Balakanda Sarga 62 – bālakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)


|| ambarīṣayajñaḥ ||

śunaḥśēpaṁ naraśrēṣṭha gr̥hītvā tu mahāyaśāḥ |
vyaśrāmyatpuṣkarē rājā madhyāhnē raghunandana || 1 ||

tasya viśramamāṇasya śunaḥśēpō mahāyaśāḥ |
puṣkarakṣētramāgamya viśvāmitraṁ dadarśa ha || 2 ||

tapyantamr̥ṣibhiḥ sārdhaṁ mātulaṁ paramāturaḥ |
vivarṇavadanō dīnastr̥ṣṇayā ca śramēṇa ca || 3 ||

papātāṅkē munau rāma vākyaṁ cēdamuvāca ha | [munērāśu]
na mē:’sti mātā na pitā jñātayō bāndhavāḥ kutaḥ || 4 ||

trātumarhasi māṁ saumya dharmēṇa munipuṅgavaḥ |
trātā tvaṁ hi muniśrēṣṭha sarvēṣāṁ tvaṁ hi bhāvanaḥ || 5 ||

rājā ca kr̥takāryaḥ syādahaṁ dīrghāyuravyayaḥ |
svargalōkamupāśnīyāṁ tapastaptvā hyanuttamam || 6 ||

tvaṁ mē nāthō hyanāthasya bhava bhavyēna cētasā |
pitēva putraṁ dharmātmaṁstrātumarhasi kilbiṣāt || 7 ||

tasya tadvacanaṁ śrutvā viśvāmitrō mahātapāḥ |
sāntvayitvā bahuvidhaṁ putrānidamuvāca ha || 8 ||

yatkr̥tē pitaraḥ putrāñjanayanti śubhārthinaḥ |
paralōkahitārthāya tasya kālō:’yamāgataḥ || 9 ||

ayaṁ munisutō bālō mattaḥ śaraṇamicchati |
asya jīvitamātrēṇa priyaṁ kuruta putrakāḥ || 10 ||

sarvē sukr̥takarmāṇaḥ sarvē dharmaparāyaṇāḥ |
paśubhūtā narēndrasya tr̥ptimagnēḥ prayacchata || 11 ||

nāthavāṁśca śunaḥśēpō yajñaścāvighnitō bhavēt |
dēvatāstarpitāśca syurmama cāpi kr̥taṁ vacaḥ || 12 ||

munēstu vacanaṁ śrutvā madhuṣyandādayaḥ sutāḥ |
sābhimānaṁ naraśrēṣṭha salīlamidamabruvan || 13 ||

kathamātmasutānhitvā trāyasē:’nyasutaṁ vibhō |
akāryamiva paśyāmaḥ śvamāṁsamiva bhōjanē || 14 ||

tēṣāṁ tadvacanaṁ śrutvā putrāṇāṁ munipuṅgavaḥ |
krōdhasaṁraktanayanō vyāhartumupacakramē || 15 ||

niḥsādhvasamidaṁ prōktaṁ dharmādapi vigarhitam |
atikramya tu madvākyaṁ dāruṇaṁ rōmaharṣaṇam || 16 ||

śvamāṁsabhōjinaḥ sarvē vāsiṣṭhā iva jātiṣu |
pūrṇaṁ varṣasahasraṁ tu pr̥thivyāmanuvatsyatha || 17 ||

kr̥tvā śāpasamāyuktānputrānmunivarastadā |
śunaḥśēpamuvācārtaṁ kr̥tvā rakṣāṁ nirāmayām || 18 ||

pavitrapāśairāsaktō raktamālyānulēpanaḥ |
vaiṣṇavaṁ yūpamāsādya vāgbhiragnimudāhara || 19 ||

imē tu gāthē dvē divyē gāyēthā muniputraka |
ambarīṣasya yajñē:’smiṁstataḥ siddhimavāpsyasi || 20 ||

śunaḥśēpō gr̥hītvā tē dvē gāthē susamāhitaḥ |
tvarayā rājasiṁhaṁ tamambarīṣamuvāca ha || 21 ||

rājasiṁha mahāsattva śīghraṁ gacchāvahē sadaḥ |
nirvartayasva rājēndra dīkṣāṁ ca samupāviśa || 22 ||

tadvākyamr̥ṣiputrasya śrutvā harṣasamutsukaḥ |
jagāma nr̥patiḥ śīghraṁ yajñavāṭamatandritaḥ || 23 ||

sadasyānumatē rājā pavitrakr̥talakṣaṇam |
paśuṁ raktāmbaraṁ kr̥tvā yūpē taṁ samabandhayat || 24 ||

sa baddhō vāgbhiragryābhirabhituṣṭāva vai surau |
indramindrānujaṁ caiva yathāvanmuniputrakaḥ || 25 ||

tataḥ prītaḥ sahasrākṣō rahasyastutitarpitaḥ |
dīrghamāyustadā prādācchunaḥśēpāya rāghava || 26 ||

sa ca rājā naraśrēṣṭha yajñasyāntamavāptavān |
phalaṁ bahuguṇaṁ rāma sahasrākṣaprasādajam || 27 ||

viśvāmitrō:’pi dharmātmā bhūyastēpē mahātapāḥ |
puṣkarēṣu naraśrēṣṭha daśavarṣaśatāni ca || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dviṣaṣṭhitamaḥ sargaḥ || 62 ||

bālakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed