Sri Venkateshwara Sahasranama Stotram – śrī vēṅkaṭēśa sahasranāma stōtram


śrīvasiṣṭha uvāca |
bhagavan kēna vidhinā nāmabhirvēṅkaṭēśvaram |
pūjayāmāsa taṁ dēvaṁ brahmā tu kamalaiḥ śubhaiḥ || 1 ||

pr̥cchāmi tāni nāmāni guṇayōgaparāṇi kim |
mukhyavr̥ttīni kiṁ brūhi lakṣakāṇyathavā harēḥ || 2 ||

nārada uvāca |
nāmānyanantāni harēḥ guṇayōgāni kāni cit |
mukhyavr̥ttīni cānyāni lakṣakāṇyaparāṇi ca || 3 ||

paramārthaiḥ sarvaśabdairēkō jñēyaḥ paraḥ pumān |
ādimadhyāntarahitastvavyaktō:’nantarūpabhr̥t || 4 ||

candrārkavahnivāyvādyā graharkṣāṇi nabhō diśaḥ |
anvayavyatirēkābhyāṁ santi nō santi yanmatēḥ || 5 ||

tasya dēvasya nāmnāṁ hi pāraṁ gantuṁ hi kaḥ kṣamaḥ |
tathā:’pi cābhidhānāni vēṅkaṭēśasya kānicit || 6 ||

brahmagītāni puṇyāni tāni vakṣyāmi suvrata |
yaduccāraṇamātrēṇa vimuktāghaḥ paraṁ vrajēt || 7 ||

vēṅkaṭēśasya nāmnāṁ hi sahasrasya r̥ṣirvidhiḥ |
chandō:’nuṣṭuptathā dēvaḥ śrīvatsāṅkō ramāpatiḥ || 8 ||

bījabhūtastathōṅkārō hrīṁ klīṁ śaktiśca kīlakam |
ōṁ namō vēṅkaṭēśāyētyādirmantrō:’tra kathyatē || 9 ||

brahmāṇḍagarbhaḥ kavacamastraṁ cakragadādharaḥ |
viniyōgō:’bhīṣṭasiddhau hr̥dayaṁ sāmagāyanaḥ || 10 ||

asya śrī vēṅkaṭēśa sahasranāma stōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ śrīvatsāṅkō ramāpatirdēvatā ōṁ bījaṁ hrīṁ śaktiḥ klīṁ kīlakaṁ brahmāṇḍagarbha iti kavacaṁ cakragadādhara ityastraṁ sāmagānamiti hr̥dayaṁ ōṁ namō vēṅkaṭēśāyētyādirmantraḥ śrī vēṅkaṭēśa prītyarthē japē viniyōgaḥ ||

dhyānam |
bhāsvaccandramasau yadīyanayanē bhāryā yadīyā ramā
yasmādviśvasr̥ḍapyabhūdyamikulaṁ yaddhyānayuktaṁ sadā
nāthō yō jagatāṁ nagēndraduhiturnāthō:’pi yadbhaktimān
tātō yō madanasya yō duritahā taṁ vēṅkaṭēśaṁ bhajē ||

ūrdhvau hastau yadīyau suraripudalanē bibhratau śaṅkhacakrē
sēvyāvaṅghrī svakīyāvabhidadhadadharō dakṣiṇō yasya pāṇiḥ |
tāvanmātraṁ bhavābdhiṁ gamayati bhajatāmūrugō vāmapāṇiḥ
śrīvatsāṅkaśca lakṣmīryadurasi lasatastaṁ bhajē vēṅkaṭēśam ||

iti dhyāyan vēṅkaṭēśaṁ śrīvatsāṅkaṁ ramāpatim |
vēṅkaṭēśō virūpākṣa ityārabhya japētkramāt ||

(stōtram)
ōṁ vēṅkaṭēśō virūpākṣō viśvēśō viśvabhāvanaḥ |
viśvasr̥ḍviśvasaṁhartā viśvaprāṇō virāḍvapuḥ || 1 ||

śēṣādrinilayō:’śēṣabhaktaduḥkhapraṇāśanaḥ |
śēṣastutyaḥ śēṣaśāyī viśēṣajñō vibhuḥ svabhūḥ || 2 ||

viṣṇurjiṣṇuśca vardhiṣṇurutsahiṣṇuḥ sahiṣṇukaḥ |
bhrājiṣṇuśca grasiṣṇuśca vartiṣṇuśca bhariṣṇukaḥ || 3 ||

kālayantā kālagōptā kālaḥ kālāntakō:’khilaḥ |
kālagamyaḥ kālakaṇṭhavandyaḥ kālakalēśvaraḥ || 4 ||

śambhuḥ svayambhūrambhōjanābhiḥ stambhitavāridhiḥ |
ambhōdhinandinījāniḥ śōṇāmbhōjapadaprabhaḥ || 5 ||

kambugrīvaḥ śambarārirūpaḥ śambarajēkṣaṇaḥ |
bimbādharō bimbarūpī pratibimbakriyātigaḥ || 6 ||

guṇavān guṇagamyaśca guṇātītō guṇapriyaḥ |
durguṇadhvaṁsakr̥tsarvasuguṇō guṇabhāsakaḥ || 7 ||

parēśaḥ paramātmā ca parañjyōtiḥ parā gatiḥ |
paraṁ padaṁ viyadvāsāḥ pāramparyaśubhapradaḥ || 8 ||

brahmāṇḍagarbhō brahmaṇyō brahmasr̥ḍbrahmabōdhitaḥ |
brahmastutyō brahmavādī brahmacaryaparāyaṇaḥ || 9 ||

satyavratārthasantuṣṭaḥ satyarūpī jhaṣāṅgavān |
sōmakaprāṇahārī cā:’:’nītāmnāyō:’bdhisañcaraḥ || 10 ||

dēvāsuravarastutyaḥ patanmandaradhārakaḥ |
dhanvantariḥ kacchapāṅgaḥ payōnidhivimanthakaḥ || 11 ||

amarāmr̥tasandhātā dhr̥tasaṁ-mōhinīvapuḥ |
haramōhakamāyāvī rakṣassandōhabhañjanaḥ || 12 ||

hiraṇyākṣavidārī ca yajñō yajñavibhāvanaḥ |
yajñīyōrvīsamuddhartā līlākrōḍaḥ pratāpavān || 13 ||

daṇḍakāsuravidhvaṁsī vakradaṁṣṭraḥ kṣamādharaḥ |
gandharvaśāpaharaṇaḥ puṇyagandhō vicakṣaṇaḥ || 14 ||

karālavaktraḥ sōmārkanētraḥ ṣaḍguṇavaibhavaḥ |
śvētaghōṇī ghūrṇitabhrūrghurghuradhvanivibhramaḥ || 15 ||

drāghīyān nīlakēśī ca jāgradambujalōcanaḥ |
ghr̥ṇāvān ghr̥ṇisammōhō mahākālāgnidīdhitiḥ || 16 ||

jvālākarālavadanō mahōlkākulavīkṣaṇaḥ |
saṭānirbhinnamēghaughō daṁṣṭrārugvyāptadiktaṭaḥ || 17 ||

ucchvāsākr̥ṣṭabhūtēśō niśśvāsatyaktaviśvasr̥ṭ |
antarbhramajjagadgarbhō:’nantō brahmakapālahr̥t || 18 ||

ugrō vīrō mahāviṣṇurjvalanaḥ sarvatōmukhaḥ |
nr̥siṁhō bhīṣaṇō bhadrō mr̥tyumr̥tyuḥ sanātanaḥ || 19 ||

sabhāstambhōdbhavō bhīmaḥ śīrōmālī mahēśvaraḥ |
dvādaśādityacūḍālaḥ kalpadhūmasaṭācchaviḥ || 20 ||

hiraṇyakōraḥsthalabhinnakhaḥ siṁhamukhō:’naghaḥ |
prahlādavaradō dhīmān bhaktasaṅghapratiṣṭhitaḥ || 21 ||

brahmarudrādisaṁsēvyaḥ siddhasādhyaprapūjitaḥ |
lakṣmīnr̥siṁhō dēvēśō jvālājihvāntramālikaḥ || 22 ||

khaḍgī khēṭī mahēṣvāsī kapālī musalī halī |
pāśī śūlī mahābāhurjvaraghnō rōgaluṇṭhakaḥ || 23 ||

mauñjīyuk chātrakō daṇḍī kr̥ṣṇājinadharō vaṭuḥ |
adhītavēdō vēdāntōddhārakō brahmanaiṣṭhikaḥ || 24 ||

ahīnaśayanaprītaḥ āditēyō:’naghō hariḥ |
saṁvitpriyaḥ sāmavēdyō balivēśmapratiṣṭhitaḥ || 25 ||

balikṣālitapādābjō vindhyāvalivimānitaḥ |
tripādabhūmisvīkartā viśvarūpapradarśakaḥ || 26 ||

dhr̥tatrivikramaḥ svāṅghrinakhabhinnāṇḍakharparaḥ |
pajjātavāhinīdhārāpavitritajagattrayaḥ || 27 ||

vidhisammānitaḥ puṇyō daityayōddhā jayōrjitaḥ |
surarājyapradaḥ śukramadahr̥tsugatīśvaraḥ || 28 ||

jāmadagnyaḥ kuṭhārī ca kārtavīryavidāraṇaḥ |
rēṇukāyāḥ śirōhārī duṣṭakṣatriyamardanaḥ || 29 ||

varcasvī dānaśīlaśca dhanuṣmān brahmavittamaḥ |
atyudagraḥ samagraśca nyagrōdhō duṣṭanigrahaḥ || 30 ||

ravivaṁśasamudbhūtō rāghavō bharatāgrajaḥ |
kausalyātanayō rāmō viśvāmitrapriyaṅkaraḥ || 31 ||

tāṭakāriḥ subāhughnō balātibalamantravān |
ahalyāśāpavicchēdī praviṣṭajanakālayaḥ || 32 ||

svayaṁvarasabhāsaṁstha īśacāpaprabhañjanaḥ |
jānakīpariṇētā ca janakādhīśasaṁstutaḥ || 33 ||

jamadagnitanūjātayōddhā:’yōdhyādhipāgraṇīḥ |
pitr̥vākyapratīpālastyaktarājyaḥ salakṣmaṇaḥ || 34 ||

sasītaścitrakūṭasthō bharatāhitarājyakaḥ |
kākadarpaprahartā ca daṇḍakāraṇyavāsakaḥ || 35 ||

pañcavaṭyāṁ vihārī ca svadharmaparipōṣakaḥ |
virādhahā:’gastyamukhyamunisammānitaḥ pumān || 36 ||

indracāpadharaḥ khaḍgadharaścākṣayasāyakaḥ |
kharāntakō dūṣaṇāristriśiraskaripurvr̥ṣaḥ || 37 ||

tataḥ śūrpaṇakhānāsācchēttā valkaladhārakaḥ |
jaṭāvān parṇaśālāsthō mārīcabalamardakaḥ || 38 ||

pakṣirāṭkr̥tasaṁvādō ravitējā mahābalaḥ |
śabaryānītaphalabhuk hanūmatparitōṣitaḥ || 39 ||

sugrīvā:’bhayadō daityakāyakṣēpaṇabhāsuraḥ |
saptatālasamucchēttā vālihr̥tkapisaṁvr̥taḥ || 40 ||

vāyusūnukr̥tāsēvastyaktapampaḥ kuśāsanaḥ |
udanvattīragaḥ śūrō vibhīṣaṇavarapradaḥ || 41 ||

sētukr̥ddaityahā prāptalaṅkō:’laṅkāravān svayam |
atikāyaśiraśchēttā kumbhakarṇavibhēdanaḥ || 42 ||

daśakaṇṭhaśirōdhvaṁsī jāmbavatpramukhāvr̥taḥ |
jānakīśaḥ surādhyakṣaḥ sākētēśaḥ purātanaḥ || 43 ||

puṇyaślōkō vēdavēdyaḥ svāmitīrthanivāsakaḥ |
lakṣmīsaraḥkēlilōlō lakṣmīśō lōkarakṣakaḥ || 44 ||

dēvakīgarbhasambhūtō yaśōdēkṣaṇalālitaḥ |
vasudēvakr̥tastōtrō nandagōpamanōharaḥ || 45 ||

caturbhujaḥ kōmalāṅgō gadāvānnīlakuntalaḥ |
pūtanāprāṇasaṁhartā tr̥ṇāvartavināśanaḥ || 46 ||

gargārōpitanāmāṅkō vāsudēvō hyadhōkṣajaḥ |
gōpikāstanyapāyī ca balabhadrānujō:’cyutaḥ || 47 ||

vaiyāghranakhabhūṣaśca vatsajidvatsavardhanaḥ |
kṣīrasārāśanaratō dadhibhāṇḍapramardanaḥ || 48 ||

navanītāpahartā ca nīlanīradabhāsuraḥ |
ābhīradr̥ṣṭadaurjanyō nīlapadmanibhānanaḥ || 49 ||

mātr̥darśitaviśvā:’:’sya ulūkhalanibandhanaḥ |
nalakūbaraśāpāntō gōdhūlicchuritāṅgakaḥ || 50 ||

gōsaṅgharakṣakaḥ śrīśō br̥ndāraṇyanivāsakaḥ |
vatsāntakō bakadvēṣī daityāmbudamahānilaḥ || 51 ||

mahājagaracaṇḍāgniḥ śakaṭaprāṇakaṇṭakaḥ |
indrasēvyaḥ puṇyagātraḥ kharajiccaṇḍadīdhitiḥ || 52 ||

tālapakvaphalāśī ca kālīyaphaṇidarpahā |
nāgapatnīstutiprītaḥ pralambāsurakhaṇḍanaḥ || 53 ||

dāvāgnibalasaṁhārī phalāhārī gadāgrajaḥ |
gōpāṅganācēlacōraḥ pāthōlīlāviśāradaḥ || 54 ||

vaṁśagānapravīṇaśca gōpīhastāmbujārcitaḥ |
munipatnyāhr̥tāhārō muniśrēṣṭhō munipriyaḥ || 55 ||

gōvardhanādrisandhartā saṅkrandanatamō:’pahaḥ |
sadudyānavilāsī ca rāsakrīḍāparāyaṇaḥ || 56 ||

varuṇābhyarcitō gōpīprārthitaḥ puruṣōttamaḥ |
akrūrastutisamprītaḥ kubjāyauvanadāyakaḥ || 57 ||

muṣṭikōraḥprahārī ca cāṇūrōdaradāraṇaḥ |
mallayuddhāgragaṇyaśca pitr̥bandhanamōcakaḥ || 58 ||

mattamātaṅgapañcāsyaḥ kaṁsagrīvānikr̥ntanaḥ |
ugrasēnapratiṣṭhātā ratnasiṁhāsanasthitaḥ || 59 ||

kālanēmikhaladvēṣī mucukundavarapradaḥ |
sālvasēvitadurdharṣarājasmayanivāraṇaḥ || 60 ||

rukmigarvāpahārī ca rukmiṇīnayanōtsavaḥ |
pradyumnajanakaḥ kāmī pradyumnō dvārakādhipaḥ || 61 ||

maṇyāhartā mahāmāyō jāmbavatkr̥tasaṅgaraḥ |
jāmbūnadāmbaradharō gamyō jāmbavatīvibhuḥ || 62 ||

kālindīprathitārāmakēlirguñjāvataṁsakaḥ |
mandārasumanōbhāsvān śacīśābhīṣṭadāyakaḥ || 63 ||

satrājinmānasōllāsī satyājāniḥ śubhāvahaḥ |
śatadhanvaharaḥ siddhaḥ pāṇḍavapriyakōtsavaḥ || 64 ||

bhadrapriyaḥ subhadrāyā bhrātā nāgnājitīvibhuḥ |
kirīṭakuṇḍaladharaḥ kalpapallavalālitaḥ || 65 ||

bhaiṣmīpraṇayabhāṣāvān mitravindādhipō:’bhayaḥ |
svamūrtikēlisamprītō lakṣmaṇōdāramānasaḥ || 66 ||

prāgjyōtiṣādhipadhvaṁsī tatsainyāntakarō:’mr̥taḥ |
bhūmistutō bhūribhōgō bhūṣaṇāmbarasamyutaḥ || 67 ||

bahurāmākr̥tāhlādō gandhamālyānulēpanaḥ |
nāradādr̥ṣṭacaritō dēvēśō viśvarāḍguruḥ || 68 ||

bāṇabāhuvidāraśca tāpajvaravināśakaḥ |
uṣōddharṣayitā:’vyaktaḥ śivavāktuṣṭamānasaḥ || 69 ||

mahēśajvarasaṁstutyaḥ śītajvarabhayāntakaḥ |
nr̥garājōddhārakaśca pauṇḍrakādivadhōdyataḥ || 70 ||

vividhāricchalōdvignabrāhmaṇēṣu dayāparaḥ |
jarāsandhabaladvēṣī kēśidaityabhayaṅkaraḥ || 71 ||

cakrī caidyāntakaḥ sabhyō rājabandhavimōcakaḥ |
rājasūyahavirbhōktā snigdhāṅgaḥ śubhalakṣaṇaḥ || 72 ||

dhānābhakṣaṇasamprītaḥ kucēlābhīṣṭadāyakaḥ |
sattvādiguṇagambhīrō draupadīmānarakṣakaḥ || 73 ||

bhīṣmadhyēyō bhaktavaśyō bhīmapūjyō dayānidhiḥ |
dantavaktraśiraśchēttā kr̥ṣṇaḥ kr̥ṣṇāsakhaḥ svarāṭ || 74 ||

vaijayantīpramōdī ca barhibarhavibhūṣaṇaḥ |
pārthakauravasandhānakārī duśśāsanāntakaḥ || 75 ||

buddhō viśuddhaḥ sarvajñaḥ kratuhiṁsāvinindakaḥ |
tripurastrīmānabhaṅgaḥ sarvaśāstraviśāradaḥ || 76 ||

nirvikārō nirmamaśca nirābhāsō nirāmayaḥ |
jaganmōhakadharmī ca digvastrō dikpatīśvaraḥ || 77 ||

kalkī mlēcchaprahartā ca duṣṭanigrahakārakaḥ |
dharmapratiṣṭākārī ca cāturvarṇyavibhāgakr̥t || 78 ||

yugāntakō yugākrāntō yugakr̥dyugabhāsakaḥ |
kāmāriḥ kāmakārī ca niṣkāmaḥ kāmitārthadaḥ || 79 ||

bhargō varēṇyaḥ savituḥ śārṅgī vaikuṇṭhamandiraḥ |
hayagrīvaḥ kaiṭabhāriḥ grāhaghnō gajarakṣakaḥ || 80 ||

sarvasaṁśayavicchēttā sarvabhaktasamutsukaḥ |
kapardī kāmahārī ca kalā kāṣṭhā smr̥tirdhr̥tiḥ || 81 ||

anādirapramēyaujāḥ pradhānaḥ sannirūpakaḥ |
nirlēpō niḥspr̥hō:’saṅgō nirbhayō nītipāragaḥ || 82 ||

niṣprēṣyō niṣkriyaḥ śāntō niṣprapañcō nidhirnayaḥ
karmyakarmī vikarmī ca karmēpsuḥ karmabhāvanaḥ || 83 ||

karmāṅgaḥ karmavinyāsō mahākarmī mahāvratī |
karmabhukkarmaphaladaḥ karmēśaḥ karmanigrahaḥ || 84 ||

narō nārāyaṇō dāntaḥ kapilaḥ kāmadaḥ śuciḥ |
taptā japtā:’kṣamālāvān gantā nētā layō gatiḥ || 85 ||

śiṣṭō draṣṭā ripudvēṣṭā rōṣṭā vēṣṭā mahānaṭaḥ |
rōddhā bōddhā mahāyōddhā śraddhāvān satyadhīḥ śubhaḥ || 86 ||

mantrī mantrō mantragamyō mantrakr̥tparamantrahr̥t |
mantrabhr̥nmantraphaladō mantrēśō mantravigrahaḥ || 87 ||

mantrāṅgō mantravinyāsō mahāmantrō mahākramaḥ |
sthiradhīḥ sthiravijñānaḥ sthiraprajñaḥ sthirāsanaḥ || 88 ||

sthirayōgaḥ sthirādhāraḥ sthiramārgaḥ sthirāgamaḥ |
niśśrēyasō nirīhō:’gnirniravadyō nirañjanaḥ || 89 ||

nirvairō nirahaṅkārō nirdambhō nirasūyakaḥ |
anantō:’nantabāhūruranantāṅghriranantadr̥k || 90 ||

anantavaktrō:’nantāṅgō:’nantarūpō hyanantakr̥t |
ūrdhvarētā ūrdhvaliṅgō hyūrdhvamūrdhōrdhvaśākhakaḥ || 91 ||

ūrdhva ūrdhvādhvarakṣī ca hyūrdhvajvālō nirākulaḥ |
bījaṁ bījapradō nityō nidānaṁ niṣkr̥tiḥ kr̥tī || 92 ||

mahānaṇīyan garimā suṣamā citramālikaḥ |
nabhaḥ spr̥ṅnabhasō jyōtirnabhasvānnirnabhā nabhaḥ || 93 ||

abhurvibhuḥ prabhuḥ śambhurmahīyān bhūrbhuvākr̥tiḥ |
mahānandō mahāśūrō mahōrāśirmahōtsavaḥ || 94 ||

mahākrōdhō mahājvālō mahāśāntō mahāguṇaḥ |
satyavrataḥ satyaparaḥ satyasandhaḥ satāṁ gatiḥ || 95 ||

satyēśaḥ satyasaṅkalpaḥ satyacāritralakṣaṇaḥ |
antaścarō hyantarātmā paramātmā cidātmakaḥ || 96 ||

rōcanō rōcamānaśca sākṣī śaurirjanārdanaḥ |
mukundō nandaniṣpandaḥ svarṇabinduḥ purandaraḥ || 97 ||

arindamaḥ sumandaśca kundamandārahāsavān |
syandanārūḍhacaṇḍāṅgō hyānandī nandanandanaḥ || 98 ||

anasūyānandanō:’trinētrānandaḥ sunandavān |
śaṅkhavānpaṅkajakaraḥ kuṅkumāṅkō jayāṅkuśaḥ || 99 ||

ambhōjamakarandāḍhyō niṣpaṅkō:’garupaṅkilaḥ |
indraścandrarathaścandrō:’ticandraścandrabhāsakaḥ || 100 ||

upēndra indrarājaśca vāgindraścandralōcanaḥ |
pratyak parāk parandhāma paramārthaḥ parātparaḥ || 101 ||

apāravāk pāragāmī pārāvāraḥ parāvaraḥ |
sahasvānarthadātā ca sahanaḥ sāhasī jayī || 102 ||

tējasvī vāyuviśikhī tapasvī tāpasōttamaḥ |
aiśvaryōdbhūtikr̥dbhūtiraiśvaryāṅgakalāpavān || 103 ||

ambhōdhiśāyī bhagavān sarvajñaḥ sāmapāragaḥ |
mahāyōgī mahādhīrō mahābhōgī mahāprabhuḥ || 104 ||

mahāvīrō mahātuṣṭirmahāpuṣṭirmahāguṇaḥ |
mahādēvō mahābāhurmahādharmō mahēśvaraḥ || 105 ||

samīpagō dūragāmī svargamārganirargalaḥ |
nagō nagadharō nāgō nāgēśō nāgapālakaḥ || 106 ||

hiraṇmayaḥ svarṇarētā hiraṇyārcirhiraṇyadaḥ |
guṇagaṇyaḥ śaraṇyaśca puṇyakīrtiḥ purāṇagaḥ || 107 ||

janyabhr̥jjanyasannaddhō divyapañcāyudhō vaśī |
daurjanyabhaṅgaḥ parjanyaḥ saujanyanilayō:’layaḥ || 108 ||

jalandharāntakō bhasmadaityanāśī mahāmanāḥ |
śrēṣṭhaḥ śraviṣṭhō drāghiṣṭhō gariṣṭhō garuḍadhvajaḥ || 109 ||

jyēṣṭhō draḍhiṣṭhō varṣiṣṭhō drāghīyān praṇavaḥ phaṇī |
sampradāyakaraḥ svāmī surēśō mādhavō madhuḥ || 110 ||

nirnimēṣō vidhirvēdhā balavān jīvanaṁ balī |
smartā śrōtā vikartā ca dhyātā nētā samō:’samaḥ || 111 ||

hōtā pōtā mahāvaktā rantā mantā khalāntakaḥ |
dātā grāhayitā mātā niyantā:’nantavaibhavaḥ || 112 ||

gōptā gōpayitā hantā dharmajāgaritā dhavaḥ |
kartā kṣētrakaraḥ kṣētrapradaḥ kṣētrajña ātmavit || 113 ||

kṣētrī kṣētraharaḥ kṣētrapriyaḥ kṣēmakarō marut |
bhaktipradō muktidāyī śaktidō yuktidāyakaḥ || 114 ||

śaktiyuṅmauktikasragvī sūktirāmnāyasūktigaḥ |
dhanañjayō dhanādhyakṣō dhanikō dhanadādhipaḥ || 115 ||

mahādhanō mahāmānī duryōdhanavimānitaḥ |
ratnākarō ratnarōcī ratnagarbhāśrayaḥ śuciḥ || 116 ||

ratnasānunidhirmauliratnabhā ratnakaṅkaṇaḥ |
antarlakṣyō:’ntarabhyāsī cāntardhyēyō jitāsanaḥ || 117 ||

antaraṅgō dayāvāṁśca hyantarmāyō mahārṇavaḥ |
sarasaḥ siddharasikaḥ siddhiḥ sādhyaḥ sadāgatiḥ || 118 ||

āyuḥpradō mahāyuṣmānarciṣmānōṣadhīpatiḥ |
aṣṭaśrīraṣṭabhāgō:’ṣṭakakubvyāptayaśō vratī || 119 ||

aṣṭāpadaḥ suvarṇābhō hyaṣṭamūrtistrimūrtimān |
asvapnaḥ svapnagaḥ svapnaḥ susvapnaphaladāyakaḥ || 120 ||

duḥsvapnadhvaṁsakō dhvastadurnimittaḥ śivaṅkaraḥ |
suvarṇavarṇaḥ sambhāvyō varṇitō varṇasammukhaḥ || 121 ||

suvarṇamukharītīraśivadhyātapadāmbujaḥ |
dākṣāyaṇīvacastuṣṭō dūrvāsōdr̥ṣṭigōcaraḥ || 122 ||

ambarīṣavrataprītō mahākr̥ttivibhañjanaḥ |
mahābhicārakadhvaṁsī kālasarpabhayāntakaḥ || 123 ||

sudarśanaḥ kālamēghaśyāmaḥ śrīmantrabhāvitaḥ |
hēmāmbujasaraḥsnāyī śrīmanōbhāvitākr̥tiḥ || 124 ||

śrīpradattāmbujasragvī śrīkēliḥ śrīnidhirbhavaḥ |
śrīpradō vāmanō lakṣmīnāyakaśca caturbhujaḥ || 125 ||

santr̥ptastarpitastīrthasnātr̥saukhyapradarśakaḥ |
agastyastutisaṁhr̥ṣṭō darśitāvyaktabhāvanaḥ || 126 ||

kapilārciḥ kapilavān susnātāghavipāṭanaḥ |
vr̥ṣākapiḥ kapisvāmimanō:’ntaḥsthitavigrahaḥ || 127 ||

vahnipriyō:’rthasambhāvyō janalōkavidhāyakaḥ |
vahniprabhō vahnitējāḥ śubhābhīṣṭapradō yamī || 128 ||

vāruṇakṣētranilayō varuṇō vāraṇārcitaḥ |
vāyusthānakr̥tāvāsō vāyugō vāyusambhr̥taḥ || 129 ||

yamāntakō:’bhijananō yamalōkanivāraṇaḥ |
yamināmagragaṇyaśca samyamī yamabhāvitaḥ || 130 ||

indrōdyānasamīpasthaḥ indradr̥gviṣayaḥ prabhuḥ |
yakṣarāṭ sarasīvāsō hyakṣayyanidhikōśakr̥t || 131 ||

svāmitīrthakr̥tāvāsaḥ svāmidhyēyō hyadhōkṣajaḥ |
varāhādyaṣṭatīrthābhisēvitāṅghrisarōruhaḥ || 132 ||

pāṇḍutīrthābhiṣiktāṅgō yudhiṣṭhiravarapradaḥ |
bhīmāntaḥkaraṇārūḍhaḥ śvētavāhanasakhyavān || 133 ||

nakulābhayadō mādrīsahadēvābhivanditaḥ |
kr̥ṣṇāśapathasandhātā kuntīstutiratō damī || 134 ||

nāradādimunistutyō nityakarmaparāyaṇaḥ |
darśitāvyaktarūpaśca vīṇānādapramōditaḥ || 135 ||

ṣaṭkōṭitīrthacaryāvān dēvatīrthakr̥tāśramaḥ |
bilvāmalajalasnāyī sarasvatyambusēvitaḥ || 136 ||

tumburūdakasaṁsparśajanacittatamō:’pahaḥ |
matsyavāmanakūrmāditīrtharājaḥ purāṇabhr̥t || 137 ||

cakradhyēyapadāmbhōjaḥ śaṅkhapūjitapādukaḥ |
rāmatīrthavihārī ca balabhadrapratiṣṭhitaḥ || 138 ||

jāmadagnyasarastīrthajalasēcanatarpitaḥ |
pāpāpahārikīlālasusnātāghavināśanaḥ || 139 ||

nabhōgaṅgābhiṣiktaśca nāgatīrthābhiṣēkavān |
kumāradhārātīrthasthō vaṭuvēṣaḥ sumēkhalaḥ || 140 ||

vr̥ddhasya sukumāratvapradaḥ saundaryavān sukhī |
priyaṁvadō mahākukṣirikṣvākukulanandanaḥ || 141 ||

nīlagōkṣīradhārābhūrvarāhācalanāyakaḥ |
bharadvājapratiṣṭhāvān br̥haspativibhāvitaḥ || 142 ||

añjanākr̥tapūjāvān āñjanēyakarārcitaḥ |
añjanādrinivāsaśca muñjakēśaḥ purandaraḥ || 143 ||

kinnaradvayasambandhibandhamōkṣapradāyakaḥ |
vaikhānasamakhārambhō vr̥ṣajñēyō vr̥ṣācalaḥ || 144 ||

vr̥ṣakāyaprabhēttā ca krīḍanācārasambhramaḥ |
sauvarcalēyavinyastarājyō nārāyaṇaḥ priyaḥ || 145 ||

durmēdhōbhañjakaḥ prājñō brahmōtsavamahōtsukaḥ |
bhadrāsuraśiraśchēttā bhadrakṣētrī subhadravān || 146 ||

mr̥gayā:’kṣīṇasannāhaḥ śaṅkharājanyatuṣṭidaḥ |
sthāṇusthō vainatēyāṅgabhāvitō hyaśarīravān || 147 ||

bhōgīndrabhōgasaṁsthānō brahmādigaṇasēvitaḥ |
sahasrārkacchaṭābhāsvadvimānāntaḥsthitō guṇī || 148 ||

viṣvaksēnakr̥tastōtraḥ sanandanavarīvr̥taḥ |
jāhnavyādinadīsēvyaḥ surēśādyabhivanditaḥ || 149 ||

surāṅganānr̥tyaparō gandharvōdgāyanapriyaḥ |
rākēndusaṅkāśanakhaḥ kōmalāṅghrisarōruhaḥ || 150 ||

kacchapaprapadaḥ kundagulphakaḥ svacchakūrparaḥ |
mēdurasvarṇavastrāḍhyakaṭidēśasthamēkhalaḥ || 151 ||

prōllasacchurikābhāsvatkaṭidēśaḥ śubhaṅkaraḥ |
anantapadmajasthānanābhirmauktikamālikaḥ || 152 ||

mandāracāmpēyamālī ratnābharaṇasambhr̥taḥ |
lambayajñōpavītī ca candraśrīkhaṇḍalēpavān || 153 ||

varadō:’bhayadaścakrī śaṅkhī kaustubhadīptimān |
śrīvatsāṅkitavakṣaskō lakṣmīsaṁśritahr̥ttaṭaḥ || 154 ||

nīlōtpalanibhākāraḥ śōṇāmbhōjasamānanaḥ |
kōṭimanmathalāvaṇyaścandrikāsmitapūritaḥ || 155 ||

sudhāsvacchōrdhvapuṇḍraśca kastūrītilakāñcitaḥ |
puṇḍarīkēkṣaṇaḥ svacchō mauliśōbhāvirājitaḥ || 156 ||

padmasthaḥ padmanābhaśca sōmamaṇḍalagō budhaḥ |
vahnimaṇḍalagaḥ sūryaḥ sūryamaṇḍalasaṁsthitaḥ || 157 ||

śrīpatirbhūmijāniśca vimalādyabhisaṁvr̥taḥ |
jagatkuṭumbajanitā rakṣakaḥ kāmitapradaḥ || 158 ||

avasthātrayayantā ca viśvatējassvarūpavān |
jñaptirjñēyō jñānagamyō jñānātītaḥ surātigaḥ || 159 ||

brahmāṇḍāntarbahirvyāptō vēṅkaṭādrigadādharaḥ |
vēṅkaṭādrigadādhara ōṁ namaḥ iti ||

ēvaṁ śrīvēṅkaṭēśasya kīrtitaṁ paramādbhutam || 160 ||

nāmnāṁ sahasraṁ saṁśrāvyaṁ pavitraṁ puṇyavardhanam |
śravaṇātsarvadōṣaghnaṁ rōgaghnaṁ mr̥tyunāśanam || 1 ||

dāridryabhēdanaṁ dharmyaṁ sarvaiśvaryaphalapradam |
kālāhiviṣavicchēdi jvarāpasmārabhañjanam || 2 ||

[śatrukṣayakaraṁ rājagrahapīḍānivāraṇam |
brahmarākṣasakūṣmāṇḍabhētālabhayabhañjanam || ]

vidyābhilāṣī vidyāvān dhanārthī dhanavān bhavēt |
anantakalpajīvī syādāyuṣkāmō mahāyaśāḥ || 3 ||

putrārthī suguṇānputrān labhētā:’:’yuṣmatastataḥ |
saṅgrāmē śatruvijayī sabhāyāṁ prativādijit || 4 ||

divyairnāmabhirēbhistu tulasīpūjanātsakr̥t |
vaikuṇṭhavāsī bhagavatsadr̥śō viṣṇusannidhau || 5 ||

kalhārapūjanānmāsāt dvitīya iva yakṣarāṭ |
nīlōtpalārcanātsarvarājapūjyaḥ sadā bhavēt || 6 ||

hr̥tsaṁsthitairnāmabhistu bhūyāddr̥gviṣayō hariḥ |
vāñchitārthaṁ tadā datvā vaikuṇṭhaṁ ca prayacchati || 7 ||

trisandhyaṁ yō japēnnityaṁ sampūjya vidhinā vibhum |
trivāraṁ pañcavāraṁ vā pratyahaṁ kramaśō yamī || 8 ||

māsādalakṣmīnāśaḥ syāt dvimāsāt syānnarēndratā |
trimāsānmahadaiśvaryaṁ tataḥ sambhāṣaṇaṁ bhavēt || 9 ||

māsaṁ paṭhannyūnakarmapūrtiṁ ca samavāpnuyāt |
mārgabhraṣṭaśca sanmārgaṁ gatasvaḥ svaṁ svakīyakam || 10 ||

cāñcalyacittō:’cāñcalyaṁ manassvāsthyaṁ ca gacchati |
āyurārōgyamaiśvaryaṁ jñānaṁ mōkṣaṁ ca vindati || 11 ||

sarvānkāmānavāpnōti śāśvataṁ ca padaṁ tathā |
satyaṁ satyaṁ punassatyaṁ satyaṁ satyaṁ na saṁśayaḥ || 12 ||

iti śrī brahmāṇḍapurāṇē vasiṣṭhanāradasaṁvādē śrīvēṅkaṭācalamāhātmyē śrī vēṅkaṭēśa sahasranāma stōtram samāptam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed