Sri Raama Dwadasa Nama Stotram – śrī rāma dvādaśanāma stōtram


prathamaṁ śrīdharaṁ vidyāddvitīyaṁ raghunāyakam |
tr̥tīyaṁ rāmacandraṁ ca caturthaṁ rāvaṇāntakam || 1 ||

pañcamaṁ lōkapūjyaṁ ca ṣaṣṭhamaṁ jānakīpatim |
saptamaṁ vāsudēvaṁ ca śrīrāmaṁ cā:’ṣṭamaṁ tathā || 2 ||

navamaṁ jaladaśyāmaṁ daśamaṁ lakṣmaṇāgrajam |
ēkādaśaṁ ca gōvindaṁ dvādaśaṁ sētubandhanam || 3 ||

dvādaśaitāni nāmāni yaḥ paṭhēcchraddhayānvitaḥ |
ardharātrē tu dvādaśyāṁ kuṣṭhadāridryanāśanam || 4 ||

araṇyē caiva saṅgrāmē agnau bhayanivāraṇam |
brahmahatyā surāpānaṁ gōhatyādi nivāraṇam || 5 ||

saptavāraṁ paṭhēnnityaṁ sarvāriṣṭanivāraṇam |
grahaṇē ca jalē sthitvā nadītīrē viśēṣataḥ |
aśvamēdhaśataṁ puṇyaṁ brahmalōkaṁ gamiṣyati || 6 ||

iti śrī skāndapurāṇē uttarakhaṇḍē śrī umāmahēśvarasaṁvādē śrī rāma dvādaśanāmastōtram |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed