Sri Vishnu Divya Sthala Stotram – श्री विष्णोर्दिव्यस्थल स्तोत्रम्


अर्जुन उवाच ।
भगवन्सर्वभूतात्मन् सर्वभूतेषु वै भवान् ।
परमात्मस्वरूपेण स्थितं वेद्मि तदव्ययम् ॥ १

क्षेत्रेषु येषु येषु त्वं चिन्तनीयो मयाच्युत ।
चेतसः प्रणिधानार्थं तन्ममाख्यातुमर्हसि ॥ २

यत्र यत्र च यन्नाम प्रीतये भवतः स्तुतौ ।
प्रसादसुमुखो नाथ तन्ममाशेषतो वद ॥ ३

श्रीभगवानुवाच ।
सर्वगः सर्वभूतोऽहं न हि किञ्चिद्मया विना ।
चराचरे जगत्यस्मिन् विद्यते कुरुसत्तम ॥ ४

तथापि येषु स्थानेषु चिन्तनीयोऽहमर्जुन ।
स्तोतव्यो नामभिर्यैस्तु श्रूयतां तद्वदामि ते ॥ ५

पुष्करे पुण्डरीकाक्षं गयायां च गदाधरम् ।
लोहदण्डे तथा विष्णुं स्तुवंस्तरति दुष्कृतम् ॥ ६

राघवं चित्रकूटे तु प्रभासे दैत्यसूदनम् ।
वृन्दावने च गोविन्दं मा स्तुवन् पुण्यभाग्भवेत् ॥ ७

जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वराहं कर्दमाले तु काश्मीरे चक्रपाणिनम् ॥ ८

जनार्दनं च कुब्जाम्रे मथुरायां च केशवम् ।
कुब्जके श्रीधरं तद्वद्गङ्गाद्वारे सुरोत्तमम् ॥ ९

शालग्रामे महायोगिं हरिं गोवर्धनाचले ।
पिण्डारके चतुर्बाहुं शङ्खोद्धारे च शङ्खिनम् ॥ १०

वामनं च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ ११

श्वेतद्वीपपतिं चापि गङ्गासागरसङ्गमे ।
भूधरं देविकानद्यां प्रयागे चैव माधवम् ॥ १२

नरनारायणाख्यं च तथा बदरिकाश्रमे ।
समुद्रे दक्षिणे स्तव्यं पद्मनाभेति फाल्गुन ॥ १३

द्वारकायां तथा कृष्णं स्तुवंस्तरति दुर्गतिम् ।
रामनाथं महेन्द्राद्रौ हृषीकेशं तथार्बुदे ॥ १४

अश्वतीर्थे हयग्रीवं विश्वरूपं हिमाचले ।
नृसिंहं कृतशौचे तु विपाशायां द्विजप्रियम् ॥ १५

नैमिषे यज्ञपुरुषं जम्बूमार्गे तथाच्युतम् ।
अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १६

उत्पलावर्तके शौरिं नर्मदायां श्रियः पतिम् ।
दामोदरं रैवतके नन्दायां जलशायिनम् ॥ १७

सर्वयोगेश्वरं चैव सिन्धुसागरसङ्गमे ।
सह्याद्रौ देवदेवेशं वैकुण्ठं माधवे वने ॥ १८ [*मागधे*]

सर्वपापहरं विन्ध्ये चोड्रेषु पुरुषोत्तमम् ।
हृदये चापि कौन्तेय परमात्मानमात्मनः ॥ १९

वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् ।
पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ २०

नरं भूमौ तथा व्योम्नि कौन्तेय गरुडध्वजम् ।
वासुदेवं च सर्वत्र संस्मरेज्ज्योतिषां‍पतिम् ॥ २१

अर्चयन् प्रणमन् स्तुन्वन् संस्मरंश्च धनञ्जय ।
एतेष्वेतानि नामानि नरः पापात्प्रमुच्यते ॥ २२

स्थानेष्वेतेषु मन्नाम्नामेतेषां प्रीणयेन्नरः ।
द्विजानां प्रीणनं कृत्वा स्वर्गलोके महीयते ॥ २३

नामान्येतानि कौन्तेय स्थानान्येतानि चात्मवान् ।
जपन्वै पञ्च पञ्चाशत्त्रिसन्ध्यं मत्परायणः ॥ २४

त्रीणि जन्मानि यत्पापं चावस्थात्रितये कृतम् ।
तत्क्षालयत्यसन्दिग्धं जायते च सतां कुले ॥ २५

द्विकालं वा जपन्नेव दिवारात्रौ च यत्कृतम् ।
तस्माद्विमुच्यते पापात् सद्भावपरमो नरः ॥ २६

जप्तान्येतानि कौन्तेय सकृच्छ्रद्धासमन्वितम् ।
मोचयन्ति नरं पापाद्यत्तत्रैव दिने कृतम् ॥ २७

धन्यं यशस्यं आयुष्यं जयं कुरु कुलोद्वह ।
ग्रहानुकूलतां चैव करोत्याशु न संशयः ॥ २८

उपोषितो मत्परमः स्थानेष्वेतेषु मानवः ।
कृतायतनवासश्च प्राप्नोत्यभिमतं फलम् ॥ २९

उत्क्रान्तिरप्यशेषेषु स्थानेष्वेतेषु शस्यते ।
अन्यस्थानाच्छतगुणमेतेष्वनशनादिकम् ॥ ३०

यस्तु मत्परमः कालं करोत्येतेषु मानवः ।
देवानामपि पूज्योऽसौ मम लोके महीयते ॥ ३१

स्थानेष्वथैतेषु च ये वसन्ति
सम्पूजयन्ते मम सर्वकालम् ।
तदेह चान्ते त्रिदिवं प्रयान्ति
नाकं च लोकं समवाप्नुवन्ति ॥ ३२

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अर्जुनं प्रति कृष्णोपदेशे स्थानविशेषकीर्तनमाहात्म्यवर्णनो नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed