Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrībagalāmukhīstōtrasya-nāradar̥ṣiḥ śrī bagalāmukhī dēvatā- mama sannihitānāṁ virōdhināṁ vāṅmukha-padabuddhīnāṁ stambhanārthē stōtrapāṭhē viniyōgaḥ
madhyēsudhābdhi maṇimaṇṭapa ratnavēdi
siṁhāsanōparigatāṁ paripītavarṇāṁ |
pītāmbarābharaṇa mālyavibhūṣitāṅgīṁ
dēvīṁ bhajāmi dhr̥tamudgaravairi jihvām || 1 ||
jihvāgramādāya karēṇa dēvīṁ
vāmēna śatrūn paripīḍayantīṁ |
gadābhighātēna ca dakṣiṇēna
pītāmbarāḍhyāṁ dvibhujāṁ bhajāmi || 2 ||
calatkanakakuṇḍalōllasitacārugaṇḍasthalāṁ
lasatkanakacampaka dyutimadindubimbānanāṁ |
gadāhata vipakṣakāṁ kalitalōlajihvāñcalāṁ
smarāmi bagalāmukhīṁ vimukhavāṅmanasstambhinīm || 3 ||
pīyūṣō dadhimadhyacāru vilasa draktōtpalē maṇṭapē
satsiṁhāsana maulipātitaripuṁ prētāsanādhyāsinīṁ |
svarṇābhāṁ karapīḍitārirasanāṁ bhrāmyadgadāṁ vibhramāṁ
itthaṁ dhyāyati yānti tasya vilayaṁ sadyōtha sarvāpadaḥ || 4 ||
dēvittvaccaraṇāmbujārcanakr̥tē yaḥ pīta puṣpāñjalīn
bhaktyā vāmakarē nidhāya ca manuṁ mantrī manōjñākṣaraṁ |
pīṭhadhyānaparō:’tha kumbhakavaśādbījaṁ smarētpārthiva-
stasyāmitramukhasya vāci hr̥dayē jāḍyaṁ bhavēttat-kṣaṇāt || 5 ||
vādī mūkati kaṅkati kṣitipatirvaiśvānaraśśītiti
krōdhīśāmyati durjanassujanati kṣiprānugaḥ khañjati |
garvī kharvati sarvavicca jaḍati tvadyantraṇā yantritaḥ
śrīnityē bagalāmukhi pratidinaṁ kalyāṇi tubhyaṁ namaḥ || 6 ||
mantrastāvadayaṁ vipakṣadalanē stōtraṁ pavitraṁ ca tē
yantraṁ vādiniyantraṇaṁ trijagatāṁ jaitraṁ ca citraṁ ca tē |
mātaḥ śrībagalēti nāma lalitaṁ yasyāsti jantōrmukhē
tvannāmagrahaṇēna saṁsadi mukha stambhō bhavēdvādinām || 7 ||
duṣṭastambhanamugravighnaśamanaṁ dāridryavidrāvaṇaṁ
bhūbhr̥dbhīśamanaṁ calanmr̥gadr̥śāṁ cētassamākarṣaṇaṁ |
saubhāgyaikanikētanaṁ samadr̥śaḥ kāruṇyapūrṇāmr̥taṁ
mr̥tyōrmāraṇamāvirastu puratō mātastvadīyaṁ vapuḥ || 8 ||
mātarbhañjaya mē vipakṣavadanāṁ jihvāṁ ca saṅkīlaya
brāhmīṁ mudraya nāśayāśudhiṣaṇāmugrāṁ gatiṁ stambhaya |
śatrūmścūrṇaya dēvi tīkṣṇagadayā gaurāṅgi pītāmbarē
vighnaughaṁ bagalē hara praṇamatāṁ kāruṇyapūrṇēkṣaṇē || 9 ||
mātarbhairavi bhadrakāli vijayē vārāhi viśvāśrayē
śrīvidyē samayē mahēśi bagalē kāmēśi rāmē ramē |
mātaṅgi tripurē parātparatarē svargāpavargapradē
dāsō:’haṁ śaraṇāgataḥ karuṇayā viśvēśvari trāhimām || 10 ||
saṁrambhē saurasaṅghē praharaṇasamayē bandhanēvārimadhyē
vidyāvādēvivādē pratikr̥tinr̥patau divyakālē niśāyām |
vaśyē vā stambhanē vā ripuvadhasamayē nirjanē vā vanē vā
gacchaṁstiṣṭhaṁstrikālaṁ yadi paṭhati śivaṁ prāpnuyādāśu dhīraḥ || 11 ||
tvaṁ vidyā paramā trilōkajananī vighnaughasañchēdinī
yōṣākarṣaṇakāriṇī trijagatāmānandasaṁvardhinī |
dusphōṭōccāṭanakāriṇī janamanassaṁmōhasandāyinī
jihvākīlanabhairavī vijayatē brahmāstramantrō yathā || 12 ||
vidyālakṣmīssarvasaubhāgyamāyuḥ
putraiḥ pautraiḥ sarvasāmrājyasiddhiḥ |
mānō bhōgō vaśyamārōgyasaukhyaṁ
prāptaṁ tattadbhūtalē:’sminnarēṇa || 13 ||
yatkr̥taṁ ca japaṁ hōmaṁ gaditaṁ paramēśvarī |
duṣṭānāṁ nigrahārthāya tadgr̥hāṇa namō:’stu tē || 14 ||
pītāmbarāṁ tāṁ dvibhujāṁ trinētrāṁ gātragōjjvalāṁ |
śilāmudgarahastāṁ ca smarēttāṁ bagalāmukhīm || 15 ||
brahmāstramiti vikhyātaṁ triṣu lōkēṣu viśrutaṁ |
gurubhaktāya dātavyaṁ nadēyaṁ yasya kasyacit || 16 ||
nityaṁ stōtramidaṁ pavitramiha yō dēvyāḥ paṭhatyādarāt
dhr̥tvāyantramidaṁ tathaiva samarē bāhau karē vā galē |
rājānō:’pyarayō madāndhakariṇassarpā mr̥gēndrādikāḥ
tē vai yānti vimōhitā ripugaṇā lakṣmīḥ sthirāssiddhayaḥ || 17 ||
iti śrī rudrayāmalē tantrē śrī bagalāmukhī stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.