Sri Bagalamukhi stotram – 1 – śrī bagalāmukhī stōtram


ōṁ asya śrībagalāmukhīstōtrasya-nāradar̥ṣiḥ śrī bagalāmukhī dēvatā- mama sannihitānāṁ virōdhināṁ vāṅmukha-padabuddhīnāṁ stambhanārthē stōtrapāṭhē viniyōgaḥ

madhyēsudhābdhi maṇimaṇṭapa ratnavēdi
siṁhāsanōparigatāṁ paripītavarṇāṁ |
pītāmbarābharaṇa mālyavibhūṣitāṅgīṁ
dēvīṁ bhajāmi dhr̥tamudgaravairi jihvām || 1 ||

jihvāgramādāya karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīṁ |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ bhajāmi || 2 ||

calatkanakakuṇḍalōllasitacārugaṇḍasthalāṁ
lasatkanakacampaka dyutimadindubimbānanāṁ |
gadāhata vipakṣakāṁ kalitalōlajihvāñcalāṁ
smarāmi bagalāmukhīṁ vimukhavāṅmanasstambhinīm || 3 ||

pīyūṣō dadhimadhyacāru vilasa draktōtpalē maṇṭapē
satsiṁhāsana maulipātitaripuṁ prētāsanādhyāsinīṁ |
svarṇābhāṁ karapīḍitārirasanāṁ bhrāmyadgadāṁ vibhramāṁ
itthaṁ dhyāyati yānti tasya vilayaṁ sadyōtha sarvāpadaḥ || 4 ||

dēvittvaccaraṇāmbujārcanakr̥tē yaḥ pīta puṣpāñjalīn
bhaktyā vāmakarē nidhāya ca manuṁ mantrī manōjñākṣaraṁ |
pīṭhadhyānaparō:’tha kumbhakavaśādbījaṁ smarētpārthiva-
stasyāmitramukhasya vāci hr̥dayē jāḍyaṁ bhavēttat-kṣaṇāt || 5 ||

vādī mūkati kaṅkati kṣitipatirvaiśvānaraśśītiti
krōdhīśāmyati durjanassujanati kṣiprānugaḥ khañjati |
garvī kharvati sarvavicca jaḍati tvadyantraṇā yantritaḥ
śrīnityē bagalāmukhi pratidinaṁ kalyāṇi tubhyaṁ namaḥ || 6 ||

mantrastāvadayaṁ vipakṣadalanē stōtraṁ pavitraṁ ca tē
yantraṁ vādiniyantraṇaṁ trijagatāṁ jaitraṁ ca citraṁ ca tē |
mātaḥ śrībagalēti nāma lalitaṁ yasyāsti jantōrmukhē
tvannāmagrahaṇēna saṁsadi mukha stambhō bhavēdvādinām || 7 ||

duṣṭastambhanamugravighnaśamanaṁ dāridryavidrāvaṇaṁ
bhūbhr̥dbhīśamanaṁ calanmr̥gadr̥śāṁ cētassamākarṣaṇaṁ |
saubhāgyaikanikētanaṁ samadr̥śaḥ kāruṇyapūrṇāmr̥taṁ
mr̥tyōrmāraṇamāvirastu puratō mātastvadīyaṁ vapuḥ || 8 ||

mātarbhañjaya mē vipakṣavadanāṁ jihvāṁ ca saṅkīlaya
brāhmīṁ mudraya nāśayāśudhiṣaṇāmugrāṁ gatiṁ stambhaya |
śatrūmścūrṇaya dēvi tīkṣṇagadayā gaurāṅgi pītāmbarē
vighnaughaṁ bagalē hara praṇamatāṁ kāruṇyapūrṇēkṣaṇē || 9 ||

mātarbhairavi bhadrakāli vijayē vārāhi viśvāśrayē
śrīvidyē samayē mahēśi bagalē kāmēśi rāmē ramē |
mātaṅgi tripurē parātparatarē svargāpavargapradē
dāsō:’haṁ śaraṇāgataḥ karuṇayā viśvēśvari trāhimām || 10 ||

saṁrambhē saurasaṅghē praharaṇasamayē bandhanēvārimadhyē
vidyāvādēvivādē pratikr̥tinr̥patau divyakālē niśāyām |
vaśyē vā stambhanē vā ripuvadhasamayē nirjanē vā vanē vā
gacchaṁstiṣṭhaṁstrikālaṁ yadi paṭhati śivaṁ prāpnuyādāśu dhīraḥ || 11 ||

tvaṁ vidyā paramā trilōkajananī vighnaughasañchēdinī
yōṣākarṣaṇakāriṇī trijagatāmānandasaṁvardhinī |
dusphōṭōccāṭanakāriṇī janamanassaṁmōhasandāyinī
jihvākīlanabhairavī vijayatē brahmāstramantrō yathā || 12 ||

vidyālakṣmīssarvasaubhāgyamāyuḥ
putraiḥ pautraiḥ sarvasāmrājyasiddhiḥ |
mānō bhōgō vaśyamārōgyasaukhyaṁ
prāptaṁ tattadbhūtalē:’sminnarēṇa || 13 ||

yatkr̥taṁ ca japaṁ hōmaṁ gaditaṁ paramēśvarī |
duṣṭānāṁ nigrahārthāya tadgr̥hāṇa namō:’stu tē || 14 ||

pītāmbarāṁ tāṁ dvibhujāṁ trinētrāṁ gātragōjjvalāṁ |
śilāmudgarahastāṁ ca smarēttāṁ bagalāmukhīm || 15 ||

brahmāstramiti vikhyātaṁ triṣu lōkēṣu viśrutaṁ |
gurubhaktāya dātavyaṁ nadēyaṁ yasya kasyacit || 16 ||

nityaṁ stōtramidaṁ pavitramiha yō dēvyāḥ paṭhatyādarāt
dhr̥tvāyantramidaṁ tathaiva samarē bāhau karē vā galē |
rājānō:’pyarayō madāndhakariṇassarpā mr̥gēndrādikāḥ
tē vai yānti vimōhitā ripugaṇā lakṣmīḥ sthirāssiddhayaḥ || 17 ||

iti śrī rudrayāmalē tantrē śrī bagalāmukhī stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed