Balakanda Sarga 64 – bālakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)


|| rambhāśāpaḥ ||

surakāryamidaṁ rambhē kartavyaṁ sumahattvayā |
lōbhanaṁ kauśikasyēha kāmamōhasamanvitam || 1 ||

tathōktā sā:’psarā rāma sahasrākṣēṇa dhīmatā |
vrīḍitā prāñjalirbhūtvā pratyuvāca surēśvaram || 2 ||

ayaṁ surapatē ghōrō viśvāmitrō mahāmuniḥ |
krōdhamutsr̥jatē ghōraṁ mayi dēva na saṁśayaḥ || 3 ||

tatō hi mē bhayaṁ dēva prasādaṁ kartumarhasi |
ēvamuktastayā rāma rambhayā bhītayā tayā || 4 ||

tāmuvāca sahasrākṣō vēpamānāṁ kr̥tāñjalim |
mā bhaiṣi rambhē bhadraṁ tē kuruṣva mama śāsanam || 5 ||

kōkilō hr̥dayagrāhī mādhavē ruciradrumē |
ahaṁ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ || 6 ||

tvaṁ hi rūpaṁ bahuguṇaṁ kr̥tvā paramabhāsvaram |
tamr̥ṣiṁ kauśikaṁ rambhē bhēdayasva tapasvinam || 7 ||

sā śrutvā vacanaṁ tasya kr̥tvā rūpamanuttamam |
lōbhayāmāsa lalitā viśvāmitraṁ śucismitā || 8 ||

kōkilasya sa śuśrāva valgu vyāharataḥ svanam |
samprahr̥ṣṭēna manasā tata ēnāmudaikṣata || 9 ||

atha tasya ca śabdēna gītēnāpratimēna ca |
darśanēna ca rambhāyā muniḥ sandēhamāgataḥ || 10 ||

sahasrākṣasya tatkarma vijñāya munipuṅgavaḥ |
rambhāṁ krōdhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ || 11 ||

yanmāṁ lōbhayasē rambhē kāmakrōdhajayaiṣiṇam |
daśa varṣasahasrāṇi śailī sthāsyasi durbhagē || 12 ||

brāhmaṇaḥ sumahātējāstapōbalasamanvitaḥ |
uddhariṣyati rambhē tvāṁ matkrōdhakaluṣīkr̥tām || 13 ||

ēvamuktvā mahātējā viśvāmitrō mahāmuniḥ |
aśaknuvandhārayituṁ krōdhaṁ santāpamāgataḥ || 14 ||

tasya śāpēna mahatā rambhā śailī tadā:’bhavat |
vacaḥ śrutvā ca kandarpō maharṣēḥ sa ca nirgataḥ || 15 ||

kōpēna sumahātējāstapō:’paharaṇē kr̥tē |
indriyairajitai rāma na lēbhē śāntimātmanaḥ || 16 ||

babhūvāsya manaścintā tapō:’paharaṇē kr̥tē |
naiva krōdhaṁ gamiṣyāmi na ca vakṣyāmi kiñcana || 17 ||

athavā nōcchvasiṣyāmi saṁvatsaraśatānyapi |
ahaṁ viśōṣayiṣyāmi hyātmānaṁ vijitēndriyaḥ || 18 ||

tāvadyāvaddhi mē prāptaṁ brāhmaṇyaṁ tapasārjitam |
anucchvasannabhuñjānastiṣṭhēyaṁ śāśvatīḥ samāḥ || 19 ||

na hi mē tapyamānasya kṣayaṁ yāsyanti mūrtayaḥ |
ēvaṁ varṣasahasrasya dīkṣāṁ sa munipuṅgavaḥ |
cakārāpratimāṁ lōkē pratijñāṁ raghunandana || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||

bālakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed