Sri Dakshina Kali Hrudayam 1 (Mahakauthuhalam) – śrī dakṣiṇakālī hr̥daya stōtram 1 (mahākautūhalam)


śrīmahākāla uvāca |
mahākautūhalastōtraṁ hr̥dayākhyaṁ mahōttamam |
śr̥ṇu priyē mahāgōpyaṁ dakṣiṇāyāḥ sugōpitam || 1 ||

avācyamapi vakṣyāmi tava prītyā prakāśitam |
anyēbhyaḥ kuru gōpyaṁ ca satyaṁ satyaṁ ca śailajē || 2 ||

śrīdēvyuvāca |
kasmin yugē samutpannaṁ kēna stōtraṁ kr̥taṁ purā |
tatsarvaṁ kathyatāṁ śambhō mahēśvara dayānidhē || 3 ||

śrīmahākāla uvāca |
purā prajāpatēḥ śīrṣacchēdanaṁ kr̥tavānaham |
brahmahatyākr̥taiḥ pāpairbhairavatvaṁ mamāgatam || 4 ||

brahmahatyā vināśāya kr̥taṁ stōtraṁ mayā priyē |
kr̥tyārināśakaṁ stōtraṁ brahmahatyāpahārakam || 5 ||

asya śrī dakṣiṇakālī hr̥daya stōtra mantrasya śrīmahākāla r̥ṣiḥ uṣṇik chandaḥ śrīdakṣiṇakālikā dēvatā krīṁ bījaṁ hrīṁ śaktiḥ namaḥ kīlakaṁ sarvapāpakṣayārthē japē viniyōgaḥ ||

karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |

dhyānam –
dhyāyētkālīṁ mahāmāyāṁ trinētrāṁ bahurūpiṇīm |
caturbhujāṁ lalajjihvāṁ pūrṇacandranibhānanām || 1 ||

nīlōtpaladalaprakhyāṁ śatrusaṅghavidāriṇīm |
vara muṇḍaṁ tathā khaḍgaṁ musalaṁ varadaṁ tathā || 2 ||

bibhrāṇāṁ raktavadanāṁ daṁṣṭrālīṁ ghōrarūpiṇīm |
aṭ-ṭāṭ-ṭahāsaniratāṁ sarvadā ca digambarām || 3 ||

śavāsanasthitāṁ dēvīṁ muṇḍamālāvibhūṣitām |
iti dhyātvā mahādēvīṁ tatastu hr̥dayaṁ paṭhēt || 4 ||

atha hr̥daya stōtram |
kālikā ghōrarūpāḍhyā sarvakāmaphalapradā |
sarvadēvastutā dēvī śatrunāśaṁ karōtu mē || 5 ||

hrīṁ hrīṁ svarūpiṇī śrēṣṭhā triṣulōkēṣu durlabhā |
tava snēhānmayākhyātaṁ na dēyaṁ yasya kasyacit || 6 ||

atha dhyānam pravakṣyāmi niśāmaya parātmikē |
yasya vijñānamātrēṇa jīvanmuktō bhaviṣyati || 7 ||

nāgayajñōpavītāṁ ca candrārdhakr̥taśēkharām |
jaṭājūṭāṁ ca sañcintya mahākālasamīpagām || 8 ||

ēvaṁ nyāsādayaḥ sarvē yē prakurvanti mānavāḥ |
prāpnuvanti ca tē mōkṣaṁ satyaṁ satyaṁ varānanē || 9 ||

yantraṁ śr̥ṇu paraṁ dēvyāḥ sarvābhīṣṭapradāyakam |
gōpyādgōpyataraṁ gōpyaṁ gōpyādgōpyataraṁ mahat || 10 ||

trikōṇaṁ pañcakaṁ cāṣṭakamalaṁ bhūpurānvitam |
muṇḍapaṅktiṁ ca jvālaṁ ca kālīyantraṁ susiddhidam || 11 ||

mantraṁ tu pūrvaṁ kathitaṁ dhārayasva sadā priyē |
dēvyā dakṣiṇakālyāstu nāma mālāṁ niśāmaya || 12 ||

kālī dakṣiṇakālī ca kr̥ṣṇarūpā parātmikā |
muṇḍamālī viśālākṣī sr̥ṣṭisaṁhārakāriṇī || 13 ||

sthitirūpā mahāmāyā yōganidrā bhagātmikā |
bhagasarpiḥ pānaratā bhagadhyēyā bhagāṅgajā || 14 ||

ādyā sadā navā ghōrā mahātējāḥ karālikā |
prētavāhā siddhilakṣmīraniruddhā sarasvatī || 15 ||

nāmānyētāni subhagē yē paṭhanti dinē dinē |
tēṣāṁ dāsasya dāsō:’haṁ satyaṁ satyaṁ mahēśvari || 16 ||

ōm | kālīṁ kālaharāṁ dēvīṁ kaṅkālīṁ bījarūpiṇīm |
kālarūpāṁ kalātītāṁ kālikāṁ dakṣiṇāṁ bhajē || 17 ||

kuṇḍagōlapriyāṁ dēvīṁ svayambhū kusumē ratām |
ratipriyāṁ mahāraudrīṁ kālikāṁ praṇamāmyaham || 18 ||

dūtīpriyāṁ mahādūtīṁ dūtīyōgēśvarīṁ parām |
dūtīyōgōdbhavaratāṁ dūtīrūpāṁ namāmyaham || 19 ||

krīṁ mantrēṇa jalaṁ japtvā saptadhā sēcanēna tu |
sarvērōgāḥ vinaśyanti nātra kāryā vicāraṇā || 20 ||

krīṁ svāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kriyatē prājñairlōkōvaśyō bhavētsadā || 21 ||

krīṁ hūṁ hrīṁ mantrajaptaiśca hyakṣataiḥ saptabhiḥ priyē |
mahābhayavināśaśca jāyatē nātra saṁśayaḥ || 22 ||

krīṁ hrīṁ hūṁ svāhā mantrēṇa śmaśānē bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptvā śatrōrmr̥tyurbhaviṣyati || 23 ||

hūṁ hrīṁ krīṁ caiva uccāṭē puṣpaṁ saṁśōdhya saptadhā |
ripūṇāṁ caiva cōccāṭaṁ nayatyēva na saṁśayaḥ || 24 ||

ākarṣaṇē ca krīṁ krīṁ krīṁ japtvākṣatān pratikṣipēt |
sahasrayōjanasthā ca śīghramāgacchati priyē || 25 ||

krīṁ krīṁ krīṁ hrūṁ hrūṁ hrīṁ hrīṁ ca kajjalaṁ śōdhitaṁ tathā |
tilakēna jaganmōhaḥ saptadhā mantramācarēt || 26 ||

hr̥dayaṁ paramēśāni sarvapāpaharaṁ param |
aśvamēdhādiyajñānāṁ kōṭi kōṭi guṇōttaram || 27 ||

kanyādānādi dānānāṁ kōṭi kōṭiguṇaṁ phalam |
dūtīyāgādi yāgānāṁ kōṭi kōṭi phalaṁ smr̥tam || 28 ||

gaṅgādi sarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥tam |
ēkadhā pāṭhamātrēṇa satyaṁ satyaṁ mayōditam || 29 ||

kaumārīsvēṣṭarūpēṇa pūjāṁ kr̥tvā vidhānataḥ |
paṭhēt- stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē || 30 ||

rajasvalābhagaṁ dr̥ṣṭvā paṭhēdēkāgramānasaḥ |
labhatē paramaṁ sthānaṁ dēvīlōkē varānanē || 31 ||

mahāduḥkhē mahārōgē mahāsaṅkaṭakē dinē |
mahābhayē mahāghōrē paṭhēt- stōtraṁ mahōttamam |
satyaṁ satyaṁ punaḥ satyaṁ gōpayēnmātr̥jāravat || 32 ||

iti mahākautūhalaṁ nāma śrī dakṣiṇakālī hr̥daya stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed