Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्वर्वासिभिर्गौतमकीर्तिरुच्चै-
-र्गीता सभासु त्रिदशैः सदेति ।
आकर्ण्य देवर्षिमुखात्कृतघ्ना
द्विजा बभूवुः किल सेर्ष्यचित्ताः ॥ ३४-१ ॥
तैर्माययाऽऽसन्नमृतिः कृता गौः
सा प्रेषिता गौतमहोमशालाम् ।
अगान्मुनेर्जुह्वत एव वह्नौ
हुङ्कारमात्रेण पपात चोर्व्याम् ॥ ३४-२ ॥
हता हता गौरिह गौतमेने-
-त्युच्चैर्द्विजाः प्रोच्य मुनिं निनिन्दुः ।
स चेद्धकोपः प्रलयानलाभ-
-स्तान् रक्तनेत्रः प्रशपन्नुवाच ॥ ३४-३ ॥
व्रतेषु यज्ञेषु निवृत्तिशास्त्रे-
-ष्वपि द्विजा वो विमुखत्वमस्तु ।
निषिद्धकर्माचरणे रताः स्त
स्त्रियः प्रजा वोऽपि तथा भवन्तु ॥ ३४-४ ॥
सत्सङ्गमो माऽस्तु जगज्जनन्याः
कथामृते वो न रतिः खलु स्यात् ।
पाषण्डकापालिकवृत्तिपापैः
पीडा भवेद्वो नरकेषु नित्यम् ॥ ३४-५ ॥
उक्त्वैवमार्यो मुनिरेत्य गाय-
-त्र्याख्यां कृपार्द्रां भवतीं ननाम ।
त्वमात्थ दुग्धं भुजगाय दत्तं
दातुः सदाऽनर्थदमेव विद्धि ॥ ३४-६ ॥
सदेदृशी कर्मगतिर्महर्षे
शान्तिं भज स्वं तप एव रक्ष ।
मा कुप्यतामेवमृषिर्निशम्य
महानुतापार्द्रमना बभूव ॥ ३४-७ ॥
शप्ता द्विजा विस्मृतवेदमन्त्रा
लब्ध्वा विवेकं मिलिता मुनिं तम् ।
प्राप्ताः प्रसीदेति मुहुर्वदन्तो
नत्वा त्रपानम्रमुखा अतिष्ठन् ॥ ३४-८ ॥
कृपार्द्रनेत्रो मुनिराह न स्या-
-न्मृषा वचो मे नरके वसेत ।
जायेत विष्णुर्भुवी कृष्णनामा
वन्देत तं शापविमोचनार्थम् ॥ ३४-९ ॥
स्वपापमुक्त्यर्थमनन्तशक्तिं
देवीं सदा ध्यायत भक्तिपूताः ।
सर्वत्र भूयाच्छुभमित्युदीर्य
गायत्रि दध्यौ भवतीं महर्षिः ॥ ३४-१० ॥
मुञ्चानि मा वाक्षरमन्यचित्ते
कृतघ्नता माऽस्तु ममान्तरङ्गे ।
निन्दानि मा सज्जनमेष भीतो
भवानि पापाद्वरदे नमस्ते ॥ ३४-११ ॥
पञ्चत्रिंश दशकम् (३५) – अनुग्रहवैचित्र्यम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.