Balakanda Sarga 65 – bālakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65)


|| brahmarṣitvaprāptiḥ ||

atha haimavatīṁ rāma diśaṁ tyaktvā mahāmuniḥ |
pūrvāṁ diśamanuprāpya tapastēpē sudāruṇam || 1 ||

maunaṁ varṣasahasrasya kr̥tvā vratamanuttamam |
cakārāpratimaṁ rāma tapaḥ paramaduṣkaram || 2 ||

pūrṇē varṣasahasrē tu kāṣṭhabhūtaṁ mahāmunim |
vighnairbahubhirādhūtaṁ krōdhō nāntaramāviśat || 3 ||

sa kr̥tvā niścayaṁ rāma tapa ātiṣṭhadavyayam |
tasya varṣasahasrasya vratē pūrṇē mahāvrataḥ || 4 ||

bhōktumārabdhavānannaṁ tasminkālē raghūttama |
indrō dvijātirbhūtvā taṁ siddhamannamayācata || 5 ||

tasmai dattvā tadā siddhaṁ sarvaṁ viprāya niścitaḥ |
niḥśēṣitē:’nnē bhagavānabhuktvaiva mahātapāḥ || 6 ||

na kiñcidavadadvipraṁ maunavratamupāsthitaḥ |
atha varṣasahasraṁ vai nōcchvasanmunipuṅgavaḥ || 7 ||

tasyānucchvasamānasya mūrdhni dhūmō vyajāyata |
trailōkyaṁ yēna sambhrāntamādīpitamivābhavat || 8 ||

tatō dēvāḥ sagandharvāḥ pannagōragarākṣasāḥ |
mōhitāstējasā tasya tapasā mandaraśmayaḥ || 9 ||

kaśmalōpahatāḥ sarvē pitāmahamathābruvan |
bahubhiḥ kāraṇairdēva viśvāmitrō mahāmuniḥ || 10 ||

lōbhitaḥ krōdhitaścaiva tapasā cābhivardhatē |
na hyasya vr̥jinaṁ kiñciddr̥śyatē sūkṣmamapyatha || 11 ||

na dīyatē yadi tvasya manasā yadabhīpsitam |
vināśayati trailōkyaṁ tapasā sacarācaram || 12 ||

vyākulāśca diśaḥ sarvā na ca kiñcitprakāśatē |
sāgarāḥ kṣubhitāḥ sarvē viśīryantē ca parvatāḥ || 13 ||

bhāskarō niṣprabhaścaiva maharṣēstasya tējasā |
prakampatē ca pr̥thivī vāyurvāti bhr̥śākulaḥ || 14 ||

brahmanna pratijānīmō nāstikō jāyatē janaḥ |
saṁmūḍhamiva trailōkyaṁ samprakṣubhitamānasam || 15 ||

buddhiṁ na kurutē yāvannāśē dēva mahāmuniḥ |
tāvatprasādyō bhagavānagnirūpō mahādyutiḥ || 16 ||

kālāgninā yathā pūrvaṁ trailōkyaṁ dahyatē:’khilam |
dēvarājyaṁ cikīrṣēta dīyatāmasya yanmatam || 17 ||

tataḥ suragaṇāḥ sarvē pitāmahapurōgamāḥ |
viśvāmitraṁ mahātmānaṁ vākyaṁ madhuramabruvan || 18 ||

brahmarṣē svāgataṁ tē:’stu tapasā sma sutōṣitāḥ |
brāhmaṇyaṁ tapasōgrēṇa prāptavānasi kauśika || 19 ||

dīrghamāyuśca tē brahmandadāmi samarudgaṇaḥ |
svasti prāpnuhi bhadraṁ tē gaccha saumya yathāsukham || 20 ||

pitāmahavacaḥ śrutvā sarvēṣāṁ tridivaukasām |
kr̥tvā praṇāmaṁ muditō vyājahāra mahāmuniḥ || 21 ||

brāhmaṇyaṁ yadi mē prāptaṁ dīrghamāyustathaiva ca |
ōṅkāraśca vaṣaṭkārō vēdāśca varayantu mām || 22 ||

kṣatravēdavidāṁ śrēṣṭhō brahmavēdavidāmapi |
brahmaputrō vasiṣṭhō māmēvaṁ vadatu dēvatāḥ || 23 ||

yadyayaṁ paramaḥ kāmaḥ kr̥tō yāntu surarṣabhāḥ |
tataḥ prasāditō dēvairvasiṣṭhō japatāṁ varaḥ || 24 ||

sakhyaṁ cakāra brahmarṣirēvamastviti cābravīt |
brahmarṣistvaṁ na sandēhaḥ sarvaṁ sampatsyatē tava || 25 ||

ityuktvā dēvatāścāpi sarvā jagmuryathāgatam |
viśvāmitrō:’pi dharmātmā labdhvā brāhmaṇyamuttamam || 26 ||

pūjayāmāsa brahmarṣiṁ vasiṣṭhaṁ japatāṁ varam |
kr̥takāmō mahīṁ sarvāṁ cacāra tapasi sthitaḥ || 27 ||

ēvaṁ tvanēna brāhmaṇyaṁ prāptaṁ rāma mahātmanā |
ēṣa rāma muniśrēṣṭha ēṣa vigrahavāṁstapaḥ || 28 ||

ēṣa dharmaparō nityaṁ vīryasyaiṣa parāyaṇam |
ēvamuktvā mahātējā virarāma dvijōttamaḥ || 29 ||

śatānandavacaḥ śrutvā rāmalakṣmaṇasannidhau |
janakaḥ prāñjalirvākyamuvāca kuśikātmajam || 30 ||

dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgava |
yajñaṁ kākutsthasahitaḥ prāptavānasi kauśika || 31 || [dhārmika]

pāvitō:’haṁ tvayā brahmandarśanēna mahāmunē |
viśvāmitra mahābhāga brahmarṣīṇāṁ varōttama || 32 ||

guṇā bahuvidhāḥ prāptāstava sandarśanānmayā |
vistarēṇa ca tē brahmankīrtyamānaṁ mahattapaḥ || 33 ||

śrutaṁ mayā mahātējō rāmēṇa ca mahātmanā |
sadasyaiḥ prāpya ca sadaḥ śrutāstē bahavō guṇāḥ || 34 ||

apramēyaṁ tapastubhyamapramēyaṁ ca tē balam |
apramēyā guṇāścaiva nityaṁ tē kuśikātmaja || 35 ||

tr̥ptirāścaryabhūtānāṁ kathānāṁ nāsti mē vibhō |
karmakālō muniśrēṣṭha lambatē ravimaṇḍalam || 36 ||

śvaḥ prabhātē mahātējō draṣṭumarhasi māṁ punaḥ |
svāgataṁ tapatāṁ śrēṣṭha māmanujñātumarhasi || 37 ||

ēvamuktō munivaraḥ praśasya puruṣarṣabham |
visasarjāśu janakaṁ prītaṁ prītamanāstadā || 38 ||

ēvamuktvā muniśrēṣṭhaṁ vaidēhō mithilādhipaḥ |
pradakṣiṇaṁ cakārātha sōpādhyāyaḥ sabāndhavaḥ || 39 ||

viśvāmitrō:’pi dharmātmā sarāmaḥ sahalakṣmaṇaḥ |
svavāṭamabhicakrāma pūjyamānō maharṣibhiḥ || 40 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||

bālakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed