Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
एकार्णवेऽस्मिन् जगति प्रलीने
दैत्यौ हरिर्ब्रह्मवधोद्यतौ तौ ।
जघान देवि त्वदनुग्रहेण
त्वदिच्छयैवागमदत्र रुद्रः ॥ ९-१ ॥
एको विमानस्तरसाऽऽगतः खा-
-त्त्रिमूर्त्यविज्ञातगतिस्त्वदीयः ।
त्वत्प्रेरिता आरुरुहुस्तमेते
स चोत्पतन् व्योम्नि चचार शीघ्रम् ॥ ९-२ ॥
वैमानिकाश्चोद्गतयः सशक्रं
दिवं सपद्मोद्भवसत्यलोकम् ।
सरुद्रकैलासममी सविष्णु-
-वैकुण्ठमप्युत्पुलका अपश्यन् ॥ ९-३ ॥
अदृष्टपूर्वानितरांस्त्रिमूर्तीन्
स्थानानि तेषामपि दृष्टवन्तः ।
त्रिमूर्तयस्ते च विमोहमापुः
प्राप्तो विमानश्च सुधासमुद्रम् ॥ ९-४ ॥
त्वद्भ्रूलतालोलतरङ्गमालं
त्वदीयमन्दस्मितचारुफेनम् ।
त्वन्मञ्जुमञ्जीरमृदुस्वनाढ्यं
त्वत्पादयुग्मोपमसौख्यदं च ॥ ९-५ ॥
तन्मध्यतस्ते ददृशुर्विचित्र-
-प्राकारनानाद्रुलतापरीतम् ।
स्थानं मणिद्वीपमदृष्टपूर्वं
क्रमाच्छिवे त्वां च सखीसमेताम् ॥ ९-६ ॥
ज्ञात्वा द्रुतं त्वां हरिराह धात-
-स्त्रिनेत्र धन्या वयमद्य नूनम् ।
सुधासमुद्रोऽयमनल्पपुण्यैः
प्राप्या जगन्मातृनिवासभूमिः ॥ ९-७ ॥
सा दृश्यते रागिजनैरदृश्या
मञ्चे निषण्णा बहुशक्तियुक्ता ।
एषैव दृक् सर्वमिदं च दृश्य-
-महेतुरेषा खलु सर्वहेतुः ॥ ९-८ ॥
बालः शयानो वटपत्र एक
एकार्णवेऽपश्यमिमां स्मितास्याम् ।
ययैव मात्रा परिलालितोऽह-
-मेनां समस्तार्तिहरां व्रजेम ॥ ९-९ ॥
रुध्यामहे द्वारि यदि स्तुवाम-
-स्तत्र स्थिता एव वयं महेशीम् ।
इत्यच्युतेनाभिहिते विमान-
-स्त्वद्गोपुरद्वारमवाप देवि ॥ ९-१० ॥
आयाम्यहं चित्तनिरोधरूप-
-विमानतस्ते पदमद्वितीयम् ।
न केनचिद्रुद्धगतो भवानि
त्वामेव मातः शरणं व्रजामि ॥ ९-११ ॥
दशम दशकम् (१०) – शक्तिप्रदानम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.