Sri Kali Hrudayam – śrī kālī hr̥dayam


śrīmahākāla uvāca |
mahākautūhalastōtraṁ hr̥dayākhyaṁ mahōttamam |
śr̥ṇu priyē mahāgōpyaṁ dakṣiṇāyāḥ sugōpitam || 1 ||

avācyamapi vakṣyāmi tava prītyā prakāśitam |
anyēbhyaḥ kuru gōpyaṁ ca satyaṁ satyaṁ ca śailajē || 2 ||

śrīdēvyuvāca |
kasminyugē samutpannaṁ kēna stōtraṁ kr̥taṁ purā |
tatsarvaṁ kathyatāṁ śambhō mahēśvara dayānidhē || 3 ||

śrīmahākāla uvāca |
purā prajāpatēḥ śīrṣacchēdanaṁ kr̥tavānaham |
brahmahatyākr̥taiḥ pāpairbhairavatvaṁ mamāgatam || 4 ||

brahmahatyāvināśāya kr̥taṁ stōtraṁ mayā priyē |
kr̥tyārināśakaṁ stōtraṁ brahmahatyāpahārakam || 5 ||

ōṁ asya śrī dakṣiṇakālī hr̥daya stōtra mahāmantrasya śrīmahākāla r̥ṣiḥ | uṣṇikchandaḥ | śrīdakṣiṇakālikā dēvatā | krīṁ bījaṁ | hrīṁ śaktiḥ | namaḥ kīlakaṁ | sarvapāpakṣayārthē japē viniyōgaḥ ||

karanyāsaḥ |
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhẏāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya huṁ |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ ||

dhyānam |
dhyāyētkālīṁ mahāmāyāṁ trinētrāṁ bahurūpiṇīm |
caturbhujāṁ lalajjihvāṁ pūrṇacandranibhānanām || 1 ||

nīlōtpaladalaprakhyāṁ śatrusaṅghavidāriṇīm |
varamuṇḍaṁ tathā khaḍgaṁ musalaṁ varadaṁ tathā || 2 ||

bibhrāṇāṁ raktavadanāṁ damṣṭrālīṁ ghōrarūpiṇīm |
aṭṭāṭṭahāsaniratāṁ sarvadā ca digambarām || 3 ||

śavāsanasthitāṁ dēvīṁ muṇḍamālāvibhūṣitām |
iti dhyātvā mahādēvīṁ tatastu hr̥dayaṁ paṭhēt || 4 ||

ōṁ kālikā ghōrarūpā:’dyā sarvakāmaphalapradā |
sarvadēvastutā dēvī śatrunāśaṁ karōtu mē || 5 ||

hrīṁhrīṁsvarūpiṇī śrēṣṭhā triṣu lōkēṣu durlabhā |
tava snēhānmayā khyātaṁ na dēyaṁ yasya kasyacit || 6 ||

atha dhyānam pravakṣyāmi niśāmaya parātmikē |
yasya vijñānamātrēṇa jīvanmuktō bhaviṣyati || 7 ||

nāgayajñōpavītāṁ ca candrārdhakr̥taśēkharām |
jaṭājūṭāṁ ca sañcintya mahākālasamīpagām || 8 ||

ēvaṁ nyāsādayaḥ sarvē yē prakurvanti mānavāḥ |
prāpnuvanti ca tē mōkṣaṁ satyaṁ satyaṁ varānanē || 9 ||

yantraṁ śr̥ṇu paraṁ dēvyāḥ sarvābhīṣṭapradāyakam |
gōpyādgōpyataraṁ gōpyaṁ gōpyādgōpyataraṁ mahat || 10 ||

trikōṇaṁ pañcakaṁ cāṣṭakamalaṁ bhūpurānvitam |
muṇḍapaṅktiṁ ca jvālāṁ ca kālīyantraṁ susiddhidam || 11 ||

mantraṁ tu pūrvaṁ kathitaṁ dhārayasva sadā priyē |
dēvyā dakṣiṇakālyāstu nāmamālāṁ niśāmaya || 12 ||

kālī dakṣiṇakālī ca kr̥ṣṇarūpā parātmikā |
muṇḍamālī viśālākṣī sr̥ṣṭisaṁhārakāriṇī || 13 ||

sthitirūpā mahāmāyā yōganidrā bhagātmikā |
bhagasarpiḥpānaratā bhagadhyēyā bhagāṅgajā || 14 ||

ādyā sadā navā ghōrā mahātējāḥ karālikā |
prētavāhā siddhilakṣmīraniruddhā sarasvatī || 15 ||

nāmānyētāni subhagē yē paṭhanti dinē dinē |
tēṣāṁ dāsasya dāsō:’haṁ satyaṁ satyaṁ mahēśvari || 16 ||

ōṁ kālīṁ kālaharāṁ dēvīṁ kaṅkālīṁ bījarūpiṇīṁ |
kālarūpāṁ kalātītāṁ kālikāṁ dakṣiṇāṁ bhajē || 17 ||

kuṇḍagōlapriyāṁ dēvīṁ svayambhūtāṁ sumapriyāṁ |
ratipriyāṁ mahāraudrīṁ kālikāṁ praṇamāmyaham || 18 ||

dūtīpriyāṁ mahādūtīṁ dūtiyōgēśvarīṁ parāṁ |
dūtōyōgōdbhavaratāṁ dūtīrūpāṁ namāmyaham || 19 ||

krīṁmantrēṇa jalaṁ japtvā saptadhā sēcanēna tu |
sarvarōgā vinaśyanti nātra kāryā vicāraṇā || 20 ||

krīṁsvāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kriyatē prājñairlōkōvaśyō bhavētsadā || 21 ||

krīṁ hrūṁ hrīṁ mantrajāpēna cākṣataṁ saptabhiḥ priyē |
mahābhayavināśaśca jāyatē nātra saṁśayaḥ || 22 ||

krīṁ hrīṁ hrūṁ svāhā mantrēṇa śmaśānē bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptvā śatrōrmr̥tyurbhaviṣyati || 23 ||

hrūṁ hrīṁ krīṁ caiva uccāṭē puṣpaṁ saṁśōdhya saptadhā |
ripūṇāṁ caiva cōccāṭaṁ nayatyēva na saṁśayaḥ || 24 ||

ākarṣaṇē ca krīṁ krīṁ krīṁ japtvā:’kṣataṁ pratikṣipēt |
sahasrayōjanasthā ca śīghramāgacchati priyē || 25 ||

krīṁ krīṁ krīṁ hrūṁ hrūṁ hrīṁ hrīṁ ca kajjalaṁ śōdhitaṁ tathā |
tilakēna jaganmōhaḥ saptadhā mantramācarēt || 26 ||

hr̥dayaṁ paramēśāni sarvapāpaharaṁ param |
aśvamēdhādiyajñānāṁ kōṭi kōṭi guṇōttaram || 27 ||

kanyādānādi dānānāṁ kōṭi kōṭiguṇaṁ phalam |
dūtīyāgādi yāgānāṁ kōṭi kōṭi phalaṁ smr̥tam || 28 ||

gaṅgādisarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥tam |
ēkadā pāṭhamātrēṇa satyaṁ satyaṁ mayōditam || 29 ||

kaumārīsvēṣṭarūpēṇa pūjāṁ kr̥tvā vidhānataḥ |
paṭhēt- stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē || 30 ||

rajasvalābhagaṁ dr̥ṣṭvā paṭhēdēkāgramānasaḥ |
labhatē paramaṁ sthānaṁ dēvīlōkē varānanē || 31 ||

mahāduḥkhē mahārōgē mahāsaṅkaṭakē dinē |
mahābhayē mahāghōrē paṭhēt- stōtraṁ mahōttamam |
satyaṁ satyaṁ punaḥ satyaṁ gōpayēnmātr̥jāravat || 32 ||

iti śrī kālīhr̥dayam ||


See more daśamahāvidyā stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed