Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kanyāvaraṇam ||
tataḥ prabhātē janakaḥ kr̥takarmā maharṣibhiḥ |
uvāca vākyaṁ vākyajñaḥ śatānandaṁ purōhitam || 1 ||
bhrātā mama mahātējā yavīyānatidhārmikaḥ |
kuśadhvaja iti khyātaḥ purīmadhyavasacchubhām || 2 ||
vāryāphalakaparyantāṁ pibannikṣumatīṁ nadīm |
sāṅkāśyāṁ puṇyasaṅkāśāṁ vimānamiva puṣpakam || 3 ||
tamahaṁ draṣṭumicchāmi yajñagōptā sa mē mataḥ |
prītiṁ sō:’pi mahātējā imāṁ bhōktā mayā saha || 4 ||
ēvamuktē tu vacanē śatānandasya sannidhau |
āgatāḥ kēcidavyagrā janakastānsamādiśat || 5 ||
śāsanāttu narēndrasya prayayuḥ śīghravājibhiḥ |
samānētuṁ naravyāghraṁ viṣṇumindrājñayā yathā || 6 ||
sāṅkāśyāṁ tē samāgatya dadr̥śuśca kuśadhvajam |
nyavēdayanyathāvr̥ttaṁ janakasya ca cintitam || 7 ||
tadvr̥ttaṁ nr̥patiḥ śrutvā dūtaśrēṣṭhairmahābalaiḥ |
ājñayātha narēndrasya ājagāma kuśadhvajaḥ || 8 ||
sa dadarśa mahātmānaṁ janakaṁ dharmavatsalam |
sō:’bhivādya śatānandaṁ rājānāṁ cātidhārmikam || 9 || [janakaṁ]
rājārhaṁ paramaṁ divyamāsanaṁ sō:’dhyarōhata |
upaviṣṭāvubhau tau tu bhrātarāvamitaujasau || 10 ||
prēṣayāmāsaturvīrau mantriśrēṣṭhaṁ sudāmanam |
gaccha mantripatē śīghramaikṣvākamamitaprabham || 11 ||
ātmajaiḥ saha durdharṣamānayasva samantriṇam |
aupakāryāṁ sa gatvā tu raghūṇāṁ kulavardhanam || 12 ||
dadarśa śirasā cainamabhivādyēdamabravīt |
ayōdhyādhipatē vīra vaidēhō mithilādhipaḥ || 13 ||
sa tvāṁ draṣṭuṁ vyavasitaḥ sōpādhyāyapurōhitam |
mantriśrēṣṭhavacaḥ śrutvā rājā sarṣigaṇastadā || 14 ||
sabandhuragamattatra janakō yatra vartatē |
sa rājā mantrisahitaḥ sōpādhyāyaḥ sabāndhavaḥ || 15 ||
vākyaṁ vākyavidāṁ śrēṣṭhō vaidēhamidamabravīt |
viditaṁ tē mahārāja ikṣvākukuladaivatam || 16 ||
vaktā sarvēṣu kr̥tyēṣu vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitrābhyanujñātaḥ saha sarvairmaharṣibhiḥ || 17 ||
ēṣa vakṣyati dharmātmā vasiṣṭhastē yathākramam |
tūṣṇīṁ-bhūtē daśarathē vasiṣṭhō bhagavānr̥ṣiḥ || 18 ||
uvāca vākyaṁ vākyajñō vaidēhaṁ sapurōhitam | [purōdhasam]
avyaktaprabhavō brahmā śāśvatō nitya avyayaḥ || 19 ||
tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ |
vivasvānkāśyapājjajñē manurvaivasvataḥ smr̥taḥ || 20 ||
manuḥ prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 21 ||
ikṣvākō:’stu sutaḥ śrīmānkukṣirityēva viśrutaḥ |
kukṣērathātmajaḥ śrīmānvikukṣirudapadyata || 22 ||
vikukṣēstu mahātējā bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahātējā anaraṇyō mahāyaśāḥ || 23 || [pratāpavān]
anaraṇyātpr̥thurjajñē triśaṅkustu pr̥thōḥ sutaḥ |
triśaṅkōrabhavatputrō dhundhumārō mahāyaśāḥ || 24 ||
dhundhumārānmahātējā yuvanāśvō mahābalaḥ |
yuvanāśvasutastvāsīnmāndhātā pr̥thivīpatiḥ || 25 ||
māndhātustu sutaḥ śrīmānsusandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 26 ||
yaśasvī dhruvasandhēstu bharatō nāma nāmataḥ |
bharatāttu mahātējā asitō nāma jātavān || 27 ||
yasyaitē pratirājāna udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ || 28 ||
tāṁstu sa pratiyudhyanvai yuddhē rājyātpravāsitaḥ |
himavantamupāgamya bhāryābhyāṁ sahitastadā || 29 ||
asitō:’lpabalō rājā kāladharmamupēyivān |
dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutam || 30 ||
ēkā garbhavināśāya sapatnyai sagaraṁ dadau |
tataḥ śailavaraṁ ramyaṁ babhūvābhiratō muniḥ || 31 ||
bhārgavaścyavanō nāma himavantamupāśritaḥ |
tatraikā tu mahābhāgā bhārgavaṁ dēvavarcasam || 32 ||
vavandē padmapatrākṣī kāṅkṣantī sutamuttamam | [ātmanaḥ]
tamr̥ṣiṁ sā:’bhyupāgamya kālindī cābhyavādayat || 33 ||
sa tāmabhyavadadvipraḥ putrēpsuṁ putrajanmani |
tava kukṣau mahābhāgē suputraḥ sumahāyaśāḥ || 34 || [balaḥ]
mahāvīryō mahātējā acirātsañjaniṣyati |
garēṇa sahitaḥ śrīmānmā śucaḥ kamalēkṣaṇē || 35 ||
cyavanaṁ tu namaskr̥tya rājaputrī pativratā |
patiśōkāturā tasmātputraṁ dēvī vyajāyata || 36 ||
sapatnyā tu garastasyai dattō garbhajighāṁsayā |
saha tēna garēṇaiva jātaḥ sa sagarō:’bhavat || 37 ||
sagarasyāsamañjastu asamañjāttathāṁśumān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 38 ||
bhagīrathāt kakutsthō:’bhūt kakutsthasya raghuḥ sutaḥ |
raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ || 39 ||
kalmāṣapādō hyabhavattasmājjātaśca śaṅkhaṇaḥ |
sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt || 40 ||
śīghragastvagnivarṇasya śīghragasya maruḥ sutaḥ |
marōḥ praśuśrukastvāsīdambarīṣaḥ praśuśrukāt || 41 ||
ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ | [pr̥thivīpatiḥ]
nahuṣasya yayātiśca nābhāgastu yayātijaḥ || 42 ||
nābhāgasya babhūvājō ajāddaśarathō:’bhavat |
asmāddaśarathājjātau bhrātarau rāmalakṣmaṇau || 43 ||
ādivaṁśaviśuddhānāṁ rājñāṁ paramadharmiṇām |
ikṣvākukulajātānāṁ vīrāṇāṁ satyavādinām || 44 ||
rāmalakṣmaṇayōrarthē tvatsutē varayē nr̥pa |
sadr̥śābhyāṁ naraśrēṣṭha sadr̥śē dātumarhasi || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptatitamaḥ sargaḥ || 70 ||
bālakāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.