Sri Bagalamukhi Hrudayam – śrī bagalāmukhī hr̥dayaṁ


ōṁ asya śrībagalāmukhīhr̥dayamālāmantrasya nāradar̥ṣiḥ | anuṣṭupchandaḥ | śrībagalāmukhī dēvatā | hlīṁ bījam | klīṁ śaktiḥ | aiṁ kīlakam | śrībagalāmukhīprasādasiddhyarthē japē viniyōgaḥ ||

atha nyāsaḥ |
ōṁ nāradar̥ṣayē namaḥ śirasi |
ōṁ anuṣṭup chandasē namaḥ mukhē |
ōṁ śrībagalāmukhī dēvatāyai namaḥ hr̥dayē |
ōṁ hlīṁ bījāya namaḥ guhyē |
ōṁ klīṁ śaktayē namaḥ pādayōḥ |
ōṁ aiṁ kīlakāya namaḥ sarvāṅgē |

karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
pītāmbarāṁ pītamālyāṁ pītābharaṇabhūṣitām |
pītakañjapadadvandvāṁ bagalāṁ cintayē:’niśam ||

iti dhyātvā pañcamudrayā sampūjya ||

pītaśaṅkhagadāhastē pītacandanacarcitē |
bagalē mē varaṁ dēhi śatrusaṅghavidāriṇī ||

samprārthya ||

ōṁ hlīṁ klīṁ aiṁ bagalāmukhyai gadādhāriṇyai prētāsanādhyāsinyai svāhā ||

iti mantraṁ japitvā punaḥ pūrvavaddhr̥dayādi ṣaḍaṅganyāsaṁ kr̥tvā
stōtraṁ paṭhēt ||

karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatala karapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāyaphaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digvimōkaḥ ||

vandē:’haṁ bagalāṁ dēvīṁ pītabhūṣaṇabhūṣitām |
tējōrūpamayīṁ dēvīṁ pītatējassvarūpiṇīm || 1 ||

gadābhramaṇābhinnābhrāṁ bhrukuṭībhīṣaṇānanāṁ |
bhīṣayantīṁ bhīmaśatrūn bhajē bhaktasya bhavyadām || 2 ||

pūrṇacandrasamānāsyāṁ pītagandhānulēpanāṁ |
pītāmbaraparīdhānāṁ pavitrāmāśrayāmyaham || 3 ||

pālayantīmanupalaṁ prasamīkṣyāvanītalē |
pītācāraratāṁ bhaktāṁ tāṁ bhavānīṁ bhajāmyaham || 4 ||

pītapadmapadadvandvāṁ campakāraṇyavāsinīṁ |
pītāvataṁsāṁ paramāṁ vandē padmajavanditām || 5 ||

lasaccārusiñjatsumañjīrapādāṁ
calatsvarṇakarṇāvataṁsāñcitāsyāṁ |
valatpītacandrānanāṁ candravandyāṁ
bhajē padmajādīḍyasatpādapadmām || 6 ||

supītābhayāmālayā pūtamantraṁ
paraṁ tē japantō jayaṁ sallabhantē |
raṇē rāgarōṣāplutānāṁ ripūṇāṁ
vivādē balādvairakr̥ddhātamātaḥ || 7 ||

bharatpītabhāsvatprabhāhaskarābhāṁ
gadāgañjitāmitragarvāṁ gariṣṭhām |
garīyō guṇāgāra gātrāṁ guṇāḍhyāṁ
gaṇēśādigamyāṁ śrayē nirguṇāḍhyām || 8 ||

janā yē japantyugrabījaṁ jagatsu
paraṁ pratyahaṁ tē smarantaḥ svarūpam |
bhavēdvādināṁ vāṅmukhastambha ādyē
jayō jāyatē jalpatāmāśu tēṣām || 9 ||

tava dhyānaniṣṭhā pratiṣṭhātmaprajñā-
vatāṁ pādapadmārcanē prēmayuktāḥ |
prasannā nr̥pāḥ prākr̥tāḥ paṇḍitā vā
purāṇādigādhāsutulyā bhavanti || 10 ||

namāmastē mātaḥ kanakakamanīyāṅghri jalajaṁ
baladvidyudvarṇāṁ ghanatimira vidhvaṁsa karaṇam |
bhavābdhau magnātmōttaraṇakaraṇaṁ sarvaśaraṇaṁ
prapannānāṁ mātarjagati bagalē duḥkhadamanam || 11 ||

jvalajjyōtsnāratnākaramaṇiviṣaktāṅkabhavanaṁ
smarāmastē dhāma smaraharaharīndrēndu pramukhaiḥ |
ahōrātraṁ prātaḥ praṇayanavanīyaṁ suviśadaṁ
paraṁ pītākāraṁ paricitamaṇidvīpavasanam || 12 ||

vadāmastē mātaḥ śrutisukhakaraṁ nāma lalitaṁ
lasanmātrāvarṇaṁ jagati bagalēti pracaritam |
calantastiṣṭhantō vayamupaviśantō:’pi śayanē
bhajāmō yacchrēyō divi duravalabhyaṁ diviṣadām || 13 ||

padārcāyāṁ prītiḥ pratidinamapūrvā prabhavatu
yathā tē prāsannyaṁ pratiphalamapēkṣyaṁ praṇamatām |
analpaṁ tanmātarbhavati bhr̥tabhaktyā bhavatu nō
diśātaḥ sadbhaktiṁ bhuvi bhagavatāṁ bhūri bhavadām || 14 ||

mama sakalaripūṇāṁ vāṅmukhē stambhayāśu
bhagavati ripujihvāṁ kīlaya prasthatulyām |
vyavasitakhalabuddhiṁ nāśayāśu pragalbhāṁ
mama kuru bahukāryaṁ satkr̥pē:’mba prasīda || 15 ||

vrajatu mama ripūṇāṁ sadmani prētasaṁsthā
karadhr̥tagadayā tān ghātayitvāśu rōṣāt |
sadhana vasana dhānyaṁ sadma tēṣāṁ pradahya
punarapi bagalā svasthānamāyātu śīghram || 16 ||

karadhr̥taripu jihvāpīḍana vyagrahastāṁ
punarapi gadayā tāṁstāḍayantīṁ sutantrām |
praṇatasuragaṇānāṁ pālikāṁ pītavastrāṁ
bahubala bagalāṁ tāṁ pītavastrāṁ namāmaḥ || 17 ||

hr̥dayavacanakāyaiḥ kurvatāṁ bhaktipuñjaṁ
prakaṭita karuṇārdrāṁ prīṇatījalpatīti |
dhanamatha bahudhānyaṁ putrapautrādivr̥ddhiḥ
sakalamapi kimēbhyō dēyamēvaṁ tvavaśyam || 18 ||

tava caraṇasarōjaṁ sarvadā sēvyamānaṁ
druhiṇahariharādyairdēvabr̥ndaiḥ śaraṇyam |
mr̥dulamapi śaraṇaṁ tē śarmadaṁ sūrisēvyaṁ
vayamiha karavāmō mātarētadvidhēyam || 19 ||

bagalāhr̥dayastōtramidaṁ bhakti samanvitaḥ |
paṭhēdyō bagalā tasya prasannā pāṭhatō bhavēt || 20 ||

pītādhyānaparō bhaktō yaḥ śr̥ṇōtyavikalpataḥ |
niṣkalmaṣō bhavēnmartyō mr̥tō mōkṣamavāpnuyāt || 21 ||

āśvinasya sitē pakṣē mahāṣṭamyāṁ divāniśam |
yastvidaṁ paṭhatē prēmṇā bagalā prītimēti saḥ || 22 ||

dēvyālayē paṭhan martyō bagalāṁ dhyāyatīśvarīm |
pītavastrāvr̥tō yastu tasya naśyanti śatravaḥ || 23 ||

pītācāraratō nityaṁ pītabhūṣāṁ vicintayan |
bagalāyāḥ paṭhēnnityaṁ hr̥dayastōtramuttamam || 24 ||

na kiñcid durlabhaṁ tasya dr̥śyatē jagatītalē |
śatravō glānimāyānti tasya darśanamātrataḥ || 25 ||

iti siddhēśvaratantrē uttarakhaṇḍē śrī bagalāpaṭalē śrībagalāhr̥dayastōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed