Sri Vighneshwara Shodasha nama stotram – śrī vighnēśvara ṣōḍaśanāma stōtram


sumukhaścaikadantaśca kapilō gajakarṇakaḥ |
lambōdaraśca vikaṭō vighnarājō vināyakaḥ || 1 || [gaṇādhipaḥ]

dhūmakēturgaṇādhyakṣaḥ phālacandrō gajānanaḥ |
vakratuṇḍaḥ śūrpakarṇō hērambaḥ skandapūrvajaḥ || 2 ||

ṣōḍaśaitāni nāmāni yaḥ paṭhēcchr̥ṇuyādapi |
vidyārambhē vivāhē ca pravēśē nirgamē tathā |
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē || 3 ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed