stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptatitamaḥ sargaḥ (70) || dēvāntakādivadhaḥ || narāntakaṁ hataṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) || narāntakavadhaḥ || ēvaṁ vilapamānasya rāvaṇasya durātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) || rāvaṇānuśōkaḥ || kumbhakarṇaṁ hataṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) || kumbhakarṇavadhaḥ || tē nivr̥ttā mahākāyāḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) || vānaraparyavasthāpanam || sa laṅghayitvā prākāraṁ girikūṭōpamō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) || kumbhakarṇābhiṣēṇanam || sa tathōktastu nirbhartsya kumbhakarṇō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || sītāpralōbhanōpāyaḥ || taduktamatikāyasya balinō bāhuśālinaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || kumbhakarṇānuśōkaḥ || tasya rākṣasarājasya niśamya paridēvitam |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || rāvaṇābhyarthanā || sa tu rākṣasaśārdūlō nidrāmadasamākulaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || kumbhakarṇavr̥ttakathanam || tatō rāmō mahātējā dhanurādāya...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || kumbhakarṇaprabōdhaḥ || sa praviśya purīṁ laṅkāṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) || rāvaṇābhiṣēṇanam || tasminhatē rākṣasasainyapālē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || prahastavadhaḥ || tataḥ prahastaṁ niryāntaṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptapañcāśaḥ sargaḥ (57) || prahastayuddham || akampanavadhaṁ śrutvā kruddhō vai rākṣasēśvaraḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || akampanavadhaḥ || taddr̥ṣṭvā sumahatkarma kr̥taṁ vānarasattamaiḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcapañcāśaḥ sargaḥ (55) || akampanayuddham || vajradaṁṣṭraṁ hataṁ śrutvā vāliputrēṇa...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa catuḥpañcāśaḥ sargaḥ (54) || vajradaṁṣṭravadhaḥ || balasya ca nighātēna aṅgadasya jayēna ca |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tripañcāśaḥ sargaḥ (53) || vajradaṁṣṭrayuddham || dhūmrākṣaṁ nihataṁ śrutvā rāvaṇō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvipañcāśaḥ sargaḥ (52) || dhūmrākṣavadhaḥ || dhūmrākṣaṁ prēkṣya niryāntaṁ rākṣasaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkapañcāśaḥ sargaḥ (51) || dhūmrākṣābhiṣēṇanam || tēṣāṁ sutumulaṁ śabdaṁ vānarāṇāṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcāśaḥ sargaḥ (50) || nāgapāśavimōkṣaṇam || athōvāca mahātējā harirājō mahābalaḥ | kimiyaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || rāmanirvēdaḥ || ghōrēṇa śarabandhēna baddhau daśarathātmajau |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || sītāśvāsanam || bhartāraṁ nihataṁ dr̥ṣṭvā lakṣmaṇaṁ ca...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || nāgabaddharāmalakṣmaṇapradarśanam || pratipraviṣṭē laṅkāṁ tu...