Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathāhvānam ||
janakēna samādiṣṭā dūtāstē klāntavāhanāḥ |
trirātramuṣitā mārgē tē:’yōdhyāṁ prāviśanpurīm || 1 ||
rājñō bhavanamāsādya dvārasthānidamabruvan |
śīghraṁ nivēdyatāṁ rājñē dūtānnō janakasya ca || 2 ||
ityuktā dvārapālastē rāghavāya nyavēdayan |
tē rājavacanāddūtā rājavēśma pravēśitāḥ || 3 ||
dadr̥śurdēvasaṅkāśaṁ vr̥ddhaṁ daśarathaṁ nr̥pam |
baddhāñjalipuṭāḥ sarvē dūtā vigatasādhvasāḥ || 4 ||
rājānaṁ praṇatā vākyamabruvanmadhurākṣaram |
maithilō janakō rājā sāgnihōtrapuraskr̥tam || 5 ||
kuśalaṁ cāvyayaṁ caiva sōpādhyāyapurōhitam |
muhurmuhurmadhurayā snēhasamyuktayā girā || 6 ||
janakastvāṁ mahārājā:’:’pr̥cchatē sapuraḥsaram |
pr̥ṣṭvā kuśalamavyagraṁ vaidēhō mithilādhipaḥ || 7 ||
kauśikānumatō vākyaṁ bhavantamidamabravīt |
pūrvaṁ pratijñā viditā vīryaśulkā mamātmajā || 8 ||
rājānaśca kr̥tāmarṣā nirvīryā vimukhīkr̥tāḥ |
sēyaṁ mama sutā rājanviśvāmitrapuraḥsaraiḥ || 9 ||
yadr̥cchayā:’:’gatairvīrairnirjitā tava putrakaiḥ |
tacca rājandhanurdivyaṁ madhyē bhagnaṁ mahātmanā || 10 ||
rāmēṇa hi mahārāja mahatyāṁ janasaṁsadi |
asmai dēyā mayā sītā vīryaśulkā mahātmanē || 11 ||
pratijñāṁ tartumicchāmi tadanujñātumarhasi |
sōpādhyāyō mahārāja purōhitapuraḥsaraḥ || 12 ||
śīghramāgaccha bhadraṁ tē draṣṭumarhasi rāghavau |
prītiṁ ca mama rājēndra nirvartayitumarhasi || 13 ||
putrayōrubhayōrēva prītiṁ tvamapi lapsyasē |
ēvaṁ vidēhādhipatirmadhuraṁ vākyamabravīt || 14 ||
viśvāmitrābhyanujñātaḥ śatānandamatē sthitaḥ |
ityuktvā viratā dūtā rājagauravaśaṅkitāḥ || 15 ||
dūtavākyaṁ tu tacchrutvā rājā paramaharṣitaḥ |
vasiṣṭhaṁ vāmadēvaṁ ca mantriṇōnyāṁśca sō:’bravīt || 16 ||
guptaḥ kuśikaputrēṇa kausalyānandavardhanaḥ |
lakṣmaṇēna saha bhrātrā vidēhēṣu vasatyasau || 17 ||
dr̥ṣṭavīryastu kākutsthō janakēna mahātmanā |
sampradānaṁ sutāyāstu rāghavē kartumicchati || 18 ||
yadi vō rōcatē vr̥ttaṁ janakasya mahātmanaḥ |
purīṁ gacchāmahē śīghraṁ mā bhūtkālasya paryayaḥ || 19 ||
mantriṇō bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ |
suprītaścābravīdrājā śvō yātrēti sa mantriṇaḥ || 20 ||
mantriṇastu narēndrēṇa rātriṁ paramasatkr̥tāḥ |
ūṣuḥ pramuditāḥ sarvē guṇaiḥ sarvaiḥ samanvitāḥ || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||
bālakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.