Balakanda Sarga 67 – bālakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67)


|| dhanurbhaṅgaḥ ||

janakasya vacaḥ śrutvā viśvāmitrō mahāmuniḥ |
dhanurdarśaya rāmāya iti hōvāca pārthivam || 1 ||

tataḥ sa rājā janakaḥ sacivānvyādidēśa ha |
dhanurānīyatāṁ divyaṁ gandhamālyavibhūṣitam || 2 ||

janakēna samādiṣṭāḥ sacivāḥ prāviśanpurīm |
taddhanuḥ purataḥ kr̥tvā nirjagmuḥ pārthivājñayā || 3 ||

nr̥ṇāṁ śatāni pañcāśadvyāyatānāṁ mahātmanām |
mañjūṣāmaṣṭacakrāṁ tāṁ samūhustē kathañcana || 4 ||

tāmādāya tu mañjūṣāmāyasīṁ yatra taddhanuḥ |
surōpamaṁ tē janakamūcurnr̥patimantriṇaḥ || 5 ||

idaṁ dhanurvaraṁ rājanpūjitaṁ sarvarājabhiḥ |
mithilādhipa rājēndra darśanīyaṁ yadicchasi || 6 ||

tēṣāṁ nr̥pō vacaḥ śrutvā kr̥tāñjalirabhāṣata |
viśvāmitraṁ mahātmānaṁ tau cōbhau rāmalakṣmaṇau || 7 ||

idaṁ dhanurvaraṁ brahman janakairabhipūjitam |
rājabhiśca mahāvīryairaśaktaiḥ pūrituṁ purā || 8 ||

naitatsuragaṇāḥ sarvē nāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 9 ||

kva gatirmānuṣāṇāṁ ca dhanuṣō:’sya prapūraṇē |
ārōpaṇē samāyōgē vēpanē tōlanē:’pi vā || 10 ||

tadētaddhanuṣāṁ śrēṣṭhamānītaṁ munipuṅgava |
darśayaitanmahābhāga anayō rājaputrayōḥ || 11 ||

viśvāmitrastu dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 12 ||

brahmarṣērvacanādrāmō yatra tiṣṭhati taddhanuḥ |
mañjūṣāṁ tāmapāvr̥tya dr̥ṣṭvā dhanurathābravīt || 13 ||

idaṁ dhanurvaraṁ brahman saṁspr̥śāmīha pāṇinā |
yatnavāṁśca bhaviṣyāmi tōlanē pūraṇēpi vā || 14 ||

bāḍhamityēva taṁ rājā muniśca samabhāṣata |
līlayā sa dhanurmadhyē jagrāha vacanānmunēḥ || 15 ||

paśyatāṁ nr̥sahasrāṇāṁ bahūnāṁ raghunandanaḥ |
ārōpayatsa dharmātmā salīlamiva taddhanuḥ || 16 ||

ārōpayitvā dharmātmā pūrayāmāsa vīryavān |
tadbabhañja dhanurmadhyē naraśrēṣṭhō mahāyaśāḥ || 17 ||

tasya śabdō mahānāsīnnirghātasamaniḥsvanaḥ |
bhūmikampaśca sumahānparvatasyēva dīryataḥ || 18 ||

nipētuśca narāḥ sarvē tēna śabdēna mōhitāḥ |
varjayitvā munivaraṁ rājānaṁ tau ca rāghavau || 19 ||

pratyāśvastē janē tasminrājā vigatasādhvasaḥ |
uvāca prāñjalirvākyaṁ vākyajñō munipuṅgavam || 20 ||

bhagavandr̥ṣṭavīryō mē rāmō daśarathātmajaḥ |
atyadbhutamacintyaṁ ca na tarkitamidaṁ mayā || 21 ||

janakānāṁ kulē kīrtimāhariṣyati mē sutā |
sītā bhartāramāsādya rāmaṁ daśarathātmajam || 22 ||

mama satyā pratijñā ca vīryaśulkēti kauśika |
sītā prāṇairbahumatā dēyā rāmāya mē sutā || 23 ||

bhavatō:’numatē brahman śīghraṁ gacchantu mantriṇaḥ |
mama kauśika bhadraṁ tē ayōdhyāṁ tvaritā rathaiḥ || 24 ||

rājānaṁ praśritairvākyairānayantu puraṁ mama |
pradānaṁ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ || 25 ||

muniguptau ca kākutsthau kathayantu nr̥pāya vai |
prīyamāṇaṁ tu rājānamānayantu suśīghragāḥ || 26 ||

kauśikaśca tathētyāha rājā cābhāṣya mantriṇaḥ |
ayōdhyāṁ prēṣayāmāsa dharmātmā kr̥taśāsanān || 27 ||

[* yathāvr̥ttaṁ samākhyātumānētuṁ ca nr̥paṁ tadā | *]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||

bālakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed