Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथाह कृष्णः शृणु चिन्तयाऽलं
गृहाश्रमस्ते न च बन्धकृत्स्यात् ।
बन्धस्य मुक्तेश्च मनो हि हेतु-
-र्मनोजयार्थं भज विश्वधात्रीम् ॥ ८-१ ॥
यस्याः प्रसादे सफलं समस्तं
यदप्रसादे विफलं समस्तम् ।
माहात्म्यमस्या विदितं जगत्सु
मया कृतं भागवतं शृणु त्वम् ॥ ८-२ ॥
विष्णुर्जगत्येकसमुद्रलीने
बालः शयानो वटपत्र एकः ।
स्वबालताहेतुविचारमग्नः
शुश्राव कामप्यशरीरिवाचम् ॥ ८-३ ॥
सनातनं सत्यमहं मदन्य-
-त्सत्यं न च स्यादहमेव सर्वम् ।
श्रुत्वेदमुन्मीलितदृष्टिरेष
स्मिताननां त्वां जननीं ददर्श ॥ ८-४ ॥
चतुर्भुजा शङ्खगदारिपद्म-
-धरा कृपाद्यैः सह शक्तिजालैः ।
स्थिता जलोपर्यमलाम्बरा त्वं
प्रहृष्टचित्तं हरिमेवमात्थ ॥ ८-५ ॥
किं विस्मयेनाच्युत विस्मृताऽहं
त्वया पराशक्तिमहाप्रभावात् ।
सा निर्गुणा वाङ्मनसोरगम्या
मां सात्विकीं शक्तिमवेहि लक्ष्मीम् ॥ ८-६ ॥
श्रुतस्त्वया यस्त्वशरीरिशब्दो
हिताय ते देव तया स उक्तः ।
अयं हि सर्वश्रुतिशास्त्रसारो
मा विस्मरेमं हृदि रक्षणीयम् ॥ ८-७ ॥
नातः परं ज्ञेयमवेहि किञ्चि-
-त्प्रियोऽसि देव्याः शृणु मे वचस्त्वम् ।
त्वन्नाभिपद्माद्द्रुहिणो भवेत्स
कर्ता जगत्पालय तत्समस्तम् ॥ ८-८ ॥
भ्रूमध्यतः पद्मभवस्य कोपा-
-द्रुद्रो भविष्यन् सकलं हरेच्च ।
देवीं सदा संस्मर तेऽस्तु भद्र-
-मेवं निगद्याशु तिरोदधाथ ॥ ८-९ ॥
हरेरिदं ज्ञानमजस्य लब्ध-
-मजात्सुरर्षेश्च ततो ममापि ।
मया त्विदं विस्तरतः सुतोक्तं
यत्सूरयो भागवतं वदन्ति ॥ ८-१० ॥
देव्या महत्त्वं खलु वर्ण्यतेऽत्र
यद्भक्तिमाप्तस्य गृहे न बन्धः ।
यद्भक्तिहीनस्त्वगृहेऽपि बद्धो
राजाऽपि मुक्तो जनको गृहस्थः ॥ ८-११ ॥
विदेहराजं तमवाप्य पृष्ट्वा
स्वधर्मशङ्काः परिहृत्य धीरः ।
फलेष्वसक्तः कुरु कर्म तेन
कर्मक्षयः स्यात्तव भद्रमस्तु ॥ ८-१२ ॥
श्रुत्वेति सद्यः शुक आश्रमात्स
प्रस्थाय वैदेहपुरं समेत्य ।
प्रत्युद्गतः सर्वजनैर्नृपाय
न्यवेदयत्स्वागमनस्य हेतुम् ॥ ८-१३ ॥
गृहस्थधर्मस्य महत्त्वमस्मा-
-द्विज्ञाय धीमान् स शुको निवृत्तः ।
पित्राश्रमं प्राप्य सुतां पितृणां
व्यासेऽतिहृष्टे गृहिणीं चकार ॥ ८-१४ ॥
उत्पाद्य पुत्रांश्चतुरः सुतां च
गृहस्थधर्मान् विधिनाऽऽचरन् सः ।
प्रदाय चैनां मुनयेऽणुहाय
बभूव काले कृतसर्वकृत्यः ॥ ८-१५ ॥
हित्वाऽऽश्रमं तातमपीशशैल-
-शृङ्गे तपस्वी सहसोत्पतन् खे ।
बभौ स भास्वानिव तद्वियोग-
-खिन्नं शिवो व्यासमसान्त्वयच्च ॥ ८-१६ ॥
सर्वत्र शङ्काकुलमेव चित्तं
ममेह विक्षिप्तमधीरमार्तम् ।
कर्तव्यमूढोऽस्मि सदा शिवे मां
धीरं कुरु त्वं वरदे नमस्ते ॥ ८-१७ ॥
नवम दशकम् (९) – भुवनेश्वरीदर्शनम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.