Sri Matangi Hrudayam – śrī mātaṅgī hr̥dayam


ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam |
bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||

śrībhairavyuvāca |
bhagavan sarvadharmajña bhūtavātsalyabhāvana |
ahaṁ tu vēttumicchāmi sarvabhūtōpakāram || 2 ||

kēna mantrēṇa japtēna stōtrēṇa paṭhitēna ca |
sarvathā śrēyasāṁ prāptirbhūtānāṁ bhūtimicchatām || 3 ||

śrībhairava uvāca |
śr̥ṇu dēvi tava snēhātprāyō gōpyamapi priyē |
kathayiṣyāmi tatsarvaṁ sukhasampatkaraṁ śubham || 4 ||

paṭhatāṁ śr̥ṇvatāṁ nityaṁ sarvasampattidāyakam |
vidyaiśvaryasukhāvāpti maṅgalapradamuttamam || 5 ||

mātaṅgyā hr̥dayaṁ stōtraṁ duḥkhadāridryabhañjanam |
maṅgalaṁ maṅgalānāṁ ca hyasti sarvasukhapradam || 6 ||

asya śrīmātaṅgī hr̥dayastōtra mantrasya dakṣiṇāmūrtirr̥ṣiḥ virāṭ chandaḥ mātaṅgī dēvatā hrīṁ bījaṁ hūṁ śaktiḥ klīṁ kīlakaṁ sarvavāñchitārthasiddhyarthē pāṭhē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
ōṁ dakṣiṇāmūrtirr̥ṣayē namaḥ śirasi | virāṭchandasē namō mukhē | mātaṅgīdēvatāyai namaḥ hr̥di | hrīṁ bījāya namaḥ guhyē | hūṁ śaktayē namaḥ pādayōḥ | klīṁ kīlakāya namō nābhau | viniyōgaya namaḥ sarvāṅgē ||

karanyāsaḥ –
ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ | ōṁ klīṁ tarjanībhyāṁ namaḥ | ōṁ hūṁ madhyamābhyāṁ namaḥ | ōṁ hrīṁ anāmikābhyāṁ namaḥ | ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ | ōṁ hūṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ hrīṁ hr̥dayāya namaḥ | ōṁ klīṁ śirasē svāhā | ōṁ hūṁ śikhāyai vaṣaṭ | ōṁ hrīṁ nētratrayāya vauṣaṭ | ōṁ klīṁ kavacāya hum | ōṁ hūṁ astrāya phaṭ |

dhyānam |
śyāmāṁ śubhrāṁśubhālāṁ trikamalanayanāṁ ratnasiṁhāsanasthāṁ
bhaktābhīṣṭapradātrīṁ suranikarakarāsēvyakañjāṅghriyugmām |
nīlāmbhōjāṁśukāntiṁ niśicaranikarāraṇyadāvāgnirūpāṁ
mātaṅgīmāvahantīmabhimataphaladāṁ mōdinīṁ cintayāmi || 7 ||

namastē mātaṅgyai mr̥dumuditatanvai tanumatāṁ
paraśrēyōdāyai kamalacaraṇadhyānamanasām |
sadā saṁsēvyāyai sadasi vibudhairdivyadhiṣaṇai-
-rdayārdrāyai dēvyai duritadalanōddaṇḍamanasē || 8 ||

paraṁ mātastē yō japati manumavyagrahr̥dayaḥ
kavitvaṁ kalpānāṁ kalayati sukalpaḥ pratipadam |
api prāyō ramyā:’mr̥tamayapadā tasya lalitā
naṭīṁ manyā vāṇī naṭati rasanāyāṁ ca phalitā || 9 ||

tava dhyāyantō yē vapuranujapanti pravalitaṁ
sadā mantraṁ mātarnahi bhavati tēṣāṁ paribhavaḥ |
kadambānāṁ mālāḥ śirasi yuñjanti sadayē
bhavanti prāyastē yuvatijanayūthasvavaśagāḥ || 10 ||

sarōjaiḥ sāhasraiḥ sarasijapadadvandvamapi yē
sahasraṁ nāmōktvā tadapi tava ṅēntaṁ manumitam |
pr̥thaṅnāmnā tēnāyutakalitamarcanti khalu tē
sadā dēvavrātapraṇamitapadāmbhōjayugalāḥ || 11 ||

tava prītyai mātardadati balimādhāya balinā
samatsyaṁ māṁsaṁ vā surucirasitaṁ rājarucitam |
supuṇyā yē svāntastava caraṇamōdaikarasikā
ahō bhāgyaṁ tēṣāṁ tribhuvanamalaṁ vaśyamakhilam || 12 ||

lasallōlaśrōtrābharaṇakiraṇakrāntikalitaṁ
[ mitasmityāpannapratibhitamamannaṁ vikaritam ]
mitasmērajyōtsnāpratiphalitabhābhirvikaritam |
mukhāmbhōjaṁ mātastava pariluṭhadbhrūmadhukaraṁ
ramā yē dhyāyanti tyajati na hi tēṣāṁ subhavanam || 13 ||

paraḥ śrīmātaṅgyā japati hr̥dayākhyaḥ sumanasā-
-mayaṁ sēvyaḥ sadyō:’bhimataphaladaścātilalitaḥ |
narā yē śr̥ṇvanti stavamapi paṭhantīmamaniśaṁ
na tēṣāṁ duṣprāpyaṁ jagati yadalabhyaṁ diviṣadām || 14 ||

dhanārthī dhanamāpnōti dārārthī sundarīṁ priyām |
sutārthī labhatē putraṁ stavasyāsya prakīrtanāt || 15 ||

vidyārthī labhatē vidyāṁ vividhāṁ vibhavapradām |
jayārthī paṭhanādasya jayaṁ prāpnōti niścitam || 16 ||

naṣṭarājyō labhēdrājyaṁ sarvasampatsamāśritam |
kubērasamasampattiḥ sa bhavēddhr̥dayaṁ paṭhan || 17 ||

kimatra bahunōktēna yadyadicchati mānavaḥ |
mātaṅgīhr̥dayastōtrapāṭhāttatsarvamāpnuyāt || 18 ||

iti śrīdakṣiṇāmūrtisaṁhitāyāṁ śrī mātaṅgī hr̥daya stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed