Sri Lalitha Trisathi Namavali – śrī lalitā triśatināmāvaliḥ


ōṁ kakārarūpāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kalyāṇaguṇaśālinyai namaḥ |
ōṁ kalyāṇaśailanilayāyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kamalākṣyai namaḥ |
ōṁ kalmaṣaghnyai namaḥ |
ōṁ karuṇāmr̥tasāgarāyai namaḥ |
ōṁ kadambakānanāvāsāyai namaḥ || 10 ||

ōṁ kadambakusumapriyāyai namaḥ |
ōṁ kandarpavidyāyai namaḥ |
ōṁ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ |
ōṁ karpūravīṭisaurabhyakallōlitakakuptaṭāyai namaḥ |
ōṁ kalidōṣaharāyai namaḥ |
ōṁ kañjalōcanāyai namaḥ |
ōṁ kamravigrahāyai namaḥ |
ōṁ karmādisākṣiṇyai namaḥ |
ōṁ kārayitryai namaḥ |
ōṁ karmaphalapradāyai namaḥ || 20 ||

ōṁ ēkārarūpāyai namaḥ |
ōṁ ēkākṣaryai namaḥ |
ōṁ ēkānēkākṣarākr̥tayē namaḥ |
ōṁ ētattadityanirdēśyāyai namaḥ |
ōṁ ēkānandacidākr̥tayē namaḥ |
ōṁ ēvamityāgamābōdhyāyai namaḥ |
ōṁ ēkabhaktimadarcitāyai namaḥ |
ōṁ ēkāgracittanirdhyātāyai namaḥ |
ōṁ ēṣaṇārahitādr̥tāyai namaḥ |
ōṁ ēlāsugandhicikurāyai namaḥ || 30 ||

ōṁ ēnaḥkūṭavināśinyai namaḥ |
ōṁ ēkabhōgāyai namaḥ |
ōṁ ēkarasāyai namaḥ |
ōṁ ēkaiśvaryapradāyinyai namaḥ |
ōṁ ēkātapatrasāmrājyapradāyai namaḥ |
ōṁ ēkāntapūjitāyai namaḥ |
ōṁ ēdhamānaprabhāyai namaḥ |
ōṁ ējadanēkajagadīśvaryai namaḥ |
ōṁ ēkavīrādisaṁsēvyāyai namaḥ |
ōṁ ēkaprābhavaśālinyai namaḥ || 40 ||

ōṁ īkārarūpāyai namaḥ |
ōṁ īśitryai namaḥ |
ōṁ īpsitārthapradāyinyai namaḥ |
ōṁ īdr̥gityavinirdēśyāyai namaḥ |
ōṁ īśvaratvavidhāyinyai namaḥ |
ōṁ īśānādibrahmamayyai namaḥ |
ōṁ īśitvādyaṣṭasiddhidāyai namaḥ |
ōṁ īkṣitryai namaḥ |
ōṁ īkṣaṇasr̥ṣṭāṇḍakōṭayē namaḥ |
ōṁ īśvaravallabhāyai namaḥ |
ōṁ īḍitāyai namaḥ || 50 ||

ōṁ īśvarārdhāṅgaśarīrāyai namaḥ |
ōṁ īśādhidēvatāyai namaḥ |
ōṁ īśvaraprēraṇakaryai namaḥ |
ōṁ īśatāṇḍavasākṣiṇyai namaḥ |
ōṁ īśvarōtsaṅganilayāyai namaḥ |
ōṁ ītibādhāvināśinyai namaḥ |
ōṁ īhāvirahitāyai namaḥ |
ōṁ īśaśaktayē namaḥ |
ōṁ īṣatsmitānanāyai namaḥ || 60 ||

ōṁ lakārarūpāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ lakṣmīvāṇīniṣēvitāyai namaḥ |
ōṁ lākinyai namaḥ |
ōṁ lalanārūpāyai namaḥ |
ōṁ lasaddāḍimapāṭalāyai namaḥ |
ōṁ lalantikālasatphālāyai namaḥ |
ōṁ lalāṭanayanārcitāyai namaḥ |
ōṁ lakṣaṇōjjvaladivyāṅgyai namaḥ |
ōṁ lakṣakōṭyaṇḍanāyikāyai namaḥ || 70 ||

ōṁ lakṣyārthāyai namaḥ |
ōṁ lakṣaṇāgamyāyai namaḥ |
ōṁ labdhakāmāyai namaḥ |
ōṁ latātanavē namaḥ |
ōṁ lalāmarājadalikāyai namaḥ |
ōṁ lambimuktālatāñcitāyai namaḥ |
ōṁ lambōdaraprasuvē namaḥ |
ōṁ labhyāyai namaḥ |
ōṁ lajjāḍhyāyai namaḥ |
ōṁ layavarjitāyai namaḥ || 80 ||

ōṁ hrīṁ-kārarūpāyai namaḥ |
ōṁ hrīṁ-kāranilayāyai namaḥ |
ōṁ hrīṁ-padapriyāyai namaḥ |
ōṁ hrīṁ-kārabījāyai namaḥ |
ōṁ hrīṁ-kāramantrāyai namaḥ |
ōṁ hrīṁ-kāralakṣaṇāyai namaḥ |
ōṁ hrīṁ-kārajapasuprītāyai namaḥ |
ōṁ hrīṁ-matyai namaḥ |
ōṁ hrīṁ-vibhūṣaṇāyai namaḥ |
ōṁ hrīṁ-śīlāyai namaḥ || 90 ||

ōṁ hrīṁ-padārādhyāyai namaḥ |
ōṁ hrīṁ–garbhāyai namaḥ |
ōṁ hrīṁ-padābhidhāyai namaḥ |
ōṁ hrīṁ-kāravācyāyai namaḥ |
ōṁ hrīṁ-kārapūjyāyai namaḥ |
ōṁ hrīṁ-kārapīṭhikāyai namaḥ |
ōṁ hrīṁ-kāravēdyāyai namaḥ |
ōṁ hrīṁ-kāracintyāyai namaḥ |
ōṁ hrīṁ namaḥ |
ōṁ hrīṁ-śarīriṇyai namaḥ || 100 ||

ōṁ hakārarūpāyai namaḥ |
ōṁ haladhr̥kpūjitāyai namaḥ |
ōṁ hariṇēkṣaṇāyai namaḥ |
ōṁ harapriyāyai namaḥ |
ōṁ harārādhyāyai namaḥ |
ōṁ haribrahmēndravanditāyai namaḥ |
ōṁ hayārūḍhāsēvitāṅghryai namaḥ |
ōṁ hayamēdhasamarcitāyai namaḥ |
ōṁ haryakṣavāhanāyai namaḥ |
ōṁ haṁsavāhanāyai namaḥ || 110 ||

ōṁ hatadānavāyai namaḥ |
ōṁ hatyādipāpaśamanyai namaḥ |
ōṁ haridaśvādisēvitāyai namaḥ |
ōṁ hastikumbhōttuṅgakucāyai namaḥ |
ōṁ hastikr̥ttipriyāṅganāyai namaḥ |
ōṁ haridrākuṅkumādigdhāyai namaḥ |
ōṁ haryaśvādyamarārcitāyai namaḥ |
ōṁ harikēśasakhyai namaḥ |
ōṁ hādividyāyai namaḥ |
ōṁ hālāmadālasāyai namaḥ || 120 ||

ōṁ sakārarūpāyai namaḥ |
ōṁ sarvajñāyai namaḥ |
ōṁ sarvēśyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ sarvakartryai namaḥ |
ōṁ sarvabhartryai namaḥ |
ōṁ sarvahantryai namaḥ |
ōṁ sanātanāyai namaḥ |
ōṁ sarvānavadyāyai namaḥ |
ōṁ sarvāṅgasundaryai namaḥ || 130 ||

ōṁ sarvasākṣiṇyai namaḥ |
ōṁ sarvātmikāyai namaḥ |
ōṁ sarvasaukhyadātryai namaḥ |
ōṁ sarvavimōhinyai namaḥ |
ōṁ sarvādhārāyai namaḥ |
ōṁ sarvagatāyai namaḥ |
ōṁ sarvāvaguṇavarjitāyai namaḥ |
ōṁ sarvāruṇāyai namaḥ |
ōṁ sarvamātrē namaḥ |
ōṁ sarvabhūṣaṇabhuṣitāyai namaḥ || 140 ||

ōṁ kakārārthāyai namaḥ |
ōṁ kālahantryai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ kāmitārthadāyai namaḥ |
ōṁ kāmasañjīvanyai namaḥ |
ōṁ kalyāyai namaḥ |
ōṁ kaṭhinastanamaṇḍalāyai namaḥ |
ōṁ karabhōravē namaḥ |
ōṁ kalānāthamukhyai namaḥ |
ōṁ kacajitāmbudāyai namaḥ || 150 ||

ōṁ kaṭākṣasyandikaruṇāyai namaḥ |
ōṁ kapāliprāṇanāyikāyai namaḥ |
ōṁ kāruṇyavigrahāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāntidhūtajapāvalyai namaḥ |
ōṁ kalālāpāyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ karanirjitapallavāyai namaḥ |
ōṁ kalpavallīsamabhujāyai namaḥ |
ōṁ kastūrītilakāñcitāyai namaḥ || 160 ||

ōṁ hakārārthāyai namaḥ |
ōṁ haṁsagatyai namaḥ |
ōṁ hāṭakābharaṇōjjvalāyai namaḥ |
ōṁ hārahārikucābhōgāyai namaḥ |
ōṁ hākinyai namaḥ |
ōṁ halyavarjitāyai namaḥ |
ōṁ haritpatisamārādhyāyai namaḥ |
ōṁ haṭhātkārahatāsurāyai namaḥ |
ōṁ harṣapradāyai namaḥ |
ōṁ havirbhōktryai namaḥ || 170 ||

ōṁ hārdasantamasāpahāyai namaḥ |
ōṁ hallīsalāsyasantuṣṭāyai namaḥ |
ōṁ haṁsamantrārtharūpiṇyai namaḥ |
ōṁ hānōpādānanirmuktāyai namaḥ |
ōṁ harṣiṇyai namaḥ |
ōṁ harisōdaryai namaḥ |
ōṁ hāhāhūhūmukhastutyāyai namaḥ |
ōṁ hānivr̥ddhivivarjitāyai namaḥ |
ōṁ hayyaṅgavīnahr̥dayāyai namaḥ |
ōṁ harigōpāruṇāṁśukāyai namaḥ || 180 ||

ōṁ lakārākhyāyai namaḥ |
ōṁ latāpujyāyai namaḥ |
ōṁ layasthityudbhavēśvaryai namaḥ |
ōṁ lāsyadarśanasantuṣṭāyai namaḥ |
ōṁ lābhālābhavivarjitāyai namaḥ |
ōṁ laṅghyētarājñāyai namaḥ |
ōṁ lāvaṇyaśālinyai namaḥ |
ōṁ laghusiddhidāyai namaḥ |
ōṁ lākṣārasasavarṇābhāyai namaḥ |
ōṁ lakṣmaṇāgrajapūjitāyai namaḥ || 190 ||

ōṁ labhyētarāyai namaḥ |
ōṁ labdhabhaktisulabhāyai namaḥ |
ōṁ lāṅgalāyudhāyai namaḥ |
ōṁ lagnacāmarahastaśrīśāradāparivījitāyai namaḥ |
ōṁ lajjāpadasamārādhyāyai namaḥ |
ōṁ lampaṭāyai namaḥ |
ōṁ lakulēśvaryai namaḥ |
ōṁ labdhamānāyai namaḥ |
ōṁ labdharasāyai namaḥ |
ōṁ labdhasampatsamunnatyai namaḥ || 200 ||

ōṁ hrīṁ-kāriṇyai namaḥ |
ōṁ hrīṁ-kārādyāyai namaḥ |
ōṁ hrīṁ-madhyāyai namaḥ |
ōṁ hrīṁ-śikhāmaṇyai namaḥ |
ōṁ hrīṁ-kārakuṇḍāgniśikhāyai namaḥ |
ōṁ hrīṁ-kāraśaśicandrikāyai namaḥ |
ōṁ hrīṁ-kārabhāskararucayē namaḥ |
ōṁ hrīṁ-kārāmbhōdacañcalāyai namaḥ |
ōṁ hrīṁ-kārakandāṅkurikāyai namaḥ |
ōṁ hrīṁ-kāraikaparāyaṇāyai namaḥ || 210 ||

ōṁ hrīṁ-kāradīrghikāhaṁsyai namaḥ |
ōṁ hrīṁ-kārōdyānakēkinyai namaḥ |
ōṁ hrīṁ-kārāraṇyahariṇyai namaḥ |
ōṁ hrīṁ-kārāvālavallaryai namaḥ |
ōṁ hrīṁ-kārapañjaraśukyai namaḥ |
ōṁ hrīṁ-kārāṅgaṇadīpikāyai namaḥ |
ōṁ hrīṁ-kārakandarāsiṁhyai namaḥ |
ōṁ hrīṁ-kārāmbhōjabhr̥ṅgikāyai namaḥ |
ōṁ hrīṁ-kārasumanōmādhvyai namaḥ |
ōṁ hrīṁ-kāratarumañjaryai namaḥ || 220 ||

ōṁ sakārākhyāyai namaḥ |
ōṁ samarasāyai namaḥ |
ōṁ sakalāgamasaṁstutāyai namaḥ |
ōṁ sarvavēdāntatātparyabhūmayē namaḥ |
ōṁ sadasadāśrayāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ saccidānandāyai namaḥ |
ōṁ sādhyāyai namaḥ |
ōṁ sadgatidāyinyai namaḥ |
ōṁ sanakādimunidhyēyāyai namaḥ || 230 ||

ōṁ sadāśivakuṭumbinyai namaḥ |
ōṁ sakalādhiṣṭhānarūpāyai namaḥ |
ōṁ satyarūpāyai namaḥ |
ōṁ samākr̥tayē namaḥ |
ōṁ sarvaprapañcanirmātryai namaḥ |
ōṁ samānādhikavarjitāyai namaḥ |
ōṁ sarvōttuṅgāyai namaḥ |
ōṁ saṅgahīnāyai namaḥ |
ōṁ saguṇāyai namaḥ |
ōṁ sakalēṣṭadāyai namaḥ || 240 ||

ōṁ kakāriṇyai namaḥ |
ōṁ kāvyalōlāyai namaḥ |
ōṁ kāmēśvaramanōharāyai namaḥ |
ōṁ kāmēśvaraprāṇanāḍyai namaḥ |
ōṁ kāmēśōtsaṅgavāsinyai namaḥ |
ōṁ kāmēśvarāliṅgitāṅgyai namaḥ |
ōṁ kāmēśvarasukhapradāyai namaḥ |
ōṁ kāmēśvarapraṇayinyai namaḥ |
ōṁ kāmēśvaravilāsinyai namaḥ |
ōṁ kāmēśvaratapaḥsiddhyai namaḥ || 250 ||

ōṁ kāmēśvaramanaḥpriyāyai namaḥ |
ōṁ kāmēśvaraprāṇanāthāyai namaḥ |
ōṁ kāmēśvaravimōhinyai namaḥ |
ōṁ kāmēśvarabrahmavidyāyai namaḥ |
ōṁ kāmēśvaragr̥hēśvaryai namaḥ |
ōṁ kāmēśvarāhlādakaryai namaḥ |
ōṁ kāmēśvaramahēśvaryai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmakōṭinilayāyai namaḥ |
ōṁ kāṅkṣitārthadāyai namaḥ || 260 ||

ōṁ lakāriṇyai namaḥ |
ōṁ labdharūpāyai namaḥ |
ōṁ labdhadhiyē namaḥ |
ōṁ labdhavāñchitāyai namaḥ |
ōṁ labdhapāpamanōdūrāyai namaḥ |
ōṁ labdhāhaṅkāradurgamāyai namaḥ |
ōṁ labdhaśaktyai namaḥ |
ōṁ labdhadēhāyai namaḥ |
ōṁ labdhaiśvaryasamunnatyai namaḥ |
ōṁ labdhavr̥ddhyai namaḥ || 270 ||

ōṁ labdhalīlāyai namaḥ |
ōṁ labdhayauvanaśālinyai namaḥ |
ōṁ labdhātiśayasarvāṅgasaundaryāyai namaḥ |
ōṁ labdhavibhramāyai namaḥ |
ōṁ labdharāgāyai namaḥ |
ōṁ labdhapatayē namaḥ |
ōṁ labdhanānāgamasthityai namaḥ |
ōṁ labdhabhōgāyai namaḥ |
ōṁ labdhasukhāyai namaḥ |
ōṁ labdhaharṣābhipūritāyai namaḥ || 280 ||

ōṁ hrīṁ-kāramūrtyai namaḥ |
ōṁ hrīṁ-kārasaudhaśr̥ṅgakapōtikāyai namaḥ |
ōṁ hrīṁ-kāradugdhābdhisudhāyai namaḥ |
ōṁ hrīṁ-kārakamalēndirāyai namaḥ |
ōṁ hrīṁ-kāramaṇidīpārciṣē namaḥ |
ōṁ hrīṁ-kārataruśārikāyai namaḥ |
ōṁ hrīṁ-kārapēṭakamaṇayē namaḥ |
ōṁ hrīṁ-kārādarśabimbitāyai namaḥ |
ōṁ hrīṁ-kārakōśāsilatāyai namaḥ |
ōṁ hrīṁ-kārāsthānanartakyai namaḥ || 290 ||

ōṁ hrīṁ-kāraśuktikāmuktāmaṇayē namaḥ |
ōṁ hrīṁ-kārabōdhitāyai namaḥ |
ōṁ hrīṁ-kāramayasauvarṇastambhavidrumaputrikāyai namaḥ |
ōṁ hrīṁ-kāravēdōpaniṣadē namaḥ |
ōṁ hrīṁ-kārādhvaradakṣiṇāyai namaḥ |
ōṁ hrīṁ-kāranandanārāmanavakalpakavallaryai namaḥ |
ōṁ hrīṁ-kārahimavadgaṅgāyai namaḥ |
ōṁ hrīṁ-kārārṇavakaustubhāyai namaḥ |
ōṁ hrīṁ-kāramantrasarvasvāyai namaḥ |
ōṁ hrīṁ-kāraparasaukhyadāyai namaḥ || 300 ||

iti śrī lalitā triśatī nāmāvalī |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed