Sri Chandra Ashtavimsathi nama stotram – śrī candra aṣṭāviṁśati nāma stōtram


candrasya śr̥ṇu nāmāni śubhadāni mahīpatē |
yāni śr̥tvā narō duḥkhānmucyatē nātra saṁśayaḥ || 1 ||

sudhākarō vidhuḥ sōmō glaurabjaḥ kumudapriyaḥ |
lōkapriyaḥ śubhrabhānuścandramā rōhiṇīpatiḥ || 2 ||

śaśī himakarō rājā dvijarājō niśākaraḥ |
ātrēya induḥ śītāṁśurōṣadhīśaḥ kalānidhiḥ || 3 ||

jaivātr̥kō ramābhrātā kṣīrōdārṇavasambhavaḥ |
nakṣatranāyakaḥ śambhuśśiraścūḍāmaṇirvibhuḥ || 4 ||

tāpahartā nabhōdīpō nāmānyētāni yaḥ paṭhēt |
pratyahaṁ bhaktisamyuktastasya pīḍā vinaśyati || 5 ||

taddinē ca paṭhēdyastu labhētsarvaṁ samīhitam |
grahādīnāṁ ca sarvēṣāṁ bhavēccandrabalaṁ sadā || 6 ||

iti śrī candra aṣṭāviṁśatināma stōtram ||


See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed