Sri Dhumavathi Hrudayam – śrī dhūmāvatī hr̥dayam


ōṁ asya śrī dhūmāvatīhr̥dayastōtra mahāmantrasya-pippalādar̥ṣiḥ- anuṣṭupchandaḥ- śrī dhūmāvatī dēvatā- dhūṁ bījaṁ- hrīṁ śaktiḥ- klīṁ kīlakaṁ -sarvaśatru saṁhārārthē japē viniyōgaḥ

karanyāsaḥ –
ōṁ dhāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ dhīṁ tarjanībhyāṁ namaḥ |
ōṁ dhūṁ madhyamābhẏāṁ namaḥ |
ōṁ dhaiṁ anāmikābhyāṁ namaḥ |
ōṁ dhauṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ dhaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ dhāṁ hr̥dayāya namaḥ |
ōṁ dhīṁ śirasē svāhā |
ōṁ dhūṁ śikhāyai vaṣaṭ |
ōṁ dhaiṁ kavacāya huṁ |
ōṁ dhauṁ nētratrayāya vauṣaṭ |
ōṁ dhaḥ astrāya phaṭ |

dhyānam |
dhūmrābhāṁ dhūmravastrāṁ prakaṭitadaśanāṁ muktabālāmbarāḍhyāṁ |
kākāṅkasyandanasthāṁ dhavalakarayugāṁ śūrpahastātirūkṣām |
kaṅkāṅkṣutkṣānta dēhaṁ muhurati kuṭilāṁ vāridābhāṁ vicitrāṁ |
dhyāyēddhūmāvatīṁ kuṭilitanayanāṁ bhītidāṁ bhīṣaṇāsyām || 1 ||

kalpādau yā kālikādyā:’cīkalanmadhukaiṭabhau |
kalpāntē trijagatsarvaṁ bhajē dhūmāvatīmaham || 2 ||

guṇāgārā gamyaguṇā yā guṇāguṇavardhinī |
gītāvēdārthatattvajñaiḥ bhajē dhūmāvatīmaham || 3 ||

khaṭvāṅgadhāriṇī kharvakhaṇḍinī khalarakṣasāṁ |
dhāriṇī khēṭakasyāpi bhajē dhūmāvatīmaham || 4 ||

ghūrṇa ghūrṇakarāghōrā ghūrṇitākṣī ghanasvanā |
ghātinī ghātakānāṁ yā bhajē dhūmāvatīmaham || 5 ||

carvantīmastikhaṇḍānāṁ caṇḍamuṇḍavidāriṇīṁ |
caṇḍāṭṭahāsinīṁ dēvīṁ bhajē dhūmāvatīmaham || 6 ||

chinnagrīvāṁ kṣatāñchannāṁ chinnamastāsvarūpiṇīṁ |
chēdinīṁ duṣṭasaṅghānāṁ bhajē dhūmāvatīmaham || 7 ||

jātāyā yācitādēvairasurāṇāṁ vighātinīṁ |
jalpantīṁ bahugarjantīṁ bhajētāṁ dhūmrarūpiṇīm || 8 ||

jhaṅkārakāriṇīṁ jhuñjhā jhañjhamājhamavādinīṁ |
jhaṭityākarṣiṇīṁ dēvīṁ bhajē dhūmāvatīmaham || 9 ||

hētipaṭaṅkārasamyuktān dhanuṣṭaṅkārakāriṇīṁ |
ghōrāghanaghaṭāṭōpāṁ vandē dhūmāvatīmaham || 10 ||

ṭhaṇṭhaṇṭhaṇṭhaṁ manuprītāṁ ṭhaḥṭhaḥmantrasvarūpiṇīṁ |
ṭhamakāhvagatiprītāṁ bhajē dhūmāvatīmaham || 11 ||

ḍamarū ḍiṇḍimārāvāṁ ḍākinīgaṇamaṇḍitāṁ |
ḍākinībhōgasantuṣṭāṁ bhajē dhūmāvatīmaham || 12 ||

ḍhakkānādēnasantuṣṭāṁ ḍhakkāvādanasiddhidāṁ |
ḍhakkāvādacalaccittāṁ bhajē dhūmāvatīmaham || 13 ||

tatvavārtā priyaprāṇāṁ bhavapāthōdhitāriṇīṁ |
tārasvarūpiṇīṁ tārāṁ bhajē dhūmāvatīmaham || 14 ||

thānthīnthūnthēmantrarūpāṁ thainthōthanthaḥsvarūpiṇīṁ |
thakāravarṇasarvasvāṁ bhajē dhūmāvatīmaham || 15 ||

durgāsvarūpiṇīdēvīṁ duṣṭadānavadāriṇīṁ |
dēvadaityakr̥tadhvaṁsāṁ vandē dhūmāvatīmaham || 16 ||

dhvāntākārāndhakadhvaṁsāṁ muktadhammilladhāriṇīṁ |
dhūmadhārāprabhāṁ dhīrāṁ bhajē dhūmāvatīmaham || 17 ||

nartakīnaṭanaprītāṁ nāṭyakarmavivardhinīṁ |
nārasiṁhīṁ narārādhyāṁ nōm̐i dhūmāvatīmaham || 18 ||

pārvatīpatisampūjyāṁ parvatōparivāsinīṁ |
padmārūpāṁ padmapūjyāṁ nōm̐i dhūmāvatīmaham || 19 ||

phūtkārasahitaśvāsāṁ phaṭ-mantraphaladāyinīṁ |
phētkārigaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 20 ||

balipūjyāṁ balārādhyāṁ bagalārūpiṇīṁ varāṁ |
brahmādivanditāṁ vidyāṁ vandē dhūmāvatīmaham || 21 ||

bhavyarūpāṁ bhavārādhyāṁ bhuvanēśīsvarūpiṇīṁ |
bhaktabhavyapradāṁ dēvīṁ bhajē dhūmāvatīmaham || 22 ||

māyāṁ madhumatīṁ mānyāṁ makaradhvajamānitāṁ |
matsyamāṁsamadāsvādāṁ manyē dhūmāvatīmaham || 23 ||

yōgayajñaprasannāsyāṁ yōginīparisēvitāṁ |
yaśōdāṁ yajñaphaladāṁ yajēddhūmāvatīmaham || 24 ||

rāmārādhyapadadvandvāṁ rāvaṇadhvaṁsakāriṇīṁ |
ramēśaramaṇīpūjyāmahaṁ dhūmāvatīṁ śrayē || 25 ||

lakṣalīlākalālakṣyāṁ lōkavandyapadāmbujāṁ |
lambitāṁ bījakōśāḍhyāṁ vandē dhūmāvatīmaham || 26 ||

bakapūjyapadāṁbhōjāṁ bakadhyānaparāyaṇāṁ |
bālāntīkārisandhyēyāṁ vandē dhūmāvatīmaham || 27 ||

śaṅkarīṁ śaṅkaraprāṇāṁ saṅkaṭadhvaṁsakāriṇīṁ |
śatrusaṁhāriṇīṁ śuddhāṁ śrayē dhūmāvatīmaham || 28 ||

ṣaḍānanārisaṁhantrīṁ ṣōḍaśīrūpadhāriṇīṁ |
ṣaḍrasāsvādinīṁ sōm̐yāṁ nēvē dhūmāvatīmaham || 29 ||

surasēvitapādābjāṁ surasaukhyapradāyinīṁ |
sundarīgaṇasaṁsēvyāṁ sēvē dhūmāvatīmaham || 30 ||

hērambajananīṁ yōgyāṁ hāsyalāsyavihāriṇīṁ |
hāriṇīṁ śatrusaṅghānāṁ sēvē dhūmāvatīmaham || 31 ||

kṣīrōdatīrasaṁvāsāṁ kṣīrapānapraharṣitāṁ |
kṣaṇadēśējyapādābjāṁ sēvē dhūmāvatīmaham || 32 ||

catustrimśadvarṇakānāṁ prativarṇādināmabhiḥ |
kr̥taṁ tu hr̥dayastōtraṁ dhūmāvatyāssusiddhidam || 33 ||

ya idaṁ paṭhati stōtraṁ pavitraṁ pāpanāśanaṁ |
sa prāpnōti parāṁ siddhaṁ dhūmāvatyāḥ prasādataḥ || 34 ||

paṭhannēkāgracittōyō yadyadicchati mānavaḥ |
tatsarvaṁ samavāpnōti satyaṁ satyaṁ vadāmyaham || 35 ||

iti dhūmāvatīhr̥dayam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed