Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dhanurbhaṅgaḥ ||
janakasya vacaḥ śrutvā viśvāmitrō mahāmuniḥ |
dhanurdarśaya rāmāya iti hōvāca pārthivam || 1 ||
tataḥ sa rājā janakaḥ sacivānvyādidēśa ha |
dhanurānīyatāṁ divyaṁ gandhamālyavibhūṣitam || 2 ||
janakēna samādiṣṭāḥ sacivāḥ prāviśanpurīm |
taddhanuḥ purataḥ kr̥tvā nirjagmuḥ pārthivājñayā || 3 ||
nr̥ṇāṁ śatāni pañcāśadvyāyatānāṁ mahātmanām |
mañjūṣāmaṣṭacakrāṁ tāṁ samūhustē kathañcana || 4 ||
tāmādāya tu mañjūṣāmāyasīṁ yatra taddhanuḥ |
surōpamaṁ tē janakamūcurnr̥patimantriṇaḥ || 5 ||
idaṁ dhanurvaraṁ rājanpūjitaṁ sarvarājabhiḥ |
mithilādhipa rājēndra darśanīyaṁ yadicchasi || 6 ||
tēṣāṁ nr̥pō vacaḥ śrutvā kr̥tāñjalirabhāṣata |
viśvāmitraṁ mahātmānaṁ tau cōbhau rāmalakṣmaṇau || 7 ||
idaṁ dhanurvaraṁ brahman janakairabhipūjitam |
rājabhiśca mahāvīryairaśaktaiḥ pūrituṁ purā || 8 ||
naitatsuragaṇāḥ sarvē nāsurā na ca rākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 9 ||
kva gatirmānuṣāṇāṁ ca dhanuṣō:’sya prapūraṇē |
ārōpaṇē samāyōgē vēpanē tōlanē:’pi vā || 10 ||
tadētaddhanuṣāṁ śrēṣṭhamānītaṁ munipuṅgava |
darśayaitanmahābhāga anayō rājaputrayōḥ || 11 ||
viśvāmitrastu dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 12 ||
brahmarṣērvacanādrāmō yatra tiṣṭhati taddhanuḥ |
mañjūṣāṁ tāmapāvr̥tya dr̥ṣṭvā dhanurathābravīt || 13 ||
idaṁ dhanurvaraṁ brahman saṁspr̥śāmīha pāṇinā |
yatnavāṁśca bhaviṣyāmi tōlanē pūraṇēpi vā || 14 ||
bāḍhamityēva taṁ rājā muniśca samabhāṣata |
līlayā sa dhanurmadhyē jagrāha vacanānmunēḥ || 15 ||
paśyatāṁ nr̥sahasrāṇāṁ bahūnāṁ raghunandanaḥ |
ārōpayatsa dharmātmā salīlamiva taddhanuḥ || 16 ||
ārōpayitvā dharmātmā pūrayāmāsa vīryavān |
tadbabhañja dhanurmadhyē naraśrēṣṭhō mahāyaśāḥ || 17 ||
tasya śabdō mahānāsīnnirghātasamaniḥsvanaḥ |
bhūmikampaśca sumahānparvatasyēva dīryataḥ || 18 ||
nipētuśca narāḥ sarvē tēna śabdēna mōhitāḥ |
varjayitvā munivaraṁ rājānaṁ tau ca rāghavau || 19 ||
pratyāśvastē janē tasminrājā vigatasādhvasaḥ |
uvāca prāñjalirvākyaṁ vākyajñō munipuṅgavam || 20 ||
bhagavandr̥ṣṭavīryō mē rāmō daśarathātmajaḥ |
atyadbhutamacintyaṁ ca na tarkitamidaṁ mayā || 21 ||
janakānāṁ kulē kīrtimāhariṣyati mē sutā |
sītā bhartāramāsādya rāmaṁ daśarathātmajam || 22 ||
mama satyā pratijñā ca vīryaśulkēti kauśika |
sītā prāṇairbahumatā dēyā rāmāya mē sutā || 23 ||
bhavatō:’numatē brahman śīghraṁ gacchantu mantriṇaḥ |
mama kauśika bhadraṁ tē ayōdhyāṁ tvaritā rathaiḥ || 24 ||
rājānaṁ praśritairvākyairānayantu puraṁ mama |
pradānaṁ vīryaśulkāyāḥ kathayantu ca sarvaśaḥ || 25 ||
muniguptau ca kākutsthau kathayantu nr̥pāya vai |
prīyamāṇaṁ tu rājānamānayantu suśīghragāḥ || 26 ||
kauśikaśca tathētyāha rājā cābhāṣya mantriṇaḥ |
ayōdhyāṁ prēṣayāmāsa dharmātmā kr̥taśāsanān || 27 ||
[* yathāvr̥ttaṁ samākhyātumānētuṁ ca nr̥paṁ tadā | *]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptaṣaṣṭitamaḥ sargaḥ || 67 ||
bālakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.