Sri Dhumavathi Stotram – śrī dhūmāvatī stōtram


prātaryā sẏātkumārī kusumakalikayā jāpamālāṁ japantī
madhyāhnē prauḍharūpā vikasitavadanā cārunētrā niśāyāṁ |
sandhyāyāṁ vr̥ddharūpā galitakucayugā muṇḍamālāṁ vahantī
sā dēvī dēvadēvī tribhuvanajananī kālikā pātu yuṣmān || 1 ||

badhvā khaṭvāṅgakhēṭau kapilavarajaṭāmaṇḍalaṁ padmayōnēḥ
kr̥tvā daityōttamāṅgaiḥ srajamurasi śiraśśēkharaṁ tārkṣyapakṣaiḥ |
pūrṇaṁ raktaiḥ surāṇāṁ yamamahiṣamahāśr̥ṅgamādāya pāṇau
pāyādvō vandyamāna pralaya muditayā bhairavaḥ kālarātryām || 2 ||

carvantīmastikhaṇḍaṁ prakaṭakaṭakaṭā śabdasaṅghāta mugraṁ
kurvāṇā prētamadhyē kahaha kahakahā hāsyamugraṁ kr̥śāṅgī |
nityaṁ nityaprasaktā ḍamaruḍamaḍimān sphārayantī mukhābjaṁ
pāyānnaścaṇḍikēyaṁ jhajhamajhamajhamā jalpamānā bhramantī || 3 ||

ṭaṇṭaṇṭaṇṭaṇṭaṭaṇṭāprakara ṭamaṭamānādaghaṇṭā vahantī
sphēṁsphēṁsphēṁsphāra kārāṭakaṭakitahasā nādasaṅghaṭṭabhīmā |
lōlā muṇḍāgramālā lala halahalahā lōlalōlāgra vācaṁ
carvantī caṇḍamuṇḍaṁ maṭamaṭamaṭitē carvayantīpunātu || 4 ||

vāmēkarṇē mr̥gāṅkapralayaparigataṁ dakṣiṇē sūryabimbaṁ
kaṇṭhēnakṣatrahāraṁ varavikaṭajaṭājūṭakēmuṇḍamālāṁ |
skandhē kr̥tvōragēndra dhvajanikarayutaṁ brahmakaṅkālabhāraṁ
saṁhārē dhārayantī mama haratu bhayaṁ bhadradā bhadrakālī || 5 ||

tailābhyaktaikavēṇītrapumayavilasatkarṇikākrāntakarṇā
lōhēnai kēna kr̥tvā caraṇanalinakā mātmanaḥ pādaśōbhāṁ |
digvāsārāsabhēna grasati jagadidaṁ yā yavākarṇapūrā
varṣiṇyātiprabaddhā dhvajavitatabhujā bhāsi dēvi tvamēva || 6 ||

saṅgrāmē hētikr̥tyaiḥ sarudhiradaśanairyadbhaṭānāṁ śirōbhiḥ
mālāmābaddhyamūrdhni dhvajavitatabhujā tvaṁ śmaśānē praviṣṭā |
dr̥ṣṭā bhūtaprabhūtaiḥpr̥thutarajaghanā baddhanāgēndrakāñcī
śūlāgravyagrahastā madhurudhiravasā tāmranētrā niśāyām || 7 ||

damṣṭrāraudrē mukhē:’smiṁ stava viśati jagaddēvi sarvaṁ kṣaṇārdhāt
saṁsārasyāntakālē nararudhiravasāsamplavē dhūmadhūmrē |
kāli kāpālikī sā śavaśayanaratā yōginī yōgamudrā
raktārūkṣā sabhāsthā maraṇabhayaharā tvaṁ śivā caṇḍaghaṇṭā || 8 ||

dhūmāvatyaṣṭakaṁ puṇyaṁ sarvāpadvinivāraṇaṁ |
yaḥpaṭhētsādhakō bhaktyā siddhiṁ vindati vāñchitām || 9 ||

mahāpadi mahāghōrē mahārōgē mahāraṇē |
śatrūccāṭē māraṇādau jantūnāṁ mōhanē tathā || 10 ||

paṭhēt stōtramidaṁ dēvi sarvataḥ siddhibhāgbhavēt |
dēvadānavagandharvā yakṣarākṣasapannagāḥ || 11 ||

siṁhavyāghrādikāssarvē stōtrasmaraṇamātrataḥ |
dūrāddūrātaraṁ yānti kimpunarmānuṣādayaḥ || 12 ||

stōtrēṇānēna dēvēśi kinna siddhyati bhūtalē |
sarvaśāntirbhavēddēvi antē nirvāṇatāṁ vrajēt || 13 ||

iti ūrdhvāmnāyē śrī dhūmavatīstōtraṁ sampūrṇam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed