Sri Sita Rama Stotram – śrī sītārāma stōtram


ayōdhyāpuranētāraṁ mithilāpuranāyikām |
rāghavāṇāmalaṅkāraṁ vaidēhānāmalaṅkriyām || 1 ||

raghūṇāṁ kuladīpaṁ ca nimīnāṁ kuladīpikām |
sūryavaṁśasamudbhūtaṁ sōmavaṁśasamudbhavām || 2 ||

putraṁ daśarathasyādyaṁ putrīṁ janakabhūpatēḥ |
vasiṣṭhānumatācāraṁ śatānandamatānugām || 3 ||

kausalyāgarbhasambhūtaṁ vēdigarbhōditāṁ svayam |
puṇḍarīkaviśālākṣaṁ sphuradindīvarēkṣaṇām || 4 ||

candrakāntānanāmbhōjaṁ candrabimbōpamānanām |
mattamātaṅgagamanaṁ mattahaṁsavadhūgatām || 5 ||

candanārdrabhujāmadhyaṁ kuṅkumārdrakucasthalīm |
cāpālaṅkr̥tahastābjaṁ padmālaṅkr̥tapāṇikām || 6 ||

śaraṇāgatagōptāraṁ praṇipādaprasādikām |
kālamēghanibhaṁ rāmaṁ kārtasvarasamaprabhām || 7 ||

divyasiṁhāsanāsīnaṁ divyasragvastrabhūṣaṇām |
anukṣaṇaṁ kaṭākṣābhyāṁ anyōnyēkṣaṇakāṅkṣiṇau || 8 ||

anyōnyasadr̥śākārau trailōkyagr̥hadampatī |
imau yuvāṁ praṇamyāhaṁ bhajāmyadya kr̥tārthatām || 9 ||

anēna stauti yaḥ stutyaṁ rāmaṁ sītāṁ ca bhaktitaḥ |
tasya tau tanutāṁ puṇyāḥ sampadaḥ sakalārthadāḥ || 10 ||

ēvaṁ śrīrāmacandrasya jānakyāśca viśēṣataḥ |
kr̥taṁ hanumatā puṇyaṁ stōtram sadyō vimuktidam |
yaḥ paṭhētprātarutthāya sarvān kāmānavāpnuyāt || 11 ||

iti hanumatkr̥ta sītārāma stōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed