Balakanda Sarga 70 – bālakāṇḍa saptatitamaḥ sargaḥ (70)


|| kanyāvaraṇam ||

tataḥ prabhātē janakaḥ kr̥takarmā maharṣibhiḥ |
uvāca vākyaṁ vākyajñaḥ śatānandaṁ purōhitam || 1 ||

bhrātā mama mahātējā yavīyānatidhārmikaḥ |
kuśadhvaja iti khyātaḥ purīmadhyavasacchubhām || 2 ||

vāryāphalakaparyantāṁ pibannikṣumatīṁ nadīm |
sāṅkāśyāṁ puṇyasaṅkāśāṁ vimānamiva puṣpakam || 3 ||

tamahaṁ draṣṭumicchāmi yajñagōptā sa mē mataḥ |
prītiṁ sō:’pi mahātējā imāṁ bhōktā mayā saha || 4 ||

ēvamuktē tu vacanē śatānandasya sannidhau |
āgatāḥ kēcidavyagrā janakastānsamādiśat || 5 ||

śāsanāttu narēndrasya prayayuḥ śīghravājibhiḥ |
samānētuṁ naravyāghraṁ viṣṇumindrājñayā yathā || 6 ||

sāṅkāśyāṁ tē samāgatya dadr̥śuśca kuśadhvajam |
nyavēdayanyathāvr̥ttaṁ janakasya ca cintitam || 7 ||

tadvr̥ttaṁ nr̥patiḥ śrutvā dūtaśrēṣṭhairmahābalaiḥ |
ājñayātha narēndrasya ājagāma kuśadhvajaḥ || 8 ||

sa dadarśa mahātmānaṁ janakaṁ dharmavatsalam |
sō:’bhivādya śatānandaṁ rājānāṁ cātidhārmikam || 9 || [janakaṁ]

rājārhaṁ paramaṁ divyamāsanaṁ sō:’dhyarōhata |
upaviṣṭāvubhau tau tu bhrātarāvamitaujasau || 10 ||

prēṣayāmāsaturvīrau mantriśrēṣṭhaṁ sudāmanam |
gaccha mantripatē śīghramaikṣvākamamitaprabham || 11 ||

ātmajaiḥ saha durdharṣamānayasva samantriṇam |
aupakāryāṁ sa gatvā tu raghūṇāṁ kulavardhanam || 12 ||

dadarśa śirasā cainamabhivādyēdamabravīt |
ayōdhyādhipatē vīra vaidēhō mithilādhipaḥ || 13 ||

sa tvāṁ draṣṭuṁ vyavasitaḥ sōpādhyāyapurōhitam |
mantriśrēṣṭhavacaḥ śrutvā rājā sarṣigaṇastadā || 14 ||

sabandhuragamattatra janakō yatra vartatē |
sa rājā mantrisahitaḥ sōpādhyāyaḥ sabāndhavaḥ || 15 ||

vākyaṁ vākyavidāṁ śrēṣṭhō vaidēhamidamabravīt |
viditaṁ tē mahārāja ikṣvākukuladaivatam || 16 ||

vaktā sarvēṣu kr̥tyēṣu vasiṣṭhō bhagavānr̥ṣiḥ |
viśvāmitrābhyanujñātaḥ saha sarvairmaharṣibhiḥ || 17 ||

ēṣa vakṣyati dharmātmā vasiṣṭhastē yathākramam |
tūṣṇīṁ-bhūtē daśarathē vasiṣṭhō bhagavānr̥ṣiḥ || 18 ||

uvāca vākyaṁ vākyajñō vaidēhaṁ sapurōhitam | [purōdhasam]
avyaktaprabhavō brahmā śāśvatō nitya avyayaḥ || 19 ||

tasmānmarīciḥ sañjajñē marīcēḥ kāśyapaḥ sutaḥ |
vivasvānkāśyapājjajñē manurvaivasvataḥ smr̥taḥ || 20 ||

manuḥ prajāpatiḥ pūrvamikṣvākustu manōḥ sutaḥ |
tamikṣvākumayōdhyāyāṁ rājānaṁ viddhi pūrvakam || 21 ||

ikṣvākō:’stu sutaḥ śrīmānkukṣirityēva viśrutaḥ |
kukṣērathātmajaḥ śrīmānvikukṣirudapadyata || 22 ||

vikukṣēstu mahātējā bāṇaḥ putraḥ pratāpavān |
bāṇasya tu mahātējā anaraṇyō mahāyaśāḥ || 23 || [pratāpavān]

anaraṇyātpr̥thurjajñē triśaṅkustu pr̥thōḥ sutaḥ |
triśaṅkōrabhavatputrō dhundhumārō mahāyaśāḥ || 24 ||

dhundhumārānmahātējā yuvanāśvō mahābalaḥ |
yuvanāśvasutastvāsīnmāndhātā pr̥thivīpatiḥ || 25 ||

māndhātustu sutaḥ śrīmānsusandhirudapadyata |
susandhērapi putrau dvau dhruvasandhiḥ prasēnajit || 26 ||

yaśasvī dhruvasandhēstu bharatō nāma nāmataḥ |
bharatāttu mahātējā asitō nāma jātavān || 27 ||

yasyaitē pratirājāna udapadyanta śatravaḥ |
haihayāstālajaṅghāśca śūrāśca śaśabindavaḥ || 28 ||

tāṁstu sa pratiyudhyanvai yuddhē rājyātpravāsitaḥ |
himavantamupāgamya bhāryābhyāṁ sahitastadā || 29 ||

asitō:’lpabalō rājā kāladharmamupēyivān |
dvē cāsya bhāryē garbhiṇyau babhūvaturiti śrutam || 30 ||

ēkā garbhavināśāya sapatnyai sagaraṁ dadau |
tataḥ śailavaraṁ ramyaṁ babhūvābhiratō muniḥ || 31 ||

bhārgavaścyavanō nāma himavantamupāśritaḥ |
tatraikā tu mahābhāgā bhārgavaṁ dēvavarcasam || 32 ||

vavandē padmapatrākṣī kāṅkṣantī sutamuttamam | [ātmanaḥ]
tamr̥ṣiṁ sā:’bhyupāgamya kālindī cābhyavādayat || 33 ||

sa tāmabhyavadadvipraḥ putrēpsuṁ putrajanmani |
tava kukṣau mahābhāgē suputraḥ sumahāyaśāḥ || 34 || [balaḥ]

mahāvīryō mahātējā acirātsañjaniṣyati |
garēṇa sahitaḥ śrīmānmā śucaḥ kamalēkṣaṇē || 35 ||

cyavanaṁ tu namaskr̥tya rājaputrī pativratā |
patiśōkāturā tasmātputraṁ dēvī vyajāyata || 36 ||

sapatnyā tu garastasyai dattō garbhajighāṁsayā |
saha tēna garēṇaiva jātaḥ sa sagarō:’bhavat || 37 ||

sagarasyāsamañjastu asamañjāttathāṁśumān |
dilīpō:’mśumataḥ putrō dilīpasya bhagīrathaḥ || 38 ||

bhagīrathāt kakutsthō:’bhūt kakutsthasya raghuḥ sutaḥ |
raghōstu putrastējasvī pravr̥ddhaḥ puruṣādakaḥ || 39 ||

kalmāṣapādō hyabhavattasmājjātaśca śaṅkhaṇaḥ |
sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt || 40 ||

śīghragastvagnivarṇasya śīghragasya maruḥ sutaḥ |
marōḥ praśuśrukastvāsīdambarīṣaḥ praśuśrukāt || 41 ||

ambarīṣasya putrō:’bhūnnahuṣaḥ satyavikramaḥ | [pr̥thivīpatiḥ]
nahuṣasya yayātiśca nābhāgastu yayātijaḥ || 42 ||

nābhāgasya babhūvājō ajāddaśarathō:’bhavat |
asmāddaśarathājjātau bhrātarau rāmalakṣmaṇau || 43 ||

ādivaṁśaviśuddhānāṁ rājñāṁ paramadharmiṇām |
ikṣvākukulajātānāṁ vīrāṇāṁ satyavādinām || 44 ||

rāmalakṣmaṇayōrarthē tvatsutē varayē nr̥pa |
sadr̥śābhyāṁ naraśrēṣṭha sadr̥śē dātumarhasi || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptatitamaḥ sargaḥ || 70 ||

bālakāṇḍa ēkasaptatitamaḥ sargaḥ (71) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed