Sri Taramba (Tara) Hrudayam – श्री ताराम्बा हृदयम्


श्री शिव उवाच ।
शृणु पार्वति भद्रं ते लोकानां हितकारकं ।
कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ १ ॥

श्री पार्वत्युवाच ।
स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो ।
कथ्यतां सर्ववृत्तान्तं कृपां कृत्वा ममोपरि ॥ २ ॥

श्री शिव उवाच ।
रणेदेवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये ।
दुष्टशत्रुविनाशार्थं बल वृद्धि यशस्करम् ॥ ३ ॥

ओं अस्य श्रीमदुग्रतारा हृदय स्तोत्र मन्त्रस्य – श्री भैरव ऋषिः – अनुष्टुप्छन्दः – श्रीमदुग्रतारादेवता – स्त्रीं बीजं – हूम्शक्तिः – नमः कीलकं – सकलशत्रुविनाशार्थे जपे विनियोगः ।

करन्यासः –
ओं स्त्रीं अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं हूं मध्यमाभ्य़ां नमः ।
ओं त्रीं अनामिकाभ्यां नमः ।
ओं ऐं कनिष्ठकाभ्य़ां नमः ।
ओं हंसः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं स्त्रीं हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं हूं शिखायै वषट् ।
ओं त्रीं कवचाय हुं ।
ओं ऐं नेत्रत्रयाय वौषट् ।
ओं हंसः अस्त्रायफट् ।

ध्यानम् ।
ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्छेखरां
रक्ताङ्गीं विकटां सुरक्तवसनां पूर्णेन्दुबिम्बाननां ।
पाशङ्खड्गमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीं ॥ ४ ॥

एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् ।
तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका ॥ ५ ॥

रामाभिन्नापदाशक्तिश्शत्रुनाशं करोतु मे ।
सर्वदाशत्रुसंरंभे तारा मे कुरुतां जयम् ॥ ६ ॥

स्त्रीं त्रीं स्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ।
तव स्नेहान्मयाख्यातं न पशूनां प्रकाशयेत् ॥ ७ ॥

शृणु देवि तवस्नेहात्तारानामानि तत्वतः ।
वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये ॥ ८ ॥

तारिणी तरला तारा त्रिरूपा तरणीप्रभा ।
तत्त्वरूपा महासाध्वी सर्वसज्जनपालिका ॥ ९ ॥

रमणीया रजोरूपा जगत्सृष्टिकरी परा ।
तमोरूपा महामाया घोरारावा भयानका ॥ १० ॥

कालरूपा कालिकाख्या जगद्विध्वंसकारिणी ।
तत्त्वज्ञाना परानन्ता तत्त्वज्ञानप्रदाऽनघा ॥ ११ ॥

रक्ताङ्गी रक्तवस्त्रा च रक्तमालासुशोभिता ।
सिद्धिलक्ष्मीश्च ब्रह्माणि महाकाली महालया ॥ १२ ॥

नामान्येतानि ये मर्त्यास्सर्वदैकाग्रमानसाः ।
प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् ॥ १३ ॥

तारां तारपरान्देवीं तारकेश्वरपूजितां ।
तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् ॥ १४ ॥

स्त्रीं ह्रीं हूं त्रीं फण्मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ।
सर्वरोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् ॥ १५ ॥

त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं कुरुते प्राज्ञो लोकोवश्योभवेत्प्रिये ॥ १६ ॥

स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्म मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्ते शत्रोर्मृत्युर्भविष्यति ॥ १७ ॥

ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं सम्शोध्यसप्तधा ।
उच्चाटनं करोत्याशु रिपूणां नैव सम्शयः ॥ १८ ॥

स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभि मन्त्रिताः ।
तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी ॥ १९ ॥

हंसः ओं ह्रीं स्त्रीं हूं हंसः ।

इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ।
तस्यैव तिलकं कृत्वा जगन्मोहं स वशं नयेत् ॥ २० ॥

ताराया हृदयं देवि सर्वपापप्रणाशनं ।
राजपेयादि यज्ञानां कोटि कोटि गुणोत्तरम् ॥ २१ ॥

गङ्गादि सर्वतीर्थानां फलं कोटिगुणं स्मृतं ।
महादुःखे महारोगे सङ्कटे प्राणसम्शये ॥ २२ ॥

महाभये महाघोरे पठेत् स्तोत्रं महोत्तमं ।
सत्यं सत्यं मयोक्तन्ते पार्वति प्राणवल्लभे ॥ २३ ॥

गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ २४ ॥

इति श्री भैरवीतन्त्रे शिवपार्वती संवादे श्रीमदुग्रताराहृदयं ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed