Balakanda Sarga 75 – bālakāṇḍa pañcasaptatitamaḥ sargaḥ (75)


|| vaiṣṇavadhanuḥpraśaṁsā ||

rāma dāśarathē rāma vīryaṁ tē śrūyatē:’dbhutam | [vīra]
dhanuṣō bhēdanaṁ caiva nikhilēna mayā śrutam || 1 ||

tadadbhutamacintyaṁ ca bhēdanaṁ dhanuṣastvayā |
tacchrutvāhamanuprāptō dhanurgr̥hyāparaṁ śubham || 2 ||

tadidaṁ ghōrasaṅkāśaṁ jāmadagnyaṁ mahaddhanuḥ |
pūrayasva śarēṇaiva svabalaṁ darśayasva ca || 3 ||

tadahaṁ tē balaṁ dr̥ṣṭvā dhanuṣō:’sya prapūraṇē |
dvandvayuddhaṁ pradāsyāmi vīryaślāghyamahaṁ tava || 4 ||

tasya tadvacanaṁ śrutvā rājā daśarathastadā |
viṣaṇṇavadanō dīnaḥ prāñjalirvākyamabravīt || 5 ||

kṣatrarōṣātpraśāntastvaṁ brāhmaṇaśca mahāyaśāḥ |
bālānāṁ mama putrāṇāmabhayaṁ dātumarhasi || 6 ||

bhārgavāṇāṁ kulē jātaḥ svādhyāyavrataśālinām |
sahasrākṣē pratijñāya śastraṁ nikṣiptavānasi || 7 ||

sa tvaṁ dharmaparō bhūtvā kāśyapāya vasundharām |
dattvā vanamupāgamya mahēndrakr̥takētanaḥ || 8 ||

mama sarvavināśāya samprāptastvaṁ mahāmunē |
na caikasminhatē rāmē sarvē jīvāmahē vayam || 9 ||

bruvatyēvaṁ daśarathē jāmadagnyaḥ pratāpavān |
anādr̥tyaiva tadvākyaṁ rāmamēvābhyabhāṣata || 10 ||

imē dvē dhanuṣī śrēṣṭhē divyē lōkābhiviśrutē |
dr̥ḍhē balavatī mukhyē sukr̥tē viśvakarmaṇā || 11 ||

atisr̥ṣṭaṁ surairēkaṁ tryambakāya yuyutsavē |
tripuraghnaṁ naraśrēṣṭha bhagnaṁ kākutstha yattvayā || 12 ||

idaṁ dvitīyaṁ durdharṣaṁ viṣṇōrdattaṁ surōttamaiḥ |
tadidaṁ vaiṣṇavaṁ rāma dhanuḥ parapurañjayam || 13 ||

samānasāraṁ kākutstha raudrēṇa dhanuṣā tvidam |
tadā tu dēvatāḥ sarvāḥ pr̥cchanti sma pitāmaham || 14 ||

śitikaṇṭhasya viṣṇōśca balābalanirīkṣayā |
abhiprāyaṁ tu vijñāya dēvatānāṁ pitāmahaḥ || 15 ||

virōdhaṁ janayāmāsa tayōḥ satyavatāṁ varaḥ |
virōdhē ca mahadyuddhamabhavadrōmaharṣaṇam || 16 ||

śitikaṇṭhasya viṣṇōśca parasparajayaiṣiṇōḥ |
tadā tu jr̥mbhitaṁ śaivaṁ dhanurbhīmaparākramam || 17 ||

huṅkārēṇa mahādēvaḥ stambhitō:’tha trilōcanaḥ |
dēvaistadā samāgamya sarṣisaṅghaiḥ sacāraṇaiḥ || 18 ||

yācitau praśamaṁ tatra jagmatustau surōttamau |
jr̥mbhitaṁ taddhanurdr̥ṣṭvā śaivaṁ viṣṇuparākramaiḥ || 19 ||

adhikaṁ mēnirē viṣṇuṁ dēvāḥ sarṣigaṇāstadā |
dhanū rudrastu saṅkruddhō vidēhēṣu mahāyaśāḥ || 20 ||

dēvarātasya rājarṣērdadau hastē sasāyakam |
idaṁ ca vaiṣṇavaṁ rāma dhanuḥ parapurañjayam || 21 ||

r̥cīkē bhārgavē prādādviṣṇuḥ sannyāsamuttamam |
r̥cīkastu mahātējāḥ putrasyāpratikarmaṇaḥ || 22 ||

piturmama dadau divyaṁ jamadagnērmahātmanaḥ |
nyastaśastrē pitari mē tapōbala samanvitē || 23 ||

arjunō vidadhē mr̥tyuṁ prākr̥tāṁ buddhimāsthitaḥ |
vadhamapratirūpaṁ tu pituḥ śrutvā sudāruṇam || 24 ||

kṣatramutsādayanrōṣājjātaṁ jātamanēkaśaḥ |
pr̥thivīṁ cākhilāṁ prāpya kāśyapāya mahātmanē || 25 ||

yajñasyāntē tadā rāma dakṣiṇāṁ puṇyakarmaṇē |
dattvā mahēndranilayastapōbalasamanvitaḥ || 26 ||

sthitō:’smi tasmiṁstapyanvai susukhaṁ surasēvitē |
adya tūttamavīryēṇa tvayā rāma mahābala || 27 ||

śrutvātu dhanuṣō bhēdaṁ tatō:’haṁ drutamāgataḥ |
tadidaṁ vaiṣṇavaṁ rāma pitr̥paitāmahaṁ mahat || 28 ||

kṣatradharmaṁ puraskr̥tya gr̥hṇīṣva dhanuruttamam |
yōjayasva dhanuḥśrēṣṭhē śaraṁ parapurañjayam |
yadi śaknōsi kākutstha dvandvaṁ dāsyāmi tē tataḥ || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||

bālakāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed