Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmahāgaṇapatayē namaḥ | śrīgurubhyō namaḥ |
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē ||
ācamya –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |
prāṇāyāmam –
mūlamantrēṇa iḍayā vāyumāpūrya, kumbhakē caturvāraṁ mūlaṁ paṭhitvā, dvivāraṁ mūlamuccaran piṅgalayā rēcayēt ||
prārthanā –
sumukhaścaikadantaśca kapilō gajakarṇakaḥ |
lambōdaraśca vikaṭō vighnarājō gaṇādhipaḥ ||
dhūmakēturgaṇādhyakṣaḥ phālacandrō gajānanaḥ |
vakratuṇḍaḥ śūrpakarṇō hērambaḥ skandapūrvajaḥ ||
ṣōḍaśaitāni nāmāni yaḥ paṭhēcchr̥ṇuyādapi |
vidyārambhē vivāhē ca pravēśē nirgamē tathā |
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ||
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||
saṅkalpam –
(dēśakālau saṅkīrtya)
asmākaṁ sarvēṣāṁ sahakuṭumbānāṁ kṣēmasthairyāyurārōgyaiśvarābhivr̥ddhyarthaṁ, samastamaṅgalāvāptyarthaṁ, mama śrījagadambā prasādēna sarvāpannivr̥tti dvārā sarvābhīṣṭaphalāvāptyarthaṁ, mamāmukavyādhi nāśapūrvakaṁ kṣiprārōgyaprāptyarthaṁ, mama amukaśatrubādhā nivr̥ttyarthaṁ, grahapīḍānivāraṇārthaṁ, piśācōpadravādi sarvāriṣṭanivāraṇārthaṁ, dharmārthakāmamōkṣa caturvidha puruṣārtha phalasiddhidvārā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthaṁ kavacārgala kīlaka paṭhana, nyāsapūrvaka navārṇamantrāṣṭōttaraśata japa, rātrisukta paṭhana pūrvakaṁ, dēvīsūkta paṭhana, navārṇamantrāṣṭōttaraśata japa, rahasyatraya paṭhanāntaṁ śrīcaṇḍīsaptaśatyāḥ pārāyaṇaṁ kariṣyē ||
pustakapūjā –
ōṁ namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
śāpōddhāramantraḥ –
ōṁ hrīṁ klīṁ śrīṁ krāṁ krīṁ caṇḍikē dēvi śāpānugrahaṁ kuru kuru svāhā ||
iti saptavāraṁ japēt |
utkīlana mantraḥ –
ōṁ śrīṁ klīṁ hrīṁ saptaśati caṇḍikē utkīlanaṁ kuru kuru svāhā ||
iti ēkaviṁśati vāraṁ japēt |
vēdōktaṁ rātri sūktam – asya rātrīti sūktasya kuśika r̥ṣiḥ, rātrirdēvatā, gāyatrīcchandaḥ, śrījagadambāprītyarthē saptaśatīpāṭhādau japē viniyōgaḥ |
vēdōkta rātri sūktam / tantrōkta rātri sūktam
saptaśatī mālāmantrasya pūrvanyāsaḥ
prathama caritam
1 – prathamō:’dhyāyaḥ (madhukaiṭabhavadha)
madhyama caritam
2 – dvitīyō:’dhyāyaḥ (mahiṣāsurasainyavadha)
3 – tr̥tīyō:’dhyāyaḥ (mahiṣāsuravadha)
4 – caturthō:’dhyāyaḥ (śakrādistuti)
uttara caritam
5 – pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ)
6 – ṣaṣṭhō:’dhyāyaḥ (dhūmralōcanavadha)
7 – saptamō:’dhyāyaḥ (caṇḍamuṇḍavadha)
8 – aṣṭamō:’dhyāyaḥ (raktabījavadha)
9 – navamō:’dhyāyaḥ (niśumbhavadha)
10 – daśamō:’dhyāyaḥ (śumbhavadha)
11 – ēkādaśō:’dhyāyaḥ (nārāyaṇīstuti)
12 – dvādaśō:’dhyāyaḥ (bhagavatī vākyaṁ)
13 – trayōdaśō:’dhyāyaḥ (surathavaiśya varapradānaṁ)
saptaśatī mālāmantrasya uttaranyāsaḥ (upasaṁhāraḥ)
tataḥ aṣṭōttaraśatavāraṁ (108) navārṇamantraṁ japēt ||
r̥gvēdōkta dēvī sūktam – ahaṁ rudrēbhirityaṣṭarcasya sūktasya vāgāmbhr̥ṇī r̥ṣiḥ, ādiśaktirdēvatā, triṣṭup chandaḥ, dvitīyā jagatī, śrījagadambāprītyarthē saptaśatīpāṭhāntē japē viniyōgaḥ ||
r̥gvēdōkta dēvī sūktam / tantrōkta dēvī sūktam
rahasya trayam
anēna pūrvōttarāṅga sahita caṇḍī saptaśatī pārāyaṇēna bhagavatī sarvātmikā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī suprītā suprasannā varadā bhavatu ||
punarācāmēt –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| iti saptaśatī sampūrṇā ||
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.