Balakanda Sarga 63 – bālakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)


|| mēnakānirvāsaḥ ||

pūrṇē varṣasahasrē tu vratasnātaṁ mahāmunim |
abhyāgacchansurāḥ sarvē tapaḥphalacikīrṣavaḥ || 1 ||

abravītsumahātējā brahmā suruciraṁ vacaḥ |
r̥ṣistvamasi bhadraṁ tē svārjitaiḥ karmabhiḥ śubhaiḥ || 2 ||

tamēvamuktvā dēvēśastridivaṁ punarabhyagāt |
viśvāmitrō mahātējā bhūyastēpē mahattapaḥ || 3 ||

tataḥ kālēna mahatā mēnakā paramāpsarāḥ |
puṣkarēṣu naraśrēṣṭha snātuṁ samupacakramē || 4 ||

tāṁ dadarśa mahātējā mēnakāṁ kuśikātmajaḥ |
rūpēṇāpratimāṁ tatra vidyutaṁ jaladē yathā || 5 ||

dr̥ṣṭvā kandarpavaśagō munistāmidamabravīt |
apsaraḥ svāgataṁ tē:’stu vasa cēha mamāśramē || 6 ||

anugr̥hṇīṣva bhadraṁ tē madanēna sumōhitam |
ityuktā sā varārōhā tatra vāsamathākarōt || 7 ||

tapasō hi mahāvighnō viśvāmitramupāgataḥ |
tasyāṁ vasantyāṁ varṣāṇi pañca pañca ca rāghava || 8 ||

viśvāmitrāśramē tasminsukhēna vyaticakramuḥ |
atha kālē gatē tasminviśvāmitrō mahāmuniḥ || 9 ||

savrīḍa iva saṁvr̥ttaścintāśōkaparāyaṇaḥ |
buddhirmunēḥ samutpannā sāmarṣā raghunandana || 10 ||

sarvaṁ surāṇāṁ karmaitattapō:’paharaṇaṁ mahat |
ahōrātrāpadēśēna gatāḥ saṁvatsarā daśa || 11 ||

kāmamōhābhibhūtasya vighnō:’yaṁ pratyupasthitaḥ |
viniḥśvasanmunivaraḥ paścāttāpēna duḥkhitaḥ || 12 ||

bhītāmapsarasaṁ dr̥ṣṭvā vēpantīṁ prāñjaliṁ sthitām |
mēnakāṁ madhurairvākyairvisr̥jya kuśikātmajaḥ || 13 ||

uttaraṁ parvataṁ rāma viśvāmitrō jagāma ha |
sa kr̥tvā naiṣṭhikīṁ buddhiṁ jētukāmō mahāyaśāḥ || 14 ||

kauśikītīramāsādya tapastēpē sudāruṇam |
tasya varṣasahasrāṇi ghōraṁ tapa upāsataḥ || 15 ||

uttarē parvatē rāma dēvatānāmabhūdbhayam |
āmantrayansamāgamya sarvē sarṣigaṇāḥ surāḥ || 16 ||

maharṣiśabdaṁ labhatāṁ sādhvayaṁ kuśikātmajaḥ |
dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ || 17 ||

abravīnmadhuraṁ vākyaṁ viśvāmitraṁ tapōdhanam |
maharṣē svāgataṁ vatsa tapasōgrēṇa tōṣitaḥ || 18 ||

mahattvamr̥ṣimukhyatvaṁ dadāmi tava suvrata |
brahmaṇaḥ sa vacaḥ śrutvā sarvalōkēśvarasya ha || 19 ||

[* na viṣaṇṇō na santuṣṭō viśvāmitrastapōdhanaḥ | *]
prāñjaliḥ praṇatō bhūtvā pratyuvāca pitāmaham |
brahmarṣiśabdamatulaṁ svārjitaiḥ karmabhiḥ śubhaiḥ || 20 ||

yadi mē bhagavānāha tatō:’haṁ vijitēndriyaḥ |
tamuvāca tatō brahmā na tāvattvaṁ jitēndriyaḥ || 21 ||

yatasva muniśārdūla ityuktvā tridivaṁ gataḥ |
viprasthitēṣu dēvēṣu viśvāmitrō mahāmuniḥ || 22 ||

ūrdhvabāhurnirālambō vāyubhakṣastapaścaran |
dharmē pañcatapā bhūtvā varṣāsvākāśasaṁśrayaḥ || 23 ||

śiśirē salilasthāyī rātryahāni tapōdhanaḥ |
ēvaṁ varṣasahasraṁ hi tapō ghōramupāgamat || 24 ||

tasminsantapyamānē tu viśvāmitrē mahāmunau |
sambhramaḥ sumahānāsītsurāṇāṁ vāsavasya ca || 25 ||

rambhāmapsarasaṁ śakraḥ saha sarvairmarudgaṇaiḥ |
uvācātmahitaṁ vākyamahitaṁ kauśikasya ca || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||

bālakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed