Balakanda Sarga 73 – bālakāṇḍa trisaptatitamaḥ sargaḥ (73)


|| daśarathaputrōdvāhaḥ ||

yasmiṁstu divasē rājā cakrē gōdānamuttamam |
tasmiṁstu divasē śūrō yudhājitsamupēyivān || 1 ||

putraḥ kēkayarājasya sākṣādbharatamātulaḥ |
dr̥ṣṭvā pr̥ṣṭvā ca kuśalaṁ rājānamidamabravīt || 2 ||

kēkayādhipatī rājā snēhātkuśalamabravīt |
yēṣāṁ kuśalakāmō:’si tēṣāṁ sampratyanāmayam || 3 ||

svasrīyaṁ mama rājēndra draṣṭukāmō mahīpatiḥ |
tadarthamupayātō:’hamayōdhyāṁ raghunandana || 4 ||

śrutvā tvahamayōdhyāyāṁ vivāhārthaṁ tavātmajān |
mithilāmupayātāṁstu tvayā saha mahīpatē || 5 ||

tvarayābhyupayātō:’haṁ draṣṭukāmaḥ svasuḥsutam |
atha rājā daśarathaḥ priyātithimupasthitam || 6 ||

dr̥ṣṭvā paramasatkāraiḥ pūjanārhamapūjayat |
tatastāmuṣitō rātriṁ saha putrairmahātmabhiḥ || 7 ||

prabhātē punarutthāya kr̥tvā karmāṇi karmavit |
r̥ṣīṁstadā puraskr̥tya yajñavāṭamupāgamat || 8 ||

yuktē muhūrtē vijayē sarvābharaṇabhūṣitaiḥ |
bhrātr̥bhiḥ sahitō rāmaḥ kr̥takautukamaṅgalaḥ || 9 ||

vasiṣṭhaṁ purataḥ kr̥tvā maharṣīnaparānapi |
vasiṣṭhō bhagavānētya vaidēhamidamabravīt || 10 ||

rājā daśarathō rājankr̥takautukamaṅgalaiḥ |
putrairnaravaraśrēṣṭha dātāramabhikāṅkṣatē || 11 ||

dātr̥pratigrahītr̥bhyāṁ sarvārthāḥ prabhavanti hi |
svadharmaṁ pratipadyasva kr̥tvā vaivāhyamuttamam || 12 ||

ityuktaḥ paramōdārō vasiṣṭhēna mahātmanā |
pratyuvāca mahātējā vākyaṁ paramadharmavit || 13 ||

kaḥ sthitaḥ pratihārō mē kasyājñā sampratīkṣyatē |
svagr̥hē kō vicārō:’sti yathā rājyamidaṁ tava || 14 ||

kr̥takautukasarvasvā vēdimūlamupāgatāḥ |
mama kanyā muniśrēṣṭha dīptā vahnēryathārciṣaḥ || 15 ||

sajjō:’haṁ tvatpratīkṣō:’smi vēdyāmasyāṁ pratiṣṭhitaḥ |
avighnaṁ kriyatāṁ rājankimarthamavalambatē || 16 ||

tadvākyaṁ janakēnōktaṁ śrutvā daśarathastadā |
pravēśayāmāsa sutānsarvānr̥ṣigaṇānapi || 17 ||

tatō rājā vidēhānāṁ vasiṣṭhamidamabravīt |
kārayasva r̥ṣē sarvāmr̥ṣibhiḥ saha dhārmikaiḥ || 18 ||

rāmasya lōkarāmasya kriyāṁ vaivāhikīṁ prabhō |
tathētyuktvā tu janakaṁ vasiṣṭhō bhagavānr̥ṣiḥ || 19 ||

viśvāmitraṁ puraskr̥tya śatānandaṁ ca dhārmikam |
prapāmadhyē tu vidhivadvēdiṁ kr̥tvā mahātapāḥ || 20 ||

alaṁ-cakāra tāṁ vēdiṁ gandhapuṣpaiḥ samantataḥ |
suvarṇapālikābhiśca chidrakumbhaiśca sāṅkuraiḥ || 21 ||

aṅkurāḍhyaiḥ śarāvaiśca dhūpapātraiḥ sadhūpakaiḥ |
śaṅkhapātraiḥ sruvaiḥ srugbhiḥ pātrairarghyābhipūritaiḥ || 22 ||

lājapūrṇaiśca pātraughairakṣatairapi saṁskr̥taiḥ |
darbhaiḥ samaiḥ samāstīrya vidhivanmantrapūrvakam || 23 ||

agnimādhāya vēdyāṁ tu vidhimantrapuraskr̥tam |
juhāvāgnau mahātējā vasiṣṭhō bhagavānr̥ṣiḥ || 24 ||

tataḥ sītāṁ samānīya sarvābharaṇabhuṣitām |
samakṣamagnēḥ saṁsthāpya rāghavābhimukhē tadā || 25 ||

abravījjanakō rājā kausalyānandavardhanam |
iyaṁ sītā mama sutā sahadharmacarī tava || 26 ||

pratīccha caināṁ bhadraṁ tē pāṇiṁ gr̥hṇīṣva pāṇinā |
pativratā mahabhāgā chāyēvānugatā sadā || 27 ||

ityuktvā prākṣipadrājā mantrapūtaṁ jalaṁ tadā |
sādhu sādhviti dēvānāmr̥ṣīṇāṁ vadatāṁ tadā || 28 ||

dēvadundubhinirghōṣaḥ puṣpavarṣō mahānabhūt |
ēvaṁ dattvā tadā sītāṁ mantrōdakapuraskr̥tām || 29 ||

abravījjanakō rājā harṣēṇābhipariplutaḥ |
lakṣmaṇāgaccha bhadraṁ tē ūrmilāṁ ca mamātmajām || 30 ||

pratīccha pāṇiṁ gr̥hṇīṣva mā bhūtkālasya paryayaḥ |
tamēvamuktvā janakō bharataṁ cābhyabhāṣata || 31 ||

pāṇiṁ gr̥hṇīṣva māṇḍavyāḥ pāṇinā raghunandana |
śatrughnaṁ cāpi dharmātmā abravījjanakēśvaraḥ || 32 ||

śrutakīrtyā mahābāhō pāṇiṁ gr̥hṇīṣva pāṇinā |
sarvē bhavantaḥ saumyāśca sarvē sucaritavratāḥ || 33 ||

patnībhiḥ santu kākutsthā mā bhūtkālasya paryayaḥ |
janakasya vacaḥ śrutvā pāṇīnpāṇibhiraspr̥śan || 34 ||

catvārastē catasr̥̄ṇāṁ vasiṣṭhasya matē sthitāḥ |
agniṁ pradakṣiṇaṁ kr̥tvā vēdiṁ rājānamēva ca || 35 ||

r̥ṣīṁścaiva mahātmānaḥ sabhāryā raghusattamāḥ |
yathōktēna tadā cakrurvivāhaṁ vidhipūrvakam || 36 ||

kākutsthaiśca gr̥hītēṣu lalitēṣu ca pāṇiṣu |
puṣpavr̥ṣṭirmahatyāsīdantarikṣātsubhāsvarā || 37 ||

divyadundubhinirghōṣairgītavāditraniḥsvanaiḥ |
nanr̥tuścāpsaraḥsaṅghā gandharvāśca jaguḥ kalam || 38 ||

vivāhē raghumukhyānāṁ tadadbhutamadr̥śyata |
īdr̥śē vartamānē tu tūryōdghuṣṭanināditē || 39 ||

triragniṁ tē parikramya ūhurbhāryā mahaujasaḥ |
athōpakāryāṁ jagmustē sadārā raghunandanāḥ | [bhāryā]
rājāpyanuyayau paśyansarṣisaṅghaḥ sabāndhavaḥ || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trisaptatitamaḥ sargaḥ || 73 ||

bālakāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed