Balakanda Sarga 68 – bālakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68)


|| daśarathāhvānam ||

janakēna samādiṣṭā dūtāstē klāntavāhanāḥ |
trirātramuṣitā mārgē tē:’yōdhyāṁ prāviśanpurīm || 1 ||

rājñō bhavanamāsādya dvārasthānidamabruvan |
śīghraṁ nivēdyatāṁ rājñē dūtānnō janakasya ca || 2 ||

ityuktā dvārapālastē rāghavāya nyavēdayan |
tē rājavacanāddūtā rājavēśma pravēśitāḥ || 3 ||

dadr̥śurdēvasaṅkāśaṁ vr̥ddhaṁ daśarathaṁ nr̥pam |
baddhāñjalipuṭāḥ sarvē dūtā vigatasādhvasāḥ || 4 ||

rājānaṁ praṇatā vākyamabruvanmadhurākṣaram |
maithilō janakō rājā sāgnihōtrapuraskr̥tam || 5 ||

kuśalaṁ cāvyayaṁ caiva sōpādhyāyapurōhitam |
muhurmuhurmadhurayā snēhasamyuktayā girā || 6 ||

janakastvāṁ mahārājā:’:’pr̥cchatē sapuraḥsaram |
pr̥ṣṭvā kuśalamavyagraṁ vaidēhō mithilādhipaḥ || 7 ||

kauśikānumatō vākyaṁ bhavantamidamabravīt |
pūrvaṁ pratijñā viditā vīryaśulkā mamātmajā || 8 ||

rājānaśca kr̥tāmarṣā nirvīryā vimukhīkr̥tāḥ |
sēyaṁ mama sutā rājanviśvāmitrapuraḥsaraiḥ || 9 ||

yadr̥cchayā:’:’gatairvīrairnirjitā tava putrakaiḥ |
tacca rājandhanurdivyaṁ madhyē bhagnaṁ mahātmanā || 10 ||

rāmēṇa hi mahārāja mahatyāṁ janasaṁsadi |
asmai dēyā mayā sītā vīryaśulkā mahātmanē || 11 ||

pratijñāṁ tartumicchāmi tadanujñātumarhasi |
sōpādhyāyō mahārāja purōhitapuraḥsaraḥ || 12 ||

śīghramāgaccha bhadraṁ tē draṣṭumarhasi rāghavau |
prītiṁ ca mama rājēndra nirvartayitumarhasi || 13 ||

putrayōrubhayōrēva prītiṁ tvamapi lapsyasē |
ēvaṁ vidēhādhipatirmadhuraṁ vākyamabravīt || 14 ||

viśvāmitrābhyanujñātaḥ śatānandamatē sthitaḥ |
ityuktvā viratā dūtā rājagauravaśaṅkitāḥ || 15 ||

dūtavākyaṁ tu tacchrutvā rājā paramaharṣitaḥ |
vasiṣṭhaṁ vāmadēvaṁ ca mantriṇōnyāṁśca sō:’bravīt || 16 ||

guptaḥ kuśikaputrēṇa kausalyānandavardhanaḥ |
lakṣmaṇēna saha bhrātrā vidēhēṣu vasatyasau || 17 ||

dr̥ṣṭavīryastu kākutsthō janakēna mahātmanā |
sampradānaṁ sutāyāstu rāghavē kartumicchati || 18 ||

yadi vō rōcatē vr̥ttaṁ janakasya mahātmanaḥ |
purīṁ gacchāmahē śīghraṁ mā bhūtkālasya paryayaḥ || 19 ||

mantriṇō bāḍhamityāhuḥ saha sarvairmaharṣibhiḥ |
suprītaścābravīdrājā śvō yātrēti sa mantriṇaḥ || 20 ||

mantriṇastu narēndrēṇa rātriṁ paramasatkr̥tāḥ |
ūṣuḥ pramuditāḥ sarvē guṇaiḥ sarvaiḥ samanvitāḥ || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭaṣaṣṭitamaḥ sargaḥ || 68 ||

bālakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed