Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śiva uvāca |
śr̥ṇu pārvati bhadraṁ tē lōkānāṁ hitakārakaṁ |
kathyatē sarvadā gōpyaṁ tārāhr̥dayamuttamam || 1 ||
śrī pārvatyuvāca |
stōtraṁ kathaṁ samutpannaṁ kr̥taṁ kēna purā prabhō |
kathyatāṁ sarvavr̥ttāntaṁ kr̥pāṁ kr̥tvā mamōpari || 2 ||
śrī śiva uvāca |
raṇēdēvāsurē pūrvaṁ kr̥tamindrēṇa supriyē |
duṣṭaśatruvināśārthaṁ bala vr̥ddhi yaśaskaram || 3 ||
ōṁ asya śrīmadugratārā hr̥daya stōtra mantrasya – śrī bhairava r̥ṣiḥ – anuṣṭupchandaḥ – śrīmadugratārādēvatā – strīṁ bījaṁ – hūmśaktiḥ – namaḥ kīlakaṁ – sakalaśatruvināśārthē japē viniyōgaḥ |
karanyāsaḥ –
ōṁ strīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hūṁ madhyamābhẏāṁ namaḥ |
ōṁ trīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ haṁsaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ strīṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hūṁ śikhāyai vaṣaṭ |
ōṁ trīṁ kavacāya huṁ |
ōṁ aiṁ nētratrayāya vauṣaṭ |
ōṁ haṁsaḥ astrāyaphaṭ |
dhyānam |
dhyāyētkōṭidivākaradyutinibhāṁ bālēnduyukchēkharāṁ
raktāṅgīṁ vikaṭāṁ suraktavasanāṁ pūrṇēndubimbānanāṁ |
pāśaṅkhaḍgamahāṅkuśādi dadhatīṁ dōrbhiścaturbhiryutāṁ
nānābhūṣaṇabhūṣitāṁ bhagavatīṁ tārāṁ jagattāriṇīṁ || 4 ||
ēvaṁ dhyātvā śubhāṁ tārāṁ tatastu hr̥dayaṁ paṭhēt |
tāriṇī tattvaniṣṭhānāṁ sarvatattvaprakāśikā || 5 ||
rāmābhinnāpadāśaktiśśatrunāśaṁ karōtu mē |
sarvadāśatrusaṁraṁbhē tārā mē kurutāṁ jayam || 6 ||
strīṁ trīṁ svarūpiṇī dēvī triṣu lōkēṣu viśrutā |
tava snēhānmayākhyātaṁ na paśūnāṁ prakāśayēt || 7 ||
śr̥ṇu dēvi tavasnēhāttārānāmāni tatvataḥ |
varṇayiṣyāmi guptāni durlabhāni jagattrayē || 8 ||
tāriṇī taralā tārā trirūpā taraṇīprabhā |
tattvarūpā mahāsādhvī sarvasajjanapālikā || 9 ||
ramaṇīyā rajōrūpā jagatsr̥ṣṭikarī parā |
tamōrūpā mahāmāyā ghōrārāvā bhayānakā || 10 ||
kālarūpā kālikākhyā jagadvidhvaṁsakāriṇī |
tattvajñānā parānantā tattvajñānapradā:’naghā || 11 ||
raktāṅgī raktavastrā ca raktamālāsuśōbhitā |
siddhilakṣmīśca brahmāṇi mahākālī mahālayā || 12 ||
nāmānyētāni yē martyāssarvadaikāgramānasāḥ |
prapaṭhanti priyē tēṣāṁ kiṅkaratvaṁ karōmyaham || 13 ||
tārāṁ tāraparāndēvīṁ tārakēśvarapūjitāṁ |
tāriṇīṁ bhavapāthōdhērugratārāṁ bhajāmyaham || 14 ||
strīṁ hrīṁ hūṁ trīṁ phaṇmantrēṇa jalaṁ japtvā:’bhiṣēcayēt |
sarvarōgāḥ praṇaśyanti satyaṁ satyaṁ vadāmyaham || 15 ||
trīṁ svāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kurutē prājñō lōkōvaśyōbhavētpriyē || 16 ||
strīṁ hrīṁ trīṁ svāhā mantrēṇa śmaśānaṁ bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptē śatrōrmr̥tyurbhaviṣyati || 17 ||
hrīṁ hūṁ strīṁ phaḍantamantraiḥ puṣpaṁ samśōdhyasaptadhā |
uccāṭanaṁ karōtyāśu ripūṇāṁ naiva samśayaḥ || 18 ||
strīṁ trīṁ hrīṁ mantravaryēṇa akṣatāścābhi mantritāḥ |
tatpratikṣēpamātrēṇa śīghramāyāti māninī || 19 ||
haṁsaḥ ōṁ hrīṁ strīṁ hūṁ haṁsaḥ |
iti mantrēṇa japtēna śōdhitaṁ kajjalaṁ priyē |
tasyaiva tilakaṁ kr̥tvā jaganmōhaṁ sa vaśaṁ nayēt || 20 ||
tārāyā hr̥dayaṁ dēvi sarvapāpapraṇāśanaṁ |
rājapēyādi yajñānāṁ kōṭi kōṭi guṇōttaram || 21 ||
gaṅgādi sarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥taṁ |
mahāduḥkhē mahārōgē saṅkaṭē prāṇasamśayē || 22 ||
mahābhayē mahāghōrē paṭhēt stōtraṁ mahōttamaṁ |
satyaṁ satyaṁ mayōktantē pārvati prāṇavallabhē || 23 ||
gōpanīyaṁ prayatnēna na prakāśyamidaṁ kvacit || 24 ||
iti śrī bhairavītantrē śivapārvatī saṁvādē śrīmadugratārāhr̥dayaṁ |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.