Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gōdānamaṅgalam ||
tamuktavantaṁ vaidēhaṁ viśvāmitrō mahāmuniḥ |
uvāca vacanaṁ vīraṁ vasiṣṭhasahitō nr̥pam || 1 ||
acintyānyapramēyāni kulāni narapuṅgava |
ikṣvākūṇāṁ vidēhānāṁ naiṣāṁ tulyō:’sti kaścana || 2 ||
sadr̥śō dharmasambandhaḥ sadr̥śō rūpasampadā |
rāmalakṣmaṇayō rājansītā cōrmilayā saha || 3 ||
vaktavyaṁ ca naraśrēṣṭha śrūyatāṁ vacanaṁ mama |
bhrātā yavīyāndharmajña ēṣa rājā kuśadhvajaḥ || 4 ||
asya dharmātmanō rājanrūpēṇāpratimaṁ bhuvi |
sutādvayaṁ naraśrēṣṭha patnyarthaṁ varayāmahē || 5 ||
bharatasya kumārasya śatrughnasya ca dhīmataḥ |
varayēma sutē rājaṁstayōrarthē mahātmanōḥ || 6 ||
putrā daśarathasyēmē rūpayauvanaśālinaḥ |
lōkapālōpamāḥ sarvē dēvatulyaparākramāḥ || 7 ||
ubhayōrapi rājēndra sambandhō hyanubadhyatām |
ikṣvākōḥ kulamavyagraṁ bhavataḥ puṇyakarmaṇaḥ || 8 ||
viśvāmitravacaḥ śrutvā vasiṣṭhasya matē tadā |
janakaḥ prāñjalirvākyamuvāca munipuṅgavau || 9 ||
kulaṁ dhanyamidaṁ manyē yēṣāṁ nō munipuṅgavau |
sadr̥śaṁ kulasambandhaṁ yadājñāpayathaḥ svayam || 10 ||
ēvaṁ bhavatu bhadraṁ vaḥ kuśadhvajasutē imē |
patnyau bhajētāṁ sahitau śatrughnabharatāvubhau || 11 ||
ēkāhnā rājaputrīṇāṁ catasr̥̄ṇāṁ mahāmunē |
pāṇīngr̥hṇantu catvārō rājaputrā mahābalāḥ || 12 ||
uttarē divasē brahmanphalgunībhyāṁ manīṣiṇaḥ |
vaivāhikaṁ praśaṁsanti bhagō yatra prajāpatiḥ || 13 ||
ēvamuktvā vacaḥ saumyaṁ pratyutthāya kr̥tāñjaliḥ |
ubhau munivarau rājā janakō vākyamabravīt || 14 ||
parō dharmaḥ kr̥tō mahyaṁ śiṣyō:’smi bhavatōḥ sadā |
imānyāsanamukhyāni āsātāṁ munipuṅgavau || 15 ||
yathā daśarathasyēyaṁ tathā:’yōdhyā purī mama |
prabhutvē nāsti sandēhō yathārhaṁ kartumarhatha || 16 ||
tathā bruvati vaidēhē janakē raghunandanaḥ |
rājā daśarathō hr̥ṣṭaḥ pratyuvāca mahīpatim || 17 ||
yuvāmasaṅkhyēyaguṇau bhrātarau mithilēśvarau |
r̥ṣayō rājasaṅghāśca bhavadbhyāmabhipūjitāḥ || 18 ||
svasti prāpnuhi bhadraṁ tē gamiṣyāmi svamālayam |
śrāddhakarmāṇi sarvāṇi vidhāsyāmīti cābravīt || 19 ||
tamāpr̥ṣṭvā narapatiṁ rājā daśarathastadā |
munīndrau tau puraskr̥tya jagāmāśu mahāyaśāḥ || 20 ||
sa gatvā nilayaṁ rājā śrāddhaṁ kr̥tvā vidhānataḥ |
prabhātē kālyamutthāya cakrē gōdānamuttamam || 21 ||
gavāṁ śatasahasrāṇi brāhmaṇēbhyō narādhipaḥ |
ēkaikaśō dadau rājā putrānuddiśya dharmataḥ || 22 ||
suvarṇaśr̥ṅgāḥ sampannāḥ savatsāḥ kāṁsyadōhanāḥ |
gavāṁ śatasahasrāṇi catvāri puruṣarṣabhaḥ || 23 ||
vittamanyacca subahu dvijēbhyō raghunandanaḥ |
dadau gōdānamuddiśya putrāṇāṁ putravatsalaḥ || 24 ||
sa sutaiḥ kr̥tagōdānairvr̥tastu nr̥patistadā |
lōkapālairivābhāti vr̥taḥ saumyaḥ prajāpatiḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvisaptatitamaḥ sargaḥ || 72 ||
bālakāṇḍa trisaptatitamaḥ sargaḥ (73) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.