Balakanda Sarga 72 – bālakāṇḍa dvisaptatitamaḥ sargaḥ (72)


|| gōdānamaṅgalam ||

tamuktavantaṁ vaidēhaṁ viśvāmitrō mahāmuniḥ |
uvāca vacanaṁ vīraṁ vasiṣṭhasahitō nr̥pam || 1 ||

acintyānyapramēyāni kulāni narapuṅgava |
ikṣvākūṇāṁ vidēhānāṁ naiṣāṁ tulyō:’sti kaścana || 2 ||

sadr̥śō dharmasambandhaḥ sadr̥śō rūpasampadā |
rāmalakṣmaṇayō rājansītā cōrmilayā saha || 3 ||

vaktavyaṁ ca naraśrēṣṭha śrūyatāṁ vacanaṁ mama |
bhrātā yavīyāndharmajña ēṣa rājā kuśadhvajaḥ || 4 ||

asya dharmātmanō rājanrūpēṇāpratimaṁ bhuvi |
sutādvayaṁ naraśrēṣṭha patnyarthaṁ varayāmahē || 5 ||

bharatasya kumārasya śatrughnasya ca dhīmataḥ |
varayēma sutē rājaṁstayōrarthē mahātmanōḥ || 6 ||

putrā daśarathasyēmē rūpayauvanaśālinaḥ |
lōkapālōpamāḥ sarvē dēvatulyaparākramāḥ || 7 ||

ubhayōrapi rājēndra sambandhō hyanubadhyatām |
ikṣvākōḥ kulamavyagraṁ bhavataḥ puṇyakarmaṇaḥ || 8 ||

viśvāmitravacaḥ śrutvā vasiṣṭhasya matē tadā |
janakaḥ prāñjalirvākyamuvāca munipuṅgavau || 9 ||

kulaṁ dhanyamidaṁ manyē yēṣāṁ nō munipuṅgavau |
sadr̥śaṁ kulasambandhaṁ yadājñāpayathaḥ svayam || 10 ||

ēvaṁ bhavatu bhadraṁ vaḥ kuśadhvajasutē imē |
patnyau bhajētāṁ sahitau śatrughnabharatāvubhau || 11 ||

ēkāhnā rājaputrīṇāṁ catasr̥̄ṇāṁ mahāmunē |
pāṇīngr̥hṇantu catvārō rājaputrā mahābalāḥ || 12 ||

uttarē divasē brahmanphalgunībhyāṁ manīṣiṇaḥ |
vaivāhikaṁ praśaṁsanti bhagō yatra prajāpatiḥ || 13 ||

ēvamuktvā vacaḥ saumyaṁ pratyutthāya kr̥tāñjaliḥ |
ubhau munivarau rājā janakō vākyamabravīt || 14 ||

parō dharmaḥ kr̥tō mahyaṁ śiṣyō:’smi bhavatōḥ sadā |
imānyāsanamukhyāni āsātāṁ munipuṅgavau || 15 ||

yathā daśarathasyēyaṁ tathā:’yōdhyā purī mama |
prabhutvē nāsti sandēhō yathārhaṁ kartumarhatha || 16 ||

tathā bruvati vaidēhē janakē raghunandanaḥ |
rājā daśarathō hr̥ṣṭaḥ pratyuvāca mahīpatim || 17 ||

yuvāmasaṅkhyēyaguṇau bhrātarau mithilēśvarau |
r̥ṣayō rājasaṅghāśca bhavadbhyāmabhipūjitāḥ || 18 ||

svasti prāpnuhi bhadraṁ tē gamiṣyāmi svamālayam |
śrāddhakarmāṇi sarvāṇi vidhāsyāmīti cābravīt || 19 ||

tamāpr̥ṣṭvā narapatiṁ rājā daśarathastadā |
munīndrau tau puraskr̥tya jagāmāśu mahāyaśāḥ || 20 ||

sa gatvā nilayaṁ rājā śrāddhaṁ kr̥tvā vidhānataḥ |
prabhātē kālyamutthāya cakrē gōdānamuttamam || 21 ||

gavāṁ śatasahasrāṇi brāhmaṇēbhyō narādhipaḥ |
ēkaikaśō dadau rājā putrānuddiśya dharmataḥ || 22 ||

suvarṇaśr̥ṅgāḥ sampannāḥ savatsāḥ kāṁsyadōhanāḥ |
gavāṁ śatasahasrāṇi catvāri puruṣarṣabhaḥ || 23 ||

vittamanyacca subahu dvijēbhyō raghunandanaḥ |
dadau gōdānamuddiśya putrāṇāṁ putravatsalaḥ || 24 ||

sa sutaiḥ kr̥tagōdānairvr̥tastu nr̥patistadā |
lōkapālairivābhāti vr̥taḥ saumyaḥ prajāpatiḥ || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||

bālakāṇḍa trisaptatitamaḥ sargaḥ (73) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed