Balakanda Sarga 74 – bālakāṇḍa catuḥsaptatitamaḥ sargaḥ (74)


|| jāmadagnyābhiyōgaḥ ||

atha rātryāṁ vyatītāyāṁ viśvāmitrō mahāmuniḥ |
āpr̥ṣṭvā tau ca rājānau jagāmōttaraparvatam || 1 ||

āśīrbhiḥ pūrayitvā ca kumārāṁśca sarāghavān |
viśvāmitrē gatē rājā vaidēhaṁ mithilādhipam || 2 ||

āpr̥ṣṭvātha jagāmāśu rājā daśarathaḥ purīm |
gacchantaṁ taṁ tu rājānamanvagacchannarādhipaḥ || 3 ||

atha rājā vidēhānāṁ dadau kanyādhanaṁ bahu |
gavāṁ śatasahasrāṇi bahūni mithilēśvaraḥ || 4 ||

kambalānāṁ ca mukhyānāṁ kṣaumakōṭyambarāṇi ca |
hastyaśvarathapādātaṁ divyarūpaṁ svalaṅkr̥tam || 5 ||

dadau kanyāpitā tāsāṁ dāsīdāsamanuttamam |
hiraṇyasya suvarṇasya muktānāṁ vidrumasya ca || 6 ||

dadau paramasaṁhr̥ṣṭaḥ kanyādhanamanuttamam |
dattvā bahudhanaṁ rājā samanujñāpya pārthivam || 7 ||

pravivēśa svanilayaṁ mithilāṁ mithilēśvaraḥ |
rājāpyayōdhyādhipatiḥ saha putrairmahātmabhiḥ || 8 ||

r̥ṣīnsarvānpuraskr̥tya jagāma sabalānugaḥ |
gacchantaṁ taṁ naravyāghraṁ sarṣisaṅghaṁ sarāghavam || 9 ||

ghōrāḥ sma pakṣiṇō vācō vyāharanti tatastataḥ |
bhaumāścaiva mr̥gāḥ sarvē gacchanti sma pradakṣiṇam || 10 ||

tāndr̥ṣṭvā rājaśārdūlō vasiṣṭhaṁ paryapr̥cchata |
asaumyāḥ pakṣiṇō ghōrā mr̥gāścāpi pradakṣiṇāḥ || 11 ||

kimidaṁ hr̥dayōtkampi manō mama viṣīdati |
rājñō daśarathasyaitacchrutvā vākyaṁ mahānr̥ṣiḥ || 12 ||

uvāca madhurāṁ vāṇīṁ śrūyatāmasya yatphalam |
upasthitaṁ bhayaṁ ghōraṁ divyaṁ pakṣimukhāccyutam || 13 ||

mr̥gāḥ praśamayantyētē santāpastyajyatāmayam |
tēṣāṁ saṁvadatāṁ tatra vāyuḥ prādurbabhūva ha || 14 ||

kampayanmēdinīṁ sarvāṁ pātayaṁśca mahādrumān |
tamasā saṁvr̥taḥ sūryaḥ sarvā na prababhurdiśaḥ || 15 ||

bhasmanā cāvr̥taṁ sarvaṁ sammūḍhamiva tadbalam |
vasiṣṭhaścarṣayaścānyē rājā ca sasutastadā || 16 ||

sasañjñā iva tatrāsansarvamanyadvicētanam |
tasmiṁstamasi ghōrē tu bhasmacchannēva sā camūḥ || 17 ||

dadarśa bhīmasaṅkāśaṁ jaṭāmaṇḍaladhāriṇam |
bhārgavaṁ jāmadagnyaṁ taṁ rājārājavimardinam || 18 ||

kailāsamiva durdharṣaṁ kālāgnimiva duḥsaham |
jvalantamiva tējōbhirdurnirīkṣyaṁ pr̥thagjanaiḥ || 19 ||

skandhē cāsādya paraśuṁ dhanurvidyudgaṇōpamam |
pragr̥hya śaramukhyaṁ ca tripuraghnaṁ yathā śivam || 20 ||

taṁ dr̥ṣṭvā bhīmasaṅkāśaṁ jvalantamiva pāvakam |
vasiṣṭhapramukhāḥ sarvē japahōmaparāyaṇāḥ || 21 ||

saṅgatā munayaḥ sarvē sañjajalpurathō mithaḥ |
kaccitpitr̥vadhāmarṣī kṣatraṁ nōtsādayiṣyati || 22 ||

pūrvaṁ kṣatravadhaṁ kr̥tvā gatamanyurgatajvaraḥ |
kṣatrasyōtsādanaṁ bhūyō na khalvasya cikīrṣitam || 23 ||

ēvamuktvārghyamādāya bhārgavaṁ bhīmadarśanam |
r̥ṣayō rāmarāmēti vacō madhuramabruvan || 24 ||

pratigr̥hya tu tāṁ pūjāmr̥ṣidattāṁ pratāpavān |
rāmaṁ dāśarathiṁ rāmō jāmadagnyō:’bhyabhāṣata || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥsaptatitamaḥ sargaḥ || 74 ||

bālakāṇḍa pañcasaptatitamaḥ sargaḥ (75) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed