Sri Matangi Stotram – 1 – śrī mātaṅgī stōtram 1


īśvara uvāca |
ārādhya mātaścaraṇāmbujē tē
brahmādayō vistr̥takīrtimāpuḥ |
anyē paraṁ vā vibhavaṁ munīndrāḥ
parāṁ śriyaṁ bhaktibharēṇa cānyē || 1

namāmi dēvīṁ navacandramaulē-
-rmātaṅginīṁ candrakalāvataṁsām |
āmnāyaprāptipratipāditārthaṁ
prabōdhayantīṁ priyamādarēṇa || 2 ||

vinamradēvāsuramauliratnai-
-rnīrājitaṁ tē caraṇāravindam |
bhajanti yē dēvi mahīpatīnāṁ
vrajanti tē sampadamādarēṇa || 3 ||

kr̥tārthayantīṁ padavīṁ padābhyā-
-māsphālayantīṁ kr̥tavallakīṁ tām |
mātaṅginīṁ saddhr̥dayāṁ dhinōmi
līlāṁśukāṁ śuddhanitambabimbām || 4 ||

tālīdalēnārpitakarṇabhūṣāṁ
mādhvīmadōdghūrṇitanētrapadmām |
ghanastanīṁ śambhuvadhūṁ namāmi
taṭillatākāntimanarghyabhūṣām || 5 ||

cirēṇa lakṣyaṁ navalōmarājyā
smarāmi bhaktyā jagatāmadhīśē |
valitrayāḍhyaṁ tama madhyamamba
nīlōtpalāṁśuśriyamāvahantyāḥ || 6 ||

kāntyā kaṭākṣaiḥ kamalākarāṇāṁ
kadambamālāñcitakēśapāśam |
mātaṅgakanyāṁ hr̥di bhāvayāmi
dhyāyēyamāraktakapōlabimbam || 7 ||

bimbādharanyastalalāmavaśya-
-mālīlalīlālakamāyatākṣam |
mandasmitaṁ tē vadanaṁ mahēśi
stutyānayā śaṅkaradharmapatnīm || 8 ||

mātaṅginīṁ vāgadhidēvatāṁ tāṁ
stuvanti yē bhaktiyutā manuṣyāḥ |
parāṁ śriyaṁ nityamupāśrayanti
paratra kailāsatalē vasanti || 9 ||

udyadbhānumarīcivīcivilasadvāsō vasānāṁ parāṁ
gaurīṁ saṅgatipānakarparakarāmānandakandōdbhavām |
guñjāhāracaladvihārahr̥dayāmāpīnatuṅgastanīṁ
mattasmēramukhīṁ namāmi sumukhīṁ śāvāsanāsēduṣīm || 10 ||

iti śrīrudrayāmalē mātaṅgī stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed