viśēṣēṇa maithilī janakātmajā |
dēvatābhiḥ samā rūpē sītā śrīriva rūpiṇī || 27 ||
tayā sa rājarṣisutō:’bhirāmayā
samēyivānuttamarājakanyayā |
atīva rāmaḥ śuśubhē:’tikāmayā
vibhuḥ śriyā viṣṇurivāmarēśvaraḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||
vālmīki rāmāyaṇē ayōdhyakāṇḍa >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.