Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrībagalāmukhīhr̥dayamālāmantrasya nāradar̥ṣiḥ | anuṣṭupchandaḥ | śrībagalāmukhī dēvatā | hlīṁ bījam | klīṁ śaktiḥ | aiṁ kīlakam | śrībagalāmukhīprasādasiddhyarthē japē viniyōgaḥ ||
atha nyāsaḥ |
ōṁ nāradar̥ṣayē namaḥ śirasi |
ōṁ anuṣṭup chandasē namaḥ mukhē |
ōṁ śrībagalāmukhī dēvatāyai namaḥ hr̥dayē |
ōṁ hlīṁ bījāya namaḥ guhyē |
ōṁ klīṁ śaktayē namaḥ pādayōḥ |
ōṁ aiṁ kīlakāya namaḥ sarvāṅgē |
karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digbandhaḥ ||
dhyānam |
pītāmbarāṁ pītamālyāṁ pītābharaṇabhūṣitām |
pītakañjapadadvandvāṁ bagalāṁ cintayē:’niśam ||
iti dhyātvā pañcamudrayā sampūjya ||
pītaśaṅkhagadāhastē pītacandanacarcitē |
bagalē mē varaṁ dēhi śatrusaṅghavidāriṇī ||
samprārthya ||
ōṁ hlīṁ klīṁ aiṁ bagalāmukhyai gadādhāriṇyai prētāsanādhyāsinyai svāhā ||
iti mantraṁ japitvā punaḥ pūrvavaddhr̥dayādi ṣaḍaṅganyāsaṁ kr̥tvā
stōtraṁ paṭhēt ||
karanyāsaḥ |
ōṁ hlīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ klīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ hlīṁ anāmikābhyāṁ namaḥ |
ōṁ klīṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ aiṁ karatala karapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
ōṁ hlīṁ hr̥dayāya namaḥ |
ōṁ klīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ hlīṁ kavacāya hum |
ōṁ klīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāyaphaṭ |
ōṁ hlīṁ klīṁ aiṁ bhūrbhuvassuvarōmiti digvimōkaḥ ||
vandē:’haṁ bagalāṁ dēvīṁ pītabhūṣaṇabhūṣitām |
tējōrūpamayīṁ dēvīṁ pītatējassvarūpiṇīm || 1 ||
gadābhramaṇābhinnābhrāṁ bhrukuṭībhīṣaṇānanāṁ |
bhīṣayantīṁ bhīmaśatrūn bhajē bhaktasya bhavyadām || 2 ||
pūrṇacandrasamānāsyāṁ pītagandhānulēpanāṁ |
pītāmbaraparīdhānāṁ pavitrāmāśrayāmyaham || 3 ||
pālayantīmanupalaṁ prasamīkṣyāvanītalē |
pītācāraratāṁ bhaktāṁ tāṁ bhavānīṁ bhajāmyaham || 4 ||
pītapadmapadadvandvāṁ campakāraṇyavāsinīṁ |
pītāvataṁsāṁ paramāṁ vandē padmajavanditām || 5 ||
lasaccārusiñjatsumañjīrapādāṁ
calatsvarṇakarṇāvataṁsāñcitāsyāṁ |
valatpītacandrānanāṁ candravandyāṁ
bhajē padmajādīḍyasatpādapadmām || 6 ||
supītābhayāmālayā pūtamantraṁ
paraṁ tē japantō jayaṁ sallabhantē |
raṇē rāgarōṣāplutānāṁ ripūṇāṁ
vivādē balādvairakr̥ddhātamātaḥ || 7 ||
bharatpītabhāsvatprabhāhaskarābhāṁ
gadāgañjitāmitragarvāṁ gariṣṭhām |
garīyō guṇāgāra gātrāṁ guṇāḍhyāṁ
gaṇēśādigamyāṁ śrayē nirguṇāḍhyām || 8 ||
janā yē japantyugrabījaṁ jagatsu
paraṁ pratyahaṁ tē smarantaḥ svarūpam |
bhavēdvādināṁ vāṅmukhastambha ādyē
jayō jāyatē jalpatāmāśu tēṣām || 9 ||
tava dhyānaniṣṭhā pratiṣṭhātmaprajñā-
vatāṁ pādapadmārcanē prēmayuktāḥ |
prasannā nr̥pāḥ prākr̥tāḥ paṇḍitā vā
purāṇādigādhāsutulyā bhavanti || 10 ||
namāmastē mātaḥ kanakakamanīyāṅghri jalajaṁ
baladvidyudvarṇāṁ ghanatimira vidhvaṁsa karaṇam |
bhavābdhau magnātmōttaraṇakaraṇaṁ sarvaśaraṇaṁ
prapannānāṁ mātarjagati bagalē duḥkhadamanam || 11 ||
jvalajjyōtsnāratnākaramaṇiviṣaktāṅkabhavanaṁ
smarāmastē dhāma smaraharaharīndrēndu pramukhaiḥ |
ahōrātraṁ prātaḥ praṇayanavanīyaṁ suviśadaṁ
paraṁ pītākāraṁ paricitamaṇidvīpavasanam || 12 ||
vadāmastē mātaḥ śrutisukhakaraṁ nāma lalitaṁ
lasanmātrāvarṇaṁ jagati bagalēti pracaritam |
calantastiṣṭhantō vayamupaviśantō:’pi śayanē
bhajāmō yacchrēyō divi duravalabhyaṁ diviṣadām || 13 ||
padārcāyāṁ prītiḥ pratidinamapūrvā prabhavatu
yathā tē prāsannyaṁ pratiphalamapēkṣyaṁ praṇamatām |
analpaṁ tanmātarbhavati bhr̥tabhaktyā bhavatu nō
diśātaḥ sadbhaktiṁ bhuvi bhagavatāṁ bhūri bhavadām || 14 ||
mama sakalaripūṇāṁ vāṅmukhē stambhayāśu
bhagavati ripujihvāṁ kīlaya prasthatulyām |
vyavasitakhalabuddhiṁ nāśayāśu pragalbhāṁ
mama kuru bahukāryaṁ satkr̥pē:’mba prasīda || 15 ||
vrajatu mama ripūṇāṁ sadmani prētasaṁsthā
karadhr̥tagadayā tān ghātayitvāśu rōṣāt |
sadhana vasana dhānyaṁ sadma tēṣāṁ pradahya
punarapi bagalā svasthānamāyātu śīghram || 16 ||
karadhr̥taripu jihvāpīḍana vyagrahastāṁ
punarapi gadayā tāṁstāḍayantīṁ sutantrām |
praṇatasuragaṇānāṁ pālikāṁ pītavastrāṁ
bahubala bagalāṁ tāṁ pītavastrāṁ namāmaḥ || 17 ||
hr̥dayavacanakāyaiḥ kurvatāṁ bhaktipuñjaṁ
prakaṭita karuṇārdrāṁ prīṇatījalpatīti |
dhanamatha bahudhānyaṁ putrapautrādivr̥ddhiḥ
sakalamapi kimēbhyō dēyamēvaṁ tvavaśyam || 18 ||
tava caraṇasarōjaṁ sarvadā sēvyamānaṁ
druhiṇahariharādyairdēvabr̥ndaiḥ śaraṇyam |
mr̥dulamapi śaraṇaṁ tē śarmadaṁ sūrisēvyaṁ
vayamiha karavāmō mātarētadvidhēyam || 19 ||
bagalāhr̥dayastōtramidaṁ bhakti samanvitaḥ |
paṭhēdyō bagalā tasya prasannā pāṭhatō bhavēt || 20 ||
pītādhyānaparō bhaktō yaḥ śr̥ṇōtyavikalpataḥ |
niṣkalmaṣō bhavēnmartyō mr̥tō mōkṣamavāpnuyāt || 21 ||
āśvinasya sitē pakṣē mahāṣṭamyāṁ divāniśam |
yastvidaṁ paṭhatē prēmṇā bagalā prītimēti saḥ || 22 ||
dēvyālayē paṭhan martyō bagalāṁ dhyāyatīśvarīm |
pītavastrāvr̥tō yastu tasya naśyanti śatravaḥ || 23 ||
pītācāraratō nityaṁ pītabhūṣāṁ vicintayan |
bagalāyāḥ paṭhēnnityaṁ hr̥dayastōtramuttamam || 24 ||
na kiñcid durlabhaṁ tasya dr̥śyatē jagatītalē |
śatravō glānimāyānti tasya darśanamātrataḥ || 25 ||
iti siddhēśvaratantrē uttarakhaṇḍē śrī bagalāpaṭalē śrībagalāhr̥dayastōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.