Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vasudēva uvāca –
tvāmatīndriyamavyaktamakṣaraṁ nirguṇaṁ vibhum |
dhyānāsādhyaṁ ca sarvēṣāṁ paramātmānamīśvaram || 1 ||
svēcchāmayaṁ sarvarūpaṁ svēcchārūpadharaṁ param |
nirliptaṁ paramaṁ brahma bījarūpaṁ sanātanam || 2 ||
sthūlāt sthūlataraṁ prāptamatisūkṣmamadarśanam |
sthitaṁ sarvaśarīrēṣu sākṣirūpamadr̥śyakam || 3 ||
śarīravantaṁ saguṇamaśarīraṁ guṇōtkaraṁ |
prakr̥tiṁ prakr̥tīśaṁ ca prākr̥taṁ prakr̥tēḥ param || 4 ||
sarvēśaṁ sarvarūpaṁ ca sarvāntakaramavyayam |
sarvādhāraṁ nirādhāraṁ nirvyūhaṁ staumi kiṁ vibhum || 5 ||
anantaḥ stavanē:’śaktō:’śaktā dēvī sarasvatī |
yaṁ vā stōtumaśaktaśca pañcavaktraḥ ṣaḍānanaḥ || 6 ||
caturmukhō vēdakartā yaṁ stōtumakṣamaḥ sadā |
gaṇēśō na samarthaśca yōgīndrāṇāṁ gurōrguruḥ || 7 ||
r̥ṣayō dēvatāścaiva munīndramanumānavāḥ |
svapnē tēṣāmadr̥śyaṁ ca tvāmēvaṁ kiṁ stuvanti tē || 8 ||
śrutayaḥ stavanē:’śaktāḥ kiṁ stuvanti vipaścitaḥ |
vihāyaivaṁ śarīraṁ ca bālō bhavitumarhasi || 9 ||
vasudēvakr̥taṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
bhaktiṁ dāsyamavāpnōti śrīkr̥ṣṇacaraṇāmbujē || 10 ||
viśiṣṭaputraṁ labhatē haridāsaṁ guṇānvitam |
saṅkaṭaṁ nistarēttūrṇaṁ śatrubhītēḥ pramucyatē || 11 ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.