Balakanda Sarga 71 – bālakāṇḍa ēkasaptatitamaḥ sargaḥ (71)


|| kanyādānapratiśravaḥ ||

ēvaṁ bruvāṇaṁ janakaḥ pratyuvāca kr̥tāñjaliḥ |
śrōtumarhasi bhadraṁ tē kulaṁ naḥ parikīrtitam || 1 ||

pradānē hi muniśrēṣṭha kulaṁ niravaśēṣataḥ |
vaktavyaṁ kulajātēna tannibōdha mahāmunē || 2 ||

rājā:’bhūttriṣu lōkēṣu viśrutaḥ svēna karmaṇā |
nimiḥ paramadharmātmā sarvasattvavatāṁ varaḥ || 3 ||

tasya putrō mithirnāma prathamō mithiputrakaḥ |
prathamājjanakō rājā janakādapyudāvasuḥ || 4 ||

udāvasōstu dharmātmā jātō vai nandivardhanaḥ |
nandivardhanaputrastu sukēturnāma nāmataḥ || 5 ||

sukētōrapi dharmātmā dēvarātō mahābalaḥ |
dēvarātasya rājarṣērbr̥hadratha iti smr̥taḥ || 6 ||

br̥hadrathasya śūrō:’bhūnmahāvīraḥ pratāpavān |
mahāvīrasya dhr̥timānsudhr̥tiḥ satyavikramaḥ || 7 ||

sudhr̥tērapi dharmātmā dhr̥ṣṭakētuḥ sudhārmikaḥ |
dhr̥ṣṭakētōstu rājarṣērharyaśva iti viśrutaḥ || 8 ||

haryaśvasya maruḥ putrō marōḥ putraḥ pratindhakaḥ |
pratindhakasya dharmātmā rājā kīrtirathaḥ sutaḥ || 9 ||

putraḥ kīrtirathasyāpi dēvamīḍha iti smr̥taḥ |
dēvamīḍhasya vibudhō vibudhasya mahīdhrakaḥ || 10 ||

mahīdhrakasutō rājā kīrtirātō mahābalaḥ |
kīrtirātasya rājarṣērmahārōmā vyajāyata || 11 ||

mahārōmṇastu dharmātmā svarṇarōmā vyajāyata |
svarṇarōmṇastu rājarṣērhrasvarōmā vyajāyata || 12 ||

tasya putradvayaṁ jajñē dharmajñasya mahātmanaḥ |
jyēṣṭhō:’hamanujō bhrātā mama vīraḥ kuśadhvajaḥ || 13 ||

māṁ tu jyēṣṭhaṁ pitā rājyē sō:’bhiṣicya narādhipaḥ |
kuśadhvajaṁ samāvēśya bhāraṁ mayi vanaṁ gataḥ || 14 ||

vr̥ddhē pitari svaryātē dharmēṇa dhuramāvaham |
bhrātaraṁ dēvasaṅkāśaṁ snēhātpaśyankuśadhvajam || 15 ||

kasyacittvatha kālasya sāṅkāśyādagamatpurāt |
sudhanvā vīryavānrājā mithilāmavarōdhakaḥ || 16 ||

sa ca mē prēṣayāmāsa śaivaṁ dhanuranuttamam |
sītā kanyā ca padmākṣī mahyaṁ vai dīyatāmiti || 17 ||

tasyā:’pradānādbrahmarṣē yuddhamāsīnmayā saha |
sa hatō:’bhimukhō rājā sudhanvā tu mayā raṇē || 18 ||

nihatya taṁ muniśrēṣṭha sudhanvānaṁ narādhipam |
sāṅkāśyē bhrātaraṁ vīramabhyaṣiñcaṁ kuśadhvajam || 19 ||

kanīyānēṣa mē bhrātā ahaṁ jyēṣṭhō mahāmunē |
dadāmi paramaprītō vadhvau tē munipuṅgava || 20 ||

sītāṁ rāmāya bhadraṁ tē ūrmilāṁ lakṣmaṇāya vai |
vīryaśulkāṁ mama sutāṁ sītāṁ surasutōpamām || 21 ||

dvitīyāmūrmilāṁ caiva trirdadāmi na saṁśayaḥ |
rāmalakṣmaṇayō rājangōdānaṁ kārayasva ha || 22 ||

pitr̥kāryaṁ ca bhadraṁ tē tatō vaivāhikaṁ kuru |
maghā hyadya mahābāhō tr̥tīyē divasē vibhō || 23 ||

phalgunyāmuttarē rājaṁstasminvaivāhikaṁ kuru |
rāmalakṣmaṇayō rājandānaṁ kāryaṁ sukhōdayam || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkasaptatitamaḥ sargaḥ || 71 ||

bālakāṇḍa dvisaptatitamaḥ sargaḥ (72) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed