Balakanda Sarga 77 – bālakāṇḍa saptasaptatitamaḥ sargaḥ (77)


|| ayōdhyāpravēśaḥ ||

gatē rāmē praśāntātmā rāmō dāśarathirdhanuḥ |
varuṇāyāpramēyāya dadau hastē sasāyakam || 1 ||

abhivādya tatō rāmō vasiṣṭhapramukhānr̥ṣīn |
pitaraṁ vihvalaṁ dr̥ṣṭvā prōvāca raghunandanaḥ || 2 ||

jāmadagnyō gatō rāmaḥ prayātu caturaṅgiṇī |
ayōdhyābhimukhī sēnā tvayā nāthēna pālitā || 3 ||

rāmasya vacanaṁ śrutvā rājā daśarathaḥ sutam |
bāhubhyāṁ sampariṣvajya mūrdhni cāghrāya rāghavam || 4 ||

gatō rāma iti śrutvā hr̥ṣṭaḥ pramuditō nr̥paḥ |
punarjātaṁ tadā mēnē putramātmānamēva ca || 5 ||

cōdayāmāsa tāṁ sēnāṁ jagāmāśu tataḥ purīm |
patākādhvajinīṁ ramyāṁ jayōdghuṣṭanināditām || 6 || [tūrya]

siktarājapathāṁ ramyāṁ prakīrṇakusumōtkarām |
rājapravēśasumukhaiḥ paurairmaṅgalavādibhiḥ || 7 ||

sampūrṇāṁ prāviśadrājā janaughaiḥ samalaṅkr̥tām |
pauraiḥ pratyudgatō dūraṁ dvijaiśca puravāsibhiḥ || 8 ||

putrairanugataḥ śrīmān śrīmadbhiśca mahāyaśāḥ |
pravivēśa gr̥haṁ rājā himavatsadr̥śaṁ priyam || 9 ||

nananda sajanō rājā gr̥hē kāmaiḥ supūjitaḥ |
kausalyā ca sumitrā ca kaikēyī ca sumadhyamā || 10 ||

vadhūpratigrahē yuktā yāścānyā rājayōṣitaḥ |
tataḥ sītāṁ mahābhāgāmūrmilāṁ ca yaśasvinīm || 11 ||

kuśadhvajasutē cōbhē jagr̥hurnr̥papatnayaḥ |
maṅgalālēpanaiścaiva śōbhitāḥ kṣaumavāsasaḥ || 12 ||

dēvatāyatanānyāśu sarvāstāḥ pratyapūjayan |
abhivādyābhivādyāṁśca sarvā rājasutāstadā || 13 ||

rēmirē muditāḥ sarvā bhartr̥bhiḥ sahitā rahaḥ |
kr̥tadārāḥ kr̥tāstrāśca sadhanāḥ sasuhr̥jjanāḥ || 14 ||

śuśrūṣamāṇāḥ pitaraṁ vartayanti nararṣabhāḥ |
kasyacittvatha kālasya rājā daśarathaḥ sutam || 15 ||

bharataṁ kēkayīputramabravīdraghunandanaḥ |
ayaṁ kēkayarājasya putrō vasati putraka || 16 ||

tvāṁ nētumāgatō vīra yudhājinmātulastava |
śrutvā daśarathasyaitadbharataḥ kaikayīsutaḥ || 17 ||

gamanāyābhicakrāma śatrughnasahitastadā |
āpr̥cchya pitaraṁ śūrō rāmaṁ cākliṣṭakāriṇam || 18 ||

mātr̥̄ścāpi naraśrēṣṭhaḥ śatrughnasahitō yayau |
gatē ca bharatē rāmō lakṣmaṇaśca mahābalaḥ || 19 ||

pitaraṁ dēvasaṅkāśaṁ pūjayāmāsatustadā |
piturājñāṁ puraskr̥tya paurakāryāṇi sarvaśaḥ || 20 ||

cakāra rāmō dharmātmā priyāṇi ca hitāni ca |
mātr̥bhyō mātr̥kāryāṇi rāmaḥ paramayantritaḥ || 21 || [kr̥tvā]

gurūṇāṁ gurukāryāṇi kālē kālē:’nvavaikṣata | [cakāra ha]
ēvaṁ daśarathaḥ prītō brāhmaṇā naigamāstadā || 22 ||

rāmasya śīlavr̥ttēna sarvē viṣayavāsinaḥ |
tēṣāmatiyaśā lōkē rāmaḥ satyaparākramaḥ || 23 ||

svayambhūriva bhūtānāṁ babhūva guṇavattaraḥ |
rāmastu sītayā sārdhaṁ vijahāra bahūnr̥tūn || 24 ||

priyā tu sītā rāmasya dārāḥ pitr̥kr̥tā iti |
manasvī tadgatamanā nityaṁ hr̥di samarpitaḥ || 25 ||

guṇādrūpaguṇāccāpi prītirbhūyō:’bhyavardhata |
tasyāśca bhartā dviguṇaṁ hr̥dayē parivartatē || 26 ||

antarjātamapi vyaktamākhyāti hr̥dayaṁ hr̥dā |
tasya bhūyō viśēṣēṇa maithilī janakātmajā |
dēvatābhiḥ samā rūpē sītā śrīriva rūpiṇī || 27 ||

tayā sa rājarṣisutō:’bhirāmayā
samēyivānuttamarājakanyayā |
atīva rāmaḥ śuśubhē:’tikāmayā
vibhuḥ śriyā viṣṇurivāmarēśvaraḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptasaptatitamaḥ sargaḥ || 77 ||

vālmīki rāmāyaṇē ayōdhyakāṇḍa >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed