Balakanda Sarga 66 – bālakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)


|| dhanuḥprasaṅgaḥ ||

tataḥ prabhātē vimalē kr̥takarmā narādhipaḥ |
viśvāmitraṁ mahātmānamājuhāva sarāghavam || 1 ||

tamarcayitvā dharmātmā śāstradr̥ṣṭēna karmaṇā |
rāghavau ca mahātmānau tadā vākyamuvāca ha || 2 ||

bhagavan svāgataṁ tē:’stu kiṁ karōmi tavānagha |
bhavānājñāpayatu māmājñāpyō bhavatā hyaham || 3 ||

ēvamuktaḥ sa dharmātmā janakēna mahātmanā |
pratyuvāca munirvīraṁ vākyaṁ vākyaviśāradaḥ || 4 ||

putrau daśarathasyēmau kṣatriyau lōkaviśrutau |
draṣṭukāmau dhanuḥśrēṣṭhaṁ yadētattvayi tiṣṭhati || 5 ||

ētaddarśaya bhadraṁ tē kr̥takāmau nr̥pātmajau |
darśanādasya dhanuṣō yathēṣṭaṁ pratiyāsyataḥ || 6 ||

ēvamuktastu janakaḥ pratyuvāca mahāmunim |
śrūyatāmasya dhanuṣō yadarthamiha tiṣṭhati || 7 ||

dēvarāta iti khyātō nimēḥ ṣaṣṭhō mahīpatiḥ |
nyāsō:’yaṁ tasya bhagavanhastē dattō mahātmanā || 8 ||

dakṣayajñavadhē pūrvaṁ dhanurāyamya vīryavān |
rudrastu tridaśānrōṣātsalīlamidamabravīt || 9 ||

yasmādbhāgārthinō bhāgānnākalpayata mē surāḥ |
varāṅgāṇi mahārhāṇi dhanuṣā śātayāmi vaḥ || 10 ||

tatō vimanasaḥ sarvē dēvā vai munipuṅgava |
prasādayanti dēvēśaṁ tēṣāṁ prītō:’bhavadbhavaḥ || 11 ||

prītiyuktaḥ sa sarvēṣāṁ dadau tēṣāṁ mahātmanām |
tadētaddēvadēvasya dhanūratnaṁ mahātmanaḥ || 12 ||

nyāsabhūtaṁ tadā nyastamasmākaṁ pūrvakē vibhō |
atha mē kr̥ṣataḥ kṣētraṁ lāṅgalādutthitā tataḥ || 13 || [mayā]

kṣētraṁ śōdhayatā labdhvā nāmnā sītēti viśrutā |
bhūtalādutthitā sā tu vyavardhata mamātmajā || 14 ||

vīryaśulkēti mē kanyā sthāpitēyamayōnijā |
bhūtalādutthitāṁ tāṁ tu vardhamānāṁ mamātmajām || 15 ||

varayāmāsurāgamya rājānō munipuṅgava |
tēṣāṁ varayatāṁ kanyāṁ sarvēṣāṁ pr̥thivīkṣitām || 16 ||

vīryaśulkēti bhagavanna dadāmi sutāmaham |
tataḥ sarvē nr̥patayaḥ samētya munipuṅgava || 17 ||

mithilāmabhyupāgamya vīryajijñāsavastadā |
tēṣāṁ jijñāsamānānāṁ vīryaṁ dhanurupāhr̥tam || 18 ||

na śēkurgrahaṇē tasya dhanuṣastōlanē:’pi vā |
tēṣāṁ vīryavatāṁ vīryamalpaṁ jñātvā mahāmunē || 19 ||

pratyākhyātā nr̥patayastannibōdha tapōdhana |
tataḥ paramakōpēna rājānō munipuṅgava || 20 ||

nyarundhanmithilāṁ sarvē vīryasandēhamāgatāḥ |
ātmānamavadhūtaṁ tē vijñāya nr̥papuṅgavāḥ || 21 ||

rōṣēṇa mahatā:’:’viṣṭāḥ pīḍayanmithilāṁ purīm |
tataḥ saṁvatsarē pūrṇē kṣayaṁ yātāni sarvaśaḥ || 22 ||

sādhanāni muniśrēṣṭha tatō:’haṁ bhr̥śaduḥkhitaḥ |
tatō dēvagaṇānsarvān stapasāhaṁ prasādayam || 23 ||

daduśca paramaprītāścaturaṅgabalaṁ surāḥ |
tatō bhagnā nr̥patayō hanyamānā diśō yayuḥ || 24 ||

avīryā vīryasandigdhāḥ sāmātyāḥ pāpakāriṇaḥ |
tadētanmuniśārdūla dhanuḥ paramabhāsvaram || 25 ||

rāmalakṣmaṇayōścāpi darśayiṣyāmi suvrata |
yadyasya dhanuṣō rāmaḥ kuryādārōpaṇaṁ munē |
sutāmayōnijāṁ sītāṁ dadyāṁ dāśarathēraham || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭṣaṣṭhitamaḥ sargaḥ || 66 ||

bālakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed