Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रियःपतिर्गोमलमूत्रगन्धि-
-न्यस्तप्रभो गोपकुले विषण्णः ।
कृष्णाभिधो वत्सबकादिभीतो
रुदन् सदा देवी निनाय बाल्यम् ॥ २२-१ ॥
हैयङ्गवीणं मथितं पयश्च
गोपीर्विलज्जः सततं ययाचे ।
स चाम्बया गोरसचौर्यचुञ्चु-
-रुलूखले पाशवरेण बद्धः ॥ २२-२ ॥
वनेषु भीमातपशुष्कगात्रो
गाश्चारयन् कण्टकविद्धपादः ।
वन्याम्बुपायी फलमूलभक्षी
दिने दिने ग्लानिमवाप कृष्णः ॥ २२-३ ॥
दैवेन मुक्तः स च गोपदास्या-
-दक्रूरनीतो मथुरां प्रविष्टः ।
कंसं निहत्यापि हताभिलाष-
-स्तत्रोग्रसेनस्य बभूव दासः ॥ २२-४ ॥
दृष्ट्वा जरासन्धचमूं भयेन
स बन्धुमित्रो मथुरां विहाय ।
धावन् कथञ्चिद्बहुदुर्गमार्तः
स द्वारकाद्वीपपुरं विवेश ॥ २२-५ ॥
स रुक्मिणीं जाम्बवतीं च भामां
कन्यास्तथा द्व्यष्टसहस्रमन्याः ।
समुद्वहन् सस्मितनर्मलापः
क्रीडामृगोऽभूत्सततं वधूनाम् ॥ २२-६ ॥
स दस्युवृत्तिस्त्रिदिवाज्जहार
भामानियुक्तः सुरपारिजातम् ।
सत्या च तं गोवृषवत्सरोषं
बद्ध्वा तरौ दुर्वचसाऽभ्यषिञ्चत् ॥ २२-७ ॥
श्रीनारदायातिथये तया स
दत्तोथ मुक्तो मुनिना च नीतः ।
ततस्तयाऽस्मै कनकं प्रदाय
पुनर्गृहीतस्त्रपयाऽऽप मौनम् ॥ २२-८ ॥
सूतीगृहाद्भीष्मकजासुते स
प्रद्युम्ननाम्नीश्वरि शम्बरेण ।
हृते शिशौ निर्मथिताभिमान
उच्चैरुदंस्त्वां शरणं प्रपन्नः ॥ २२-९ ॥
पुत्रार्थिनीं जाम्बवतीमपुत्रां
स तोषयिष्यन्नुपमन्युशिष्यः ।
मुण्डी च दण्डी च शिवस्य शैले
मन्त्रं जपन् घोरतपश्चकार ॥ २२-१० ॥
वरेण भर्गस्य दशात्मजान् सा
प्रासूत सर्वा दयिताश्च शौरेः ।
तथैव लब्ध्वा स सुतायुतानि
सुखं न लेभे निजकर्मदोषात् ॥ २२-११ ॥
शापादृषीणां धृतराष्ट्रपत्न्या-
-श्चान्योन्यवैरेण कृताहवेषु ।
सर्वे हता हन्त कुलं यदूनां
महत्प्रदग्धं वनमग्निनेव ॥ २२-१२ ॥
व्याधेषुविद्धो मृतिमाप कृष्णः
कुशस्थली चाब्धिजलाप्लुताऽभूत् ।
हा जह्रिरे दस्युभिरेनसाऽष्टा-
-वक्रस्य शापेन यदुस्त्रियश्च ॥ २२-१३ ॥
एवं हरिः कर्मफलान्यभुङ्क्त
न कोऽपि मुच्येत च कर्मबन्धात् ।
दुःखं त्वभक्तस्य सुदुस्सहं स्या-
-द्भक्तस्य ते तत्सुसहं भवेच्च ॥ २२-१४ ॥
जानास्यहं ते पदयोरभक्तो
भक्तो नु किं वेति न चैव जाने ।
त्वं सर्वशक्ता कुरु मां सुशक्तं
सर्वत्र भूयोऽपि शिवे नमस्ते ॥ २२-१५ ॥
त्रयोविंश दशकम् (२३) – महालक्ष्म्यवतारम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.