Balakanda Sarga 69 – bālakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69)


|| daśarathajanakasamāgamaḥ ||

tatō rātryāṁ vyatītāyāṁ sōpādhyāyaḥ sabāndhavaḥ |
rājā daśarathō hr̥ṣṭaḥ sumantramidamabravīt || 1 ||

adya sarvē dhanādhyakṣā dhanamādāya puṣkalam |
vrajantvagrē suvihitā nānāratnasamanvitāḥ || 2 ||

caturaṅgabalaṁ sarvaṁ śīghraṁ niryātu sarvaśaḥ |
mamājñāsamakālaṁ ca yānayugmamanuttamam || 3 ||

vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
mārkaṇḍēyaḥ sudīrghāyurr̥ṣiḥ kātyāyanastathā || 4 ||

ētē dvijāḥ prayāntvagrē syandanaṁ yōjayasva mē |
yathā kālātyayō na syāddūtā hi tvarayanti mām || 5 ||

vacanāttu narēndrasya sā sēnā caturaṅgiṇī |
rājānamr̥ṣibhiḥ sārdhaṁ vrajantaṁ pr̥ṣṭhatō:’nvagāt || 6 ||

gatvā caturahaṁ mārgaṁ vidēhānabhyupēyivān |
rājā tu janakaḥ śrīmān śrutvā pūjāmakalpayat || 7 ||

tatō rājānamāsādya vr̥ddhaṁ daśarathaṁ nr̥pam |
janakō muditō rājā harṣaṁ ca paramaṁ yayau || 8 ||

uvāca ca naraśrēṣṭhō naraśrēṣṭhaṁ mudānvitaḥ |
svāgataṁ tē mahārāja diṣṭyā prāptō:’si rāghava || 9 ||

putrayōrubhayōḥ prītiṁ lapsyasē vīryanirjitām |
diṣṭyā prāptō mahātējā vasiṣṭhō bhagavānr̥ṣiḥ || 10 ||

saha sarvairdvijaśrēṣṭhairdēvairiva śatakratuḥ |
diṣṭyā mē nirjitā vighnā diṣṭyā mē pūjitaṁ kulam || 11 ||

rāghavaiḥ saha sambandhādvīryaśrēṣṭhairmahātmabhiḥ |
śvaḥ prabhātē narēndra tvaṁ nirvartayitumarhasi || 12 ||

yajñasyāntē naraśrēṣṭha vivāhamr̥ṣisammatam |
tasya tadvacanaṁ śrutvā r̥ṣimadhyē narādhipaḥ || 13 ||

vākyaṁ vākyavidāṁ śrēṣṭhaḥ pratyuvāca mahīpatim |
pratigrahō dātr̥vaśaḥ śrutamētanmayā purā || 14 ||

yathā vakṣyasi dharmajña tatkariṣyāmahē vayam |
dharmiṣṭhaṁ ca yaśasyaṁ ca vacanaṁ satyavādinaḥ || 15 ||

śrutvā vidēhādhipatiḥ paraṁ vismayamāgataḥ |
tataḥ sarvē munigaṇāḥ parasparasamāgamē || 16 ||

harṣēṇa mahatā yuktāstāṁ niśāmavasansukham |
[* adhikapāṭhaḥ –
atha rāmō mahātējā lakṣmaṇēna samaṁ yayau |
viśvāmitraṁ puraskr̥tya pituḥ pādāvupaspr̥śan |
*]
rājā ca rāghavau putrau niśāmya pariharṣitaḥ || 17 ||

uvāsa paramaprītō janakēnābhipūjitaḥ |
janakō:’pi mahātējāḥ kriyāṁ dharmēṇa tattvavit |
yajñasya ca sutābhyāṁ ca kr̥tvā rātrimuvāsa ha || 18 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||

bālakāṇḍa saptatitamaḥ sargaḥ (70) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed