Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prathamaṁ śrīdharaṁ vidyāddvitīyaṁ raghunāyakam |
tr̥tīyaṁ rāmacandraṁ ca caturthaṁ rāvaṇāntakam || 1 ||
pañcamaṁ lōkapūjyaṁ ca ṣaṣṭhamaṁ jānakīpatim |
saptamaṁ vāsudēvaṁ ca śrīrāmaṁ cā:’ṣṭamaṁ tathā || 2 ||
navamaṁ jaladaśyāmaṁ daśamaṁ lakṣmaṇāgrajam |
ēkādaśaṁ ca gōvindaṁ dvādaśaṁ sētubandhanam || 3 ||
dvādaśaitāni nāmāni yaḥ paṭhēcchraddhayānvitaḥ |
ardharātrē tu dvādaśyāṁ kuṣṭhadāridryanāśanam || 4 ||
araṇyē caiva saṅgrāmē agnau bhayanivāraṇam |
brahmahatyā surāpānaṁ gōhatyādi nivāraṇam || 5 ||
saptavāraṁ paṭhēnnityaṁ sarvāriṣṭanivāraṇam |
grahaṇē ca jalē sthitvā nadītīrē viśēṣataḥ |
aśvamēdhaśataṁ puṇyaṁ brahmalōkaṁ gamiṣyati || 6 ||
iti śrī skāndapurāṇē uttarakhaṇḍē śrī umāmahēśvarasaṁvādē śrī rāma dvādaśanāmastōtram |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.