stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati stōtram yōgaṁ yōgavidāṁ vidhūtavividhavyāsaṅgaśuddhāśaya...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇapati maṅgalāṣṭakam gajānanāya gāṅgēyasahajāya sadātmanē | gaurīpriyatanūjāya gaṇēśāyāstu maṅgalam || 1 ||...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇēśāṣṭakam sarvē ucuḥ | yatō:'nantaśaktēranantāśca jīvā yatō nirguṇādapramēyā guṇāstē | yatō bhāti sarvaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati navārṇa vēdapādastavaḥ śrīkaṇṭhatanaya śrīśa śrīkara śrīdalārcita | śrīvināyaka sarvēśa śriyaṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī gaṇādhipa pañcaratnam sarāgalōkadurlabhaṁ virāgilōkapūjitaṁ surāsurairnamaskr̥taṁ jarāpamr̥tyunāśakam | girā guruṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī vighnēśvara ṣōḍaśanāma stōtram sumukhaścaikadantaśca kapilō gajakarṇakaḥ | lambōdaraśca vikaṭō vighnarājō vināyakaḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (vasudēva kr̥taṁ) tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum | dhyānāsādhyaṁ ca sarvēṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (nārada kr̥tam) vandē navaghanaśyāmaṁ pītakauśēyavāsasam | sānandaṁ sundaraṁ śuddhaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stōtram (bāla kr̥taṁ) bālā ūcuḥ | yathā saṁrakṣitaṁ brahman sarvāpatsvēva naḥ kulam | tathā rakṣāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stavarājaḥ (nārada kr̥tam) prasīda bhagavan mahyamajñānātkuṇṭhitātmanē | tavāṅghripaṅkajarajōrāgiṇīṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla (kr̥ṣṇa) dvādaśanāma stōtram śr̥ṇudhvaṁ munayaḥ sarvē gōpālasya mahātmanaḥ | anantasyāpramēyasya...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī stutiḥ śrīmānvēṅkaṭanāthāryaḥ kavitārkikakēsarī | vēdāntācāryavaryō mē sannidhattāṁ sadā hr̥di || īśānāṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī gāyatrī mantra stutiḥ śrīrlakṣmī kalyāṇī kamalā kamalālayā padmā | māmakacētaḥ sadmani hr̥tpadmē vasatu...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī stōtram (agastya kr̥tam) jaya padmapalāśākṣi jaya tvaṁ śrīpatipriyē | jaya mātarmahālakṣmi...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī stōtra (sarvadēvakr̥taṁ) dēvā ūcuḥ | kṣamasva bhagavatyamba kṣamāśīlē parātparē | śuddhasattvasvarūpē ca...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī stōtram (agnipurāṇē) puṣkara uvāca | rājyalakṣmīsthiratvāya yathēndrēṇa purā śriyaḥ | stutiḥ kr̥tā tathā rājā...
stōtranidhi → vividha stōtrāṇi → vairāgyapañcakaṁ kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala- kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē...
stōtranidhi → navagraha stōtrāṇi → śrī budha stōtram 1 namō budhāya vijñāya sōmaputrāya tē namaḥ | rōhiṇīgarbhasambhūta kuṅkumacchavibhūṣita || 1 ||...
stōtranidhi → navagraha stōtrāṇi → śrī budha pañcaviṁśatināma stōtram budhō buddhimatāṁ śrēṣṭhō buddhidātā dhanapradaḥ | priyaṅgukalikāśyāmaḥ kañjanētrō...
stōtranidhi → navagraha stōtrāṇi → śrī (aṁgāraka) maṁgala stōtram aṅgārakaḥ śaktidharō lōhitāṅgō dharāsutaḥ | kumārō maṅgalō bhaumō mahākāyō dhanapradaḥ ||...
stōtranidhi → navagraha stōtrāṇi → śrī candra stōtram 1 namaścandrāya sōmāyēndavē kumudabandhavē | vilōhitāya śubhrāya śuklāmbaradharāya ca || 1 || tvamēva...
stōtranidhi → navagraha stōtrāṇi → śrī candra aṣṭāviṁśati nāma stōtram candrasya śr̥ṇu nāmāni śubhadāni mahīpatē | yāni śr̥tvā narō duḥkhānmucyatē nātra...
stōtranidhi → śrī rāma stōtrāṇi → śrī sītārāma stōtram ayōdhyāpuranētāraṁ mithilāpuranāyikām | rāghavāṇāmalaṅkāraṁ vaidēhānāmalaṅkriyām || 1 ||...
stōtranidhi → śrī rāma stōtrāṇi → śrī rāma dvādaśanāma stōtram prathamaṁ śrīdharaṁ vidyāddvitīyaṁ raghunāyakam | tr̥tīyaṁ rāmacandraṁ ca caturthaṁ...