Sri Lalitha Trisathi Namavali – श्री ललिता त्रिशतिनामावलिः


ओं ककाररूपायै नमः ।
ओं कल्याण्यै नमः ।
ओं कल्याणगुणशालिन्यै नमः ।
ओं कल्याणशैलनिलयायै नमः ।
ओं कमनीयायै नमः ।
ओं कलावत्यै नमः ।
ओं कमलाक्ष्यै नमः ।
ओं कल्मषघ्न्यै नमः ।
ओं करुणामृतसागरायै नमः ।
ओं कदम्बकाननावासायै नमः ॥ १० ॥

ओं कदम्बकुसुमप्रियायै नमः ।
ओं कन्दर्पविद्यायै नमः ।
ओं कन्दर्पजनकापाङ्गवीक्षणायै नमः ।
ओं कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटायै नमः ।
ओं कलिदोषहरायै नमः ।
ओं कञ्जलोचनायै नमः ।
ओं कम्रविग्रहायै नमः ।
ओं कर्मादिसाक्षिण्यै नमः ।
ओं कारयित्र्यै नमः ।
ओं कर्मफलप्रदायै नमः ॥ २० ॥

ओं एकाररूपायै नमः ।
ओं एकाक्षर्यै नमः ।
ओं एकानेकाक्षराकृतये नमः ।
ओं एतत्तदित्यनिर्देश्यायै नमः ।
ओं एकानन्दचिदाकृतये नमः ।
ओं एवमित्यागमाबोध्यायै नमः ।
ओं एकभक्तिमदर्चितायै नमः ।
ओं एकाग्रचित्तनिर्ध्यातायै नमः ।
ओं एषणारहितादृतायै नमः ।
ओं एलासुगन्धिचिकुरायै नमः ॥ ३० ॥

ओं एनःकूटविनाशिन्यै नमः ।
ओं एकभोगायै नमः ।
ओं एकरसायै नमः ।
ओं एकैश्वर्यप्रदायिन्यै नमः ।
ओं एकातपत्रसाम्राज्यप्रदायै नमः ।
ओं एकान्तपूजितायै नमः ।
ओं एधमानप्रभायै नमः ।
ओं एजदनेकजगदीश्वर्यै नमः ।
ओं एकवीरादिसंसेव्यायै नमः ।
ओं एकप्राभवशालिन्यै नमः ॥ ४० ॥

ओं ईकाररूपायै नमः ।
ओं ईशित्र्यै नमः ।
ओं ईप्सितार्थप्रदायिन्यै नमः ।
ओं ईदृगित्यविनिर्देश्यायै नमः ।
ओं ईश्वरत्वविधायिन्यै नमः ।
ओं ईशानादिब्रह्ममय्यै नमः ।
ओं ईशित्वाद्यष्टसिद्धिदायै नमः ।
ओं ईक्षित्र्यै नमः ।
ओं ईक्षणसृष्टाण्डकोटये नमः ।
ओं ईश्वरवल्लभायै नमः ।
ओं ईडितायै नमः ॥ ५० ॥

ओं ईश्वरार्धाङ्गशरीरायै नमः ।
ओं ईशाधिदेवतायै नमः ।
ओं ईश्वरप्रेरणकर्यै नमः ।
ओं ईशताण्डवसाक्षिण्यै नमः ।
ओं ईश्वरोत्सङ्गनिलयायै नमः ।
ओं ईतिबाधाविनाशिन्यै नमः ।
ओं ईहाविरहितायै नमः ।
ओं ईशशक्तये नमः ।
ओं ईषत्स्मिताननायै नमः ॥ ६० ॥

ओं लकाररूपायै नमः ।
ओं ललितायै नमः ।
ओं लक्ष्मीवाणीनिषेवितायै नमः ।
ओं लाकिन्यै नमः ।
ओं ललनारूपायै नमः ।
ओं लसद्दाडिमपाटलायै नमः ।
ओं ललन्तिकालसत्फालायै नमः ।
ओं ललाटनयनार्चितायै नमः ।
ओं लक्षणोज्ज्वलदिव्याङ्ग्यै नमः ।
ओं लक्षकोट्यण्डनायिकायै नमः ॥ ७० ॥

ओं लक्ष्यार्थायै नमः ।
ओं लक्षणागम्यायै नमः ।
ओं लब्धकामायै नमः ।
ओं लतातनवे नमः ।
ओं ललामराजदलिकायै नमः ।
ओं लम्बिमुक्तालताञ्चितायै नमः ।
ओं लम्बोदरप्रसुवे नमः ।
ओं लभ्यायै नमः ।
ओं लज्जाढ्यायै नमः ।
ओं लयवर्जितायै नमः ॥ ८० ॥

ओं ह्रीं‍काररूपायै नमः ।
ओं ह्रीं‍कारनिलयायै नमः ।
ओं ह्रीं‍पदप्रियायै नमः ।
ओं ह्रीं‍कारबीजायै नमः ।
ओं ह्रीं‍कारमन्त्रायै नमः ।
ओं ह्रीं‍कारलक्षणायै नमः ।
ओं ह्रीं‍कारजपसुप्रीतायै नमः ।
ओं ह्रीं‍मत्यै नमः ।
ओं ह्रीं‍विभूषणायै नमः ।
ओं ह्रीं‍शीलायै नमः ॥ ९० ॥

ओं ह्रीं‍पदाराध्यायै नमः ।
ओं ह्रीं‌गर्भायै नमः ।
ओं ह्रीं‍पदाभिधायै नमः ।
ओं ह्रीं‍कारवाच्यायै नमः ।
ओं ह्रीं‍कारपूज्यायै नमः ।
ओं ह्रीं‍कारपीठिकायै नमः ।
ओं ह्रीं‍कारवेद्यायै नमः ।
ओं ह्रीं‍कारचिन्त्यायै नमः ।
ओं ह्रीं नमः ।
ओं ह्रीं‍शरीरिण्यै नमः ॥ १०० ॥

ओं हकाररूपायै नमः ।
ओं हलधृक्पूजितायै नमः ।
ओं हरिणेक्षणायै नमः ।
ओं हरप्रियायै नमः ।
ओं हराराध्यायै नमः ।
ओं हरिब्रह्मेन्द्रवन्दितायै नमः ।
ओं हयारूढासेविताङ्घ्र्यै नमः ।
ओं हयमेधसमर्चितायै नमः ।
ओं हर्यक्षवाहनायै नमः ।
ओं हंसवाहनायै नमः ॥ ११० ॥

ओं हतदानवायै नमः ।
ओं हत्यादिपापशमन्यै नमः ।
ओं हरिदश्वादिसेवितायै नमः ।
ओं हस्तिकुम्भोत्तुङ्गकुचायै नमः ।
ओं हस्तिकृत्तिप्रियाङ्गनायै नमः ।
ओं हरिद्राकुङ्कुमादिग्धायै नमः ।
ओं हर्यश्वाद्यमरार्चितायै नमः ।
ओं हरिकेशसख्यै नमः ।
ओं हादिविद्यायै नमः ।
ओं हालामदालसायै नमः ॥ १२० ॥

ओं सकाररूपायै नमः ।
ओं सर्वज्ञायै नमः ।
ओं सर्वेश्यै नमः ।
ओं सर्वमङ्गलायै नमः ।
ओं सर्वकर्त्र्यै नमः ।
ओं सर्वभर्त्र्यै नमः ।
ओं सर्वहन्त्र्यै नमः ।
ओं सनातनायै नमः ।
ओं सर्वानवद्यायै नमः ।
ओं सर्वाङ्गसुन्दर्यै नमः ॥ १३० ॥

ओं सर्वसाक्षिण्यै नमः ।
ओं सर्वात्मिकायै नमः ।
ओं सर्वसौख्यदात्र्यै नमः ।
ओं सर्वविमोहिन्यै नमः ।
ओं सर्वाधारायै नमः ।
ओं सर्वगतायै नमः ।
ओं सर्वावगुणवर्जितायै नमः ।
ओं सर्वारुणायै नमः ।
ओं सर्वमात्रे नमः ।
ओं सर्वभूषणभुषितायै नमः ॥ १४० ॥

ओं ककारार्थायै नमः ।
ओं कालहन्त्र्यै नमः ।
ओं कामेश्यै नमः ।
ओं कामितार्थदायै नमः ।
ओं कामसञ्जीवन्यै नमः ।
ओं कल्यायै नमः ।
ओं कठिनस्तनमण्डलायै नमः ।
ओं करभोरवे नमः ।
ओं कलानाथमुख्यै नमः ।
ओं कचजिताम्बुदायै नमः ॥ १५० ॥

ओं कटाक्षस्यन्दिकरुणायै नमः ।
ओं कपालिप्राणनायिकायै नमः ।
ओं कारुण्यविग्रहायै नमः ।
ओं कान्तायै नमः ।
ओं कान्तिधूतजपावल्यै नमः ।
ओं कलालापायै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं करनिर्जितपल्लवायै नमः ।
ओं कल्पवल्लीसमभुजायै नमः ।
ओं कस्तूरीतिलकाञ्चितायै नमः ॥ १६० ॥

ओं हकारार्थायै नमः ।
ओं हंसगत्यै नमः ।
ओं हाटकाभरणोज्ज्वलायै नमः ।
ओं हारहारिकुचाभोगायै नमः ।
ओं हाकिन्यै नमः ।
ओं हल्यवर्जितायै नमः ।
ओं हरित्पतिसमाराध्यायै नमः ।
ओं हठात्कारहतासुरायै नमः ।
ओं हर्षप्रदायै नमः ।
ओं हविर्भोक्त्र्यै नमः ॥ १७० ॥

ओं हार्दसन्तमसापहायै नमः ।
ओं हल्लीसलास्यसन्तुष्टायै नमः ।
ओं हंसमन्त्रार्थरूपिण्यै नमः ।
ओं हानोपादाननिर्मुक्तायै नमः ।
ओं हर्षिण्यै नमः ।
ओं हरिसोदर्यै नमः ।
ओं हाहाहूहूमुखस्तुत्यायै नमः ।
ओं हानिवृद्धिविवर्जितायै नमः ।
ओं हय्यङ्गवीनहृदयायै नमः ।
ओं हरिगोपारुणांशुकायै नमः ॥ १८० ॥

ओं लकाराख्यायै नमः ।
ओं लतापुज्यायै नमः ।
ओं लयस्थित्युद्भवेश्वर्यै नमः ।
ओं लास्यदर्शनसन्तुष्टायै नमः ।
ओं लाभालाभविवर्जितायै नमः ।
ओं लङ्घ्येतराज्ञायै नमः ।
ओं लावण्यशालिन्यै नमः ।
ओं लघुसिद्धिदायै नमः ।
ओं लाक्षारससवर्णाभायै नमः ।
ओं लक्ष्मणाग्रजपूजितायै नमः ॥ १९० ॥

ओं लभ्येतरायै नमः ।
ओं लब्धभक्तिसुलभायै नमः ।
ओं लाङ्गलायुधायै नमः ।
ओं लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः ।
ओं लज्जापदसमाराध्यायै नमः ।
ओं लम्पटायै नमः ।
ओं लकुलेश्वर्यै नमः ।
ओं लब्धमानायै नमः ।
ओं लब्धरसायै नमः ।
ओं लब्धसम्पत्समुन्नत्यै नमः ॥ २०० ॥

ओं ह्रीं‍कारिण्यै नमः ।
ओं ह्रीं‍काराद्यायै नमः ।
ओं ह्रीं‍मध्यायै नमः ।
ओं ह्रीं‍शिखामण्यै नमः ।
ओं ह्रीं‍कारकुण्डाग्निशिखायै नमः ।
ओं ह्रीं‍कारशशिचन्द्रिकायै नमः ।
ओं ह्रीं‍कारभास्कररुचये नमः ।
ओं ह्रीं‍काराम्भोदचञ्चलायै नमः ।
ओं ह्रीं‍कारकन्दाङ्कुरिकायै नमः ।
ओं ह्रीं‍कारैकपरायणायै नमः ॥ २१० ॥

ओं ह्रीं‍कारदीर्घिकाहंस्यै नमः ।
ओं ह्रीं‍कारोद्यानकेकिन्यै नमः ।
ओं ह्रीं‍कारारण्यहरिण्यै नमः ।
ओं ह्रीं‍कारावालवल्लर्यै नमः ।
ओं ह्रीं‍कारपञ्जरशुक्यै नमः ।
ओं ह्रीं‍काराङ्गणदीपिकायै नमः ।
ओं ह्रीं‍कारकन्दरासिंह्यै नमः ।
ओं ह्रीं‍काराम्भोजभृङ्गिकायै नमः ।
ओं ह्रीं‍कारसुमनोमाध्व्यै नमः ।
ओं ह्रीं‍कारतरुमञ्जर्यै नमः ॥ २२० ॥

ओं सकाराख्यायै नमः ।
ओं समरसायै नमः ।
ओं सकलागमसंस्तुतायै नमः ।
ओं सर्ववेदान्ततात्पर्यभूमये नमः ।
ओं सदसदाश्रयायै नमः ।
ओं सकलायै नमः ।
ओं सच्चिदानन्दायै नमः ।
ओं साध्यायै नमः ।
ओं सद्गतिदायिन्यै नमः ।
ओं सनकादिमुनिध्येयायै नमः ॥ २३० ॥

ओं सदाशिवकुटुम्बिन्यै नमः ।
ओं सकलाधिष्ठानरूपायै नमः ।
ओं सत्यरूपायै नमः ।
ओं समाकृतये नमः ।
ओं सर्वप्रपञ्चनिर्मात्र्यै नमः ।
ओं समानाधिकवर्जितायै नमः ।
ओं सर्वोत्तुङ्गायै नमः ।
ओं सङ्गहीनायै नमः ।
ओं सगुणायै नमः ।
ओं सकलेष्टदायै नमः ॥ २४० ॥

ओं ककारिण्यै नमः ।
ओं काव्यलोलायै नमः ।
ओं कामेश्वरमनोहरायै नमः ।
ओं कामेश्वरप्राणनाड्यै नमः ।
ओं कामेशोत्सङ्गवासिन्यै नमः ।
ओं कामेश्वरालिङ्गिताङ्ग्यै नमः ।
ओं कामेश्वरसुखप्रदायै नमः ।
ओं कामेश्वरप्रणयिन्यै नमः ।
ओं कामेश्वरविलासिन्यै नमः ।
ओं कामेश्वरतपःसिद्ध्यै नमः ॥ २५० ॥

ओं कामेश्वरमनःप्रियायै नमः ।
ओं कामेश्वरप्राणनाथायै नमः ।
ओं कामेश्वरविमोहिन्यै नमः ।
ओं कामेश्वरब्रह्मविद्यायै नमः ।
ओं कामेश्वरगृहेश्वर्यै नमः ।
ओं कामेश्वराह्लादकर्यै नमः ।
ओं कामेश्वरमहेश्वर्यै नमः ।
ओं कामेश्वर्यै नमः ।
ओं कामकोटिनिलयायै नमः ।
ओं काङ्क्षितार्थदायै नमः ॥ २६० ॥

ओं लकारिण्यै नमः ।
ओं लब्धरूपायै नमः ।
ओं लब्धधिये नमः ।
ओं लब्धवाञ्छितायै नमः ।
ओं लब्धपापमनोदूरायै नमः ।
ओं लब्धाहङ्कारदुर्गमायै नमः ।
ओं लब्धशक्त्यै नमः ।
ओं लब्धदेहायै नमः ।
ओं लब्धैश्वर्यसमुन्नत्यै नमः ।
ओं लब्धवृद्ध्यै नमः ॥ २७० ॥

ओं लब्धलीलायै नमः ।
ओं लब्धयौवनशालिन्यै नमः ।
ओं लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः ।
ओं लब्धविभ्रमायै नमः ।
ओं लब्धरागायै नमः ।
ओं लब्धपतये नमः ।
ओं लब्धनानागमस्थित्यै नमः ।
ओं लब्धभोगायै नमः ।
ओं लब्धसुखायै नमः ।
ओं लब्धहर्षाभिपूरितायै नमः ॥ २८० ॥

ओं ह्रीं‍कारमूर्त्यै नमः ।
ओं ह्रीं‍कारसौधशृङ्गकपोतिकायै नमः ।
ओं ह्रीं‍कारदुग्धाब्धिसुधायै नमः ।
ओं ह्रीं‍कारकमलेन्दिरायै नमः ।
ओं ह्रीं‍कारमणिदीपार्चिषे नमः ।
ओं ह्रीं‍कारतरुशारिकायै नमः ।
ओं ह्रीं‍कारपेटकमणये नमः ।
ओं ह्रीं‍कारादर्शबिम्बितायै नमः ।
ओं ह्रीं‍कारकोशासिलतायै नमः ।
ओं ह्रीं‍कारास्थाननर्तक्यै नमः ॥ २९० ॥

ओं ह्रीं‍कारशुक्तिकामुक्तामणये नमः ।
ओं ह्रीं‍कारबोधितायै नमः ।
ओं ह्रीं‍कारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ।
ओं ह्रीं‍कारवेदोपनिषदे नमः ।
ओं ह्रीं‍काराध्वरदक्षिणायै नमः ।
ओं ह्रीं‍कारनन्दनारामनवकल्पकवल्लर्यै नमः ।
ओं ह्रीं‍कारहिमवद्गङ्गायै नमः ।
ओं ह्रीं‍कारार्णवकौस्तुभायै नमः ।
ओं ह्रीं‍कारमन्त्रसर्वस्वायै नमः ।
ओं ह्रीं‍कारपरसौख्यदायै नमः ॥ ३०० ॥

इति श्री ललिता त्रिशती नामावली ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed