Sri Bagalamukhi Stotram – 2 – śrī bagalāmukhī stōtram 2


asya śrībagalāmukhīmahāmantrasya – nāradō bhagavān r̥ṣiḥ – atijagatīchandaḥ – śrī bagalāmukhī dēvatā – lāṁ bījaṁ iṁ śaktiḥ – laṁ kīlakaṁ-mama dūrasthānāṁ samīpasthānāṁ gati mati vāktsambhanārthē japē viniyōgaḥ

ōṁ hrīṁ aṅguṣṭhābhyāṁ namaḥ
bagalāmukhī tarjanībhyāṁ namaḥ
sarvaduṣṭānāṁ madhyamābhyāṁ namaḥ
vācaṁ mukhaṁ padaṁ stambhaya anāmikābhyāṁ namaḥ
jihvāṁ kīlaya buddhiṁ vināśaya kaniṣṭhikābhyāṁ namaḥ
hrīṁ ōṁ svāhā karatalakarapr̥ṣṭābhyāṁ namaḥ

ōṁ hrīṁ hr̥dayāya namaḥ
bagalāmukhī śirasē svāhā
sarvaduṣṭānāṁ śikhāyai vaṣat
vācaṁ mukhaṁ padaṁ stambhaya kavacā huṁ
jihvāṁ kīlaya buddhiṁ vināśaya nētratrayāya vauṣaṭ
hrīṁ ōṁ svāhā astrāya phaṭ
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |

pītāmbarāṁ triṇētrāṁ ca dvibhujāṁ dahanōjvalāṁ |
śilāparvatahastāṁ ca ripukampāṁ mahōtkaṭām || 1 ||

gambhīrāṁ ca madōnmattāṁ svarṇakāntisamaprabhāṁ |
vairinirdalanārthāya smarēttāṁ bagalāmukhīm || 2 ||

caturbhujāṁ triṇayanāṁ kamalāsanasaṁsthitāṁ |
dakṣiṇē mudgaraṁ pāśaṁ vāmē jihvāṁ ca vajrakam || 3 ||

pītāmbaradharāṁ sāndrāṁ dr̥ḍhapīnayōdharāṁ |
vairivāktsambhinīṁ dēvīṁ smarāmi bagalāmukhīm || 4 ||

hēmakuṇḍalabhūṣāṅgīṁ śītacandrārdhaśēkharīṁ |
pītabhūṣaṇabhūṣāḍhyāṁ svarṇasiṁhāsanēsthitām || 5 ||

triśūladhāriṇīmambāṁ sarvasaubhāgyadāyinīṁ |
sarvaśr̥ṅgāravēṣāḍhyāṁ bhajēttāṁ bagalāmukhīm || 6 ||

madhyē sudhābdhimaṇimaṇṭapa ratna vēdyāṁ
siṁhāsanōparigatāṁ paripītavarṇām |
pītāmbarābharaṇamālyavibhūṣitāṅgīṁ
dēvīṁ namāmi dhr̥ta mudgaravairi jihvām || 7 ||

calatkanakakuṇḍalōllasitacārugaṇḍasthalāṁ
lasatkanakacampaka dyutimadardhēndu bimbāñcitām |
sadāhitavipakṣakāṁ dalitavairi jihvāñcalāṁ
namāmi bagalāmukhīṁ dhīmatāṁ vāṅmanasstambhinīm || 8 ||

pīyūṣō dadhimadhyacāru vilasadratnōjvalē maṇṭapē
yāsiṁhāsana maulipātitaripu prētāsanādhyāsinīm |
svarṇābhāṁ karapīḍitāriraśanāṁ bhrāmyadgadāṁ bibhratīṁ
yastvāṁ paśyati tasya yānti vilayaṁ sadyōhi sarvāpadaḥ || 9 ||

dēvi tvaccaraṇāmbujārcanakr̥tē yaḥ pītapuṣpāñjaliṁ
mudrāṁ vāmakarē nidhāya ca punarmantrī manōjñākṣarīṁ |
pīṭhadhyānaparōpi kumbhakavaśādbījaṁ smarētprārthitaṁ
tasyā mitracayasya saṁsadi mukha stambhō bhavēttatkṣaṇāt || 10 ||

(ōṁ hrīṁ bagalāmukhi sarvaduṣṭānāṁ vācaṁ mukhaṁ padaṁ stambhaya jihvāṁ kīlaya buddhiṁ vināśaya hrīṁ ōṁ svāhā)

mantrastāvadayaṁ vipakṣadalanē stōtraṁ pavitraṁ ca tē
yantraṁvādini yantriṇaṁ trijagatāṁ jaitraṁ sa citraṁ ca tat |
śrīmātarbagalēti nāma lalitaṁ yasyāsti jantōrmukhē
tannāmasmaraṇēna vāgbhavamukha stambhōbhavēttatkṣaṇāt || 11 ||

duṣṭastambhanamugravighnaśamanaṁ dāridryavidrāvaṇaṁ
bhūbhr̥ttsambhanakāraṇaṁ mr̥gadr̥śāṁ cētassamākarṣaṇaṁ |
saubhāgyaikanikētanaṁ mama dr̥śāṁ kāruṇyapūrṇēkṣaṇē
mr̥tyōrmāraṇamāvirastu puratō mātastvadīyaṁ vapuḥ || 12 ||

saṅkhyāgrē cōradaṇḍa praharaṇasamayē bandhanē vairimadhyē
vidyāvādē vivādē prakaṭitanr̥patau yuddhakālē niśāyāṁ |
vaśyē ca stambhanē vā ripuvadhasamaẏē prāṇabādhē raṇē vā
gacchantīṣṭaṁ trikālaṁ tava paṭhanamidaṁ kārayēdāśu dhīraḥ || 13 ||

mātarbhañjaya madvipakṣavadanaṁ jihvāṁ ca saṅkīlaya
brāhmīṁ mudraya mudrayāśudhiṣaṇāmaṅghryōrgatiṁ stambhaya |
śatrūn cūrṇaya cūrṇayāśu gadayā gaurāṅgi pītāmbarē
vighnaughaṁ bagalē hara pratidinaṁ kōm̐āri vāmēkṣaṇē || 14 ||

mātarbhairavi bhadrakāli vijayē vārāhi viśvāśrayē
śrīnityē bagalē mahēśi samayē rāmē surāmē ramē |
mātaṅgi tripurē parātparatarē svargāpavargapradē
vandēhaṁ śaraṇāgatōsmikr̥payā viśvēśvarī trāhi mām || 15 ||

tvaṁ vidyā paramā trilōkajananī vyōṣānanaṁ chēdinī
yōṣākarṣaṇakāriṇī ca sumahābandhaikasambhēdinī |
duṣṭōccāṭanakāriṇī ripumanassandōhasandāyinī
jihvākīlanabhairavī vijayatē brahmāstrasārāyaṇī || 16 ||

yaḥ kr̥taṁ japasaṅkhyānāṁ cintitaṁ paramēśvarī |
śatrūṇāṁ buddhināśāya gr̥hāṇa madanugrahāt || 17 ||

vaiḍūryahārapariśōbhitahēmamālāṁ
madhyētipīna kucayōrdhr̥tapītavastrāṁ |
vẏāghrādhirūḍha paripūrita ratnaśōbhāṁ
nityaṁ smarāmi bagalāṁ ripuvaktra kīlām || 18 ||

ēkāgra mānasō bhūtvā stōṣyatyambāṁ suśōbhanāṁ |
rajanyā racitāṁ mālāṁ karē dhr̥tvā japēcchuciḥ || 19 ||

vāmē pāṇau tu pāśaṁ ca tasyādhastāddhr̥ḍhaṁ śubhaṁ |
dakṣē karē:’kṣasūtraṁ ca adhaḥpadmaṁ ca dhāriṇīm || 20 ||

cāmuṇḍē caṇḍikōṣṭrē hutavahadayitē śyāmalē śrībhujaṅgī
durgē pratyaṅgirādyē muraripubhaginī bhārgavīvāmanētrē |
nānārūpaprabhēdē sthitilayajananaṁ pālayadbhargahr̥dyē
viśvādyē viśvajaitrī tripuraḥ bagalē viśvavandyē tvamēkā || 21 ||

cakraṁ khaḍgaṁ musalamabhayaṁ dakṣiṇābhiśca dōrbhiḥ
śaṅkhaṁ khēṭaṁ halamapi ca gadāṁ bibhratīṁ vāmadōrbhiḥ |
siṁhārūḍhāmayuganayanāṁ śyāmalāṁ kañjavaktrāṁ
vandē dēvīṁ sakalavaradāṁ pañcamīṁ mātr̥madhyām || 22 ||

dvātrimśadāyutayutaiścaturaṣṭahastai-
raṣṭōttaraiśśatakaraiśca sahasrahastaiḥ |
sarvāyudhairayuta bāhubhiranvitāṁ tāṁ
dēvīṁ bhajāmi bagalāṁ rasanāgrahastām || 23 ||

sarvataśśubhakarāṁ dvibhujāṁ tāṁ
kambuhēma navakuṇḍala karṇāṁ |
śatrunirdalanakāraṇakōpāṁ
cintayāmi bagalāṁ hr̥dayābjē || 24 ||

jihvāgramādāẏa karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīṁ |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ namāmi || 25 ||

vandē vārijalōcanāṁ vasukarāṁ pītāmbarāḍambarāṁ
pītāmbhōruhasaṁsthitāṁ trinayanāṁ pītāṅgarāgōjjvalāṁ |
śabdabrahmamayīṁ mahākavijayīṁ trailōkyasammōhanīṁ
vidyutkōṭi nibhāṁ prasanna bagalāṁ pratyarthivāktsambhinīm || 26 ||

duḥkhēna vā yadi sukhēna ca vā tvadīyaṁ
stutvā:’tha nāmabagalē samupaiti vaśyaṁ |
niścitya śatrumabalaṁ vijayaṁ tvadaṅghri
padmārcakasya bhavatīti kimatra citram || 27 ||

vimōhitajagattrayāṁ vaśagatāvanavallabhāṁ
bhajāmi bagalāmukhīṁ bhavasukhaikasandhāyinīṁ |
gēhaṁ nātati garvitaḥ praṇamati strīsaṅgamō mōkṣati
dvēṣī mitrati pāpakr̥tsukr̥tati kṣmāvallabhōdhāvati || 28 ||

mr̥tyurvaidhr̥tidūṣaṇaṁ suguṇati tvatpādasaṁsēvanāt
tvāṁ vandē bhavabhītibhañjanakarīṁ gaurīṁ girīśapriyāṁ |
nityaṁ yastu manōharaṁ stavamidaṁ divyaṁ paṭhētsādaraṁ
dhr̥tvā yantramidaṁ tathaiva samarē bāhvōḥ karē vā galē || 29 ||

rājānō varayōṣitōthakariṇassarvāmr̥gēndrā vaśāḥ
stōtrairyānti vimōhitā ripugaṇā lakṣmīḥ sthirā siddhayaḥ |
nirnidrē bagalē samudranilaẏē raudryādi vāṅmudrikē
bhadrē rudramanōharē tribhuvanatrāṇē daridrāpahē || 30 ||

sadratnākara bhūmigōjvala karī nistandri cāndrānanē
nīhārādrisutē nisargasaralē vidyē surādyē namaḥ |
dēvī tasya nirāmayātmajamukhānyāyūmṣi dadyādidaṁ
yē nityaṁ prajapanti bhakti bharitāstēbhyasstavaṁ niścitam || 31 ||

nūnaṁ śrēyō vaśyamārōgyatāṁ ca prāptassarvaṁ bhūtalē sādhakastu |
bhaktyā nityaṁ stōtramētatpaṭhanvai vidyāṁ kīrtiṁ vamśavr̥ddhiṁ ca vindēt || 32 ||

iti śrīrudrayāmalē śrībagalāmukhīstōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed