Sri Dhumavathi Hrudayam – श्री धूमावती हृदयम्


ओं अस्य श्री धूमावतीहृदयस्तोत्र महामन्त्रस्य-पिप्पलादऋषिः- अनुष्टुप्छन्दः- श्री धूमावती देवता- धूं बीजं- ह्रीं शक्तिः- क्लीं कीलकं -सर्वशत्रु संहारार्थे जपे विनियोगः

करन्यासः –
ओं धां अङ्गुष्ठाभ्यां नमः ।
ओं धीं तर्जनीभ्यां नमः ।
ओं धूं मध्यमाभ्य़ां नमः ।
ओं धैं अनामिकाभ्यां नमः ।
ओं धौं कनिष्ठकाभ्य़ां नमः ।
ओं धः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं धां हृदयाय नमः ।
ओं धीं शिरसे स्वाहा ।
ओं धूं शिखायै वषट् ।
ओं धैं कवचाय हुं ।
ओं धौं नेत्रत्रयाय वौषट् ।
ओं धः अस्त्राय फट् ।

ध्यानम् ।
धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तबालाम्बराढ्यां ।
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
कङ्काङ्क्षुत्क्षान्त देहं मुहुरति कुटिलां वारिदाभां विचित्रां ।
ध्यायेद्धूमावतीं कुटिलितनयनां भीतिदां भीषणास्याम् ॥ १ ॥

कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पान्ते त्रिजगत्सर्वं भजे धूमावतीमहम् ॥ २ ॥

गुणागारा गम्यगुणा या गुणागुणवर्धिनी ।
गीतावेदार्थतत्त्वज्ञैः भजे धूमावतीमहम् ॥ ३ ॥

खट्वाङ्गधारिणी खर्वखण्डिनी खलरक्षसां ।
धारिणी खेटकस्यापि भजे धूमावतीमहम् ॥ ४ ॥

घूर्ण घूर्णकराघोरा घूर्णिताक्षी घनस्वना ।
घातिनी घातकानां या भजे धूमावतीमहम् ॥ ५ ॥

चर्वन्तीमस्तिखण्डानां चण्डमुण्डविदारिणीं ।
चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ ६ ॥

छिन्नग्रीवां क्षताञ्छन्नां छिन्नमस्तास्वरूपिणीं ।
छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ ७ ॥

जाताया याचितादेवैरसुराणां विघातिनीं ।
जल्पन्तीं बहुगर्जन्तीं भजेतां धूम्ररूपिणीम् ॥ ८ ॥

झङ्कारकारिणीं झुञ्झा झञ्झमाझमवादिनीं ।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ ९ ॥

हेतिपटङ्कारसम्युक्तान् धनुष्टङ्कारकारिणीं ।
घोराघनघटाटोपां वन्दे धूमावतीमहम् ॥ १० ॥

ठण्ठण्ठण्ठं मनुप्रीतां ठःठःमन्त्रस्वरूपिणीं ।
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ ११ ॥

डमरू डिण्डिमारावां डाकिनीगणमण्डितां ।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ १२ ॥

ढक्कानादेनसन्तुष्टां ढक्कावादनसिद्धिदां ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ १३ ॥

तत्ववार्ता प्रियप्राणां भवपाथोधितारिणीं ।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ १४ ॥

थान्थीन्थून्थेमन्त्ररूपां थैन्थोथन्थःस्वरूपिणीं ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ १५ ॥

दुर्गास्वरूपिणीदेवीं दुष्टदानवदारिणीं ।
देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ १६ ॥

ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीं ।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ १७ ॥

नर्तकीनटनप्रीतां नाट्यकर्मविवर्धिनीं ।
नारसिंहीं नराराध्यां न्ॐइ धूमावतीमहम् ॥ १८ ॥

पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीं ।
पद्मारूपां पद्मपूज्यां न्ॐइ धूमावतीमहम् ॥ १९ ॥

फूत्कारसहितश्वासां फट्‍मन्त्रफलदायिनीं ।
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ २० ॥

बलिपूज्यां बलाराध्यां बगलारूपिणीं वरां ।
ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ २१ ॥

भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीं ।
भक्तभव्यप्रदां देवीं भजे धूमावतीमहम् ॥ २२ ॥

मायां मधुमतीं मान्यां मकरध्वजमानितां ।
मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ २३ ॥

योगयज्ञप्रसन्नास्यां योगिनीपरिसेवितां ।
यशोदां यज्ञफलदां यजेद्धूमावतीमहम् ॥ २४ ॥

रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीं ।
रमेशरमणीपूज्यामहं धूमावतीं श्रये ॥ २५ ॥

लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजां ।
लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ २६ ॥

बकपूज्यपदांभोजां बकध्यानपरायणां ।
बालान्तीकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ २७ ॥

शङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीं ।
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ २८ ॥

षडाननारिसंहन्त्रीं षोडशीरूपधारिणीं ।
षड्रसास्वादिनीं स्ॐयां नेवे धूमावतीमहम् ॥ २९ ॥

सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीं ।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ ३० ॥

हेरम्बजननीं योग्यां हास्यलास्यविहारिणीं ।
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ ३१ ॥

क्षीरोदतीरसंवासां क्षीरपानप्रहर्षितां ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ ३२ ॥

चतुस्त्रिम्शद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयस्तोत्रं धूमावत्यास्सुसिद्धिदम् ॥ ३३ ॥

य इदं पठति स्तोत्रं पवित्रं पापनाशनं ।
स प्राप्नोति परां सिद्धं धूमावत्याः प्रसादतः ॥ ३४ ॥

पठन्नेकाग्रचित्तोयो यद्यदिच्छति मानवः ।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ ३५ ॥

इति धूमावतीहृदयम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed