Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
युधाजितं शत्रुजितं च हत्वा
रणाङ्गणस्था नुतिभिः प्रसन्ना ।
सुबाहुमुख्याननुगृह्य भक्तान्
सर्वेषु पश्यत्सु तिरोदधाथ ॥ १७-१ ॥
पृष्टो नृपान् प्राह सुदर्शनस्तान्
दृष्टा भवद्भिः खलु सर्वशक्ता ।
या निर्गुणा योगिभिरप्यदृश्या
दृश्या च भक्तैः सगुणा विनीतैः ॥ १७-२ ॥
या राजसीदं सृजतीव शक्ति-
-र्या सात्विकी पालयतीव विश्वम् ।
या तामसी संहरतीव सर्वं
सद्वस्तु सैवान्यदसत्समस्तम् ॥ १७-३ ॥
भक्तार्तिहन्त्री करुणामयी सा
भक्तद्रुहां भीतिकरी प्रकामम् ।
वसन् भरद्वाजतपोवनान्ते
चिराय मात्रा सह तां भजेऽहम् ॥ १७-४ ॥
तामेव भक्त्या भजतेह भुक्ति-
-मुक्तिप्रदामस्तु शुभं सदा वः ।
श्रुत्वेदमानम्रमुखास्तथेति
सम्मन्त्र्य भूपाश्च ततो निवृत्ताः ॥ १७-५ ॥
सुदर्शनो मातृवधूसमेतः
सुबाहुमापृछ्य रथाधिरूढः ।
पुरीमयोध्यां प्रविशन् पुरेव
सीतापतिस्तोषयति स्म सर्वान् ॥ १७-६ ॥
लीलावतीं प्राप्य विमातरं च
नत्वा विषण्णां हतपुत्रताताम् ।
सदुक्तिभिः कर्मगतीः प्रबोध्य
स सान्त्वयामास महेशि भक्तः ॥ १७-७ ॥
जनेषु पश्यत्सु सुदर्शनोऽत्र
त्वां पूजयित्वा गुरुणाऽभिषिक्तः ।
राज्ये त्वदीयं गृहमाशु कृत्वा
पूजाविधानादि च संवृधत्त ॥ १७-८ ॥
तस्मिन् नृपे त्वत्सदनानि कृत्वा
जनाः प्रतिग्राममपूजयंस्त्वाम् ।
काश्यां सुबाहुश्च तथाऽकरोत्ते
सर्वत्र पेतुः करुणाकटाक्षाः ॥ १७-९ ॥
न कर्मणा न प्रजया धनेन
न योगसाङ्ख्यादिविचिन्तया च ।
न च व्रतेनापि सुखानुभूति-
-र्भक्त्यैव मर्त्यः सुखमेति मातः ॥ १७-१० ॥
नाहं सुबाहुश्च सुदर्शनश्च
न मे भरद्वाजमुनिः शरण्यः ।
गुरुः सुहृद्बन्धुरपि त्वमेव
महेश्वरि त्वां सततं नमामि ॥ १७-११ ॥
सप्तदश दशकम् (१७) – सुदर्शन कोसलप्राप्तिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.