Sri Krishna Stotram (Narada Krutam) – śrī kr̥ṣṇa stōtram (nārada kr̥tam)


vandē navaghanaśyāmaṁ pītakauśēyavāsasam |
sānandaṁ sundaraṁ śuddhaṁ śrīkr̥ṣṇaṁ prakr̥tēḥ param || 1 ||

rādhēśaṁ rādhikāprāṇavallabhaṁ vallavīsutam |
rādhāsēvitapādābjaṁ rādhāvakṣaḥsthalasthitam || 2 ||

rādhānugaṁ rādhikēṣṭaṁ rādhāpahr̥tamānasam |
rādhādhāraṁ bhavādhāraṁ sarvādhāraṁ namāmi tam || 3 ||

rādhāhr̥tpadmamadhyē ca vasantaṁ satataṁ śubham |
rādhāsahacaraṁ śaśvadrādhājñāparipālakam || 4 ||

dhyāyantē yōginō yōgān siddhāḥ siddhēśvarāśca yam |
taṁ dhyāyēt satataṁ śuddhaṁ bhagavantaṁ sanātanam || 5 ||

sēvantē satataṁ santō:’śēṣabrahmēśasañjñikāḥ |
sēvantē nirguṇaṁ brahma bhagavantaṁ sanātanam || 6 ||

nirliptaṁ ca nirīhaṁ ca paramātmānamīśvaram |
nityaṁ satyaṁ ca paramaṁ bhagavantaṁ sanātanam || 7 ||

yaṁ sr̥ṣṭērādibhūtaṁ ca sarvabījaṁ parātparam |
yōginastaṁ prapadyantē bhagavantaṁ sanātanam || 8 ||

bījaṁ nānāvatārāṇāṁ sarvakāraṇakāraṇam |
vēdavēdyaṁ vēdabījaṁ vēdakāraṇakāraṇam || 9 ||

yōginastaṁ prapadyantē bhagavantaṁ sanātanam |
ityēvamuktvā gandharvaḥ papāta dharaṇītalē || 10 ||

namāma daṇḍavadbhūmau dēvadēvaṁ parātparam |
iti tēna kr̥taṁ stōtraṁ yaḥ paṭhēt prayataḥ śuciḥ || 11 ||

ihaiva jīvanmuktaśca paraṁ yāti parāṁ gatim |
haribhaktiṁ harērdāsyaṁ gōlōkē ca nirāmayaḥ || 12 ||

pārṣadapravaratvaṁ ca labhatē nā:’tra saṁśayaḥ || 13 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed