Balakanda Sarga 76 – bālakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76)


|| jāmadagnyapratiṣṭambhaḥ ||

śrutvā tajjāmadagnyasya vākyaṁ dāśarathistadā |
gauravādyantritakathaḥ pitū rāmamathābravīt || 1 ||

śrutavānasmi yatkarma kr̥tavānasi bhārgava |
anurudhyāmahē brahmanpiturānr̥ṇyamāsthitaḥ || 2 ||

vīryahīnamivāśaktaṁ kṣatradharmēṇa bhārgava |
avajānāsi mē tējaḥ paśya mē:’dya parākramam || 3 ||

ityuktvā rāghavaḥ kruddhō bhārgavasya śarāsanam |
śaraṁ ca pratijagrāha hastāllaghuparākramaḥ || 4 ||

ārōpya sa dhanū rāmaḥ śaraṁ sajyaṁ cakāra ha |
jāmadagnyaṁ tatō rāmaṁ rāmaḥ kruddhō:’bravīdvacaḥ || 5 ||

brāhmaṇō:’sīti mē pūjyō viśvāmitrakr̥tēna ca |
tasmācchaktō na tē rāma mōktuṁ prāṇaharaṁ śaram || 6 ||

imāṁ pādagatiṁ rāma tapōbalasamārjitān | [vā tvadgatiṁ]
lōkānapratimānvā tē haniṣyāmi yadicchasi || 7 ||

na hyayaṁ vaiṣṇavō divyaḥ śaraḥ parapurañjayaḥ |
mōghaḥ patati vīryēṇa baladarpavināśanaḥ || 8 ||

varāyudhadharaṁ rāmaṁ draṣṭuṁ sarṣigaṇāḥ surāḥ |
pitāmahaṁ puraskr̥tya samētāstatra sarvaśaḥ || 9 ||

gandharvāpsarasaścaiva siddhacāraṇakinnarāḥ |
yakṣarākṣasanāgāśca taddraṣṭuṁ mahadadbhutam || 10 ||

jaḍīkr̥tē tadā lōkē rāmē varadhanurdharē |
nirvīryō jāmadagnyō:’tha rāmō rāmamudaikṣata || 11 ||

tējō:’bhihatavīryatvājjāmadagnyō jaḍīkr̥taḥ |
rāmaṁ kamalapatrākṣaṁ mandaṁ mandamuvāca ha || 12 ||

kāśyapāya mayā dattā yadā pūrvaṁ vasundharā |
viṣayē mē na vastavyamiti māṁ kāśyapō:’bravīt || 13 ||

sō:’haṁ guruvacaḥ kurvanpr̥thivyāṁ na vasē niśām |
tadā pratijñā kākutstha kr̥tā bhūḥ kāśyapasya hi || 14 ||

tadimāṁ tvaṁ gatiṁ vīra hantuṁ nārhasi rāghava |
manōjavaṁ gamiṣyāmi mahēndraṁ parvatōttamam || 15 ||

lōkāstvapratimā rāma nirjitāstapasā mayā |
jahi tān śaramukhyēna mā bhūtkālasya paryayaḥ || 16 ||

akṣayaṁ madhuhantāraṁ jānāmi tvāṁ surōttamam |
dhanuṣō:’sya parāmarśātsvasti tē:’stu parantapa || 17 ||

ētē suragaṇāḥ sarvē nirīkṣantē samāgatāḥ |
tvāmapratimakarmāṇamapratidvandvamāhavē || 18 ||

na cēyaṁ mama kākutstha vrīḍā bhavitumarhati |
tvayā trailōkyanāthēna yadahaṁ vimukhīkr̥taḥ || 19 ||

śaramapratimaṁ rāma mōktumarhasi suvrata |
śaramōkṣē gamiṣyāmi mahēndraṁ parvatōttamam || 20 ||

tathā bruvati rāmē tu jāmadagnyē pratāpavān |
rāmō dāśarathiḥ śrīmāṁścikṣēpa śaramuttamam || 21 ||

sa hatāndr̥śya rāmēṇa svām̐llōkāṁstapasārjitān |
jāmadagnyō jagāmāśu mahēndraṁ parvatōttamam || 22 ||

tatō vitimirāḥ sarvā diśaścōpadiśastathā |
surāḥ sarṣigaṇā rāmaṁ praśaśaṁsurudāyudham || 23 ||

rāmaṁ dāśarathiṁ rāmō jāmadagnyaḥ praśasya ca |
tataḥ pradakṣiṇaṁ kr̥tvā jagāmātmagatiṁ prabhuḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭsaptatitamaḥ sargaḥ || 76 ||

bālakāṇḍa saptasaptatitamaḥ sargaḥ (77) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed