Gayatri Ramayana – śrī gāyatrī rāmāyaṇam


tapaḥ svādhyāyanirataṁ tapasvī vāgvidāṁ varam |
nāradaṁ paripapraccha vālmīkirmunipuṅgavam || 1

sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |
r̥ṣibhiḥ pūjitaḥ samyagyathēndrō vijayī purā || 2

viśvāmitraḥ sa dharmātmā śrutvā janakabhāṣitam |
vatsa rāma dhanuḥ paśya iti rāghavamabravīt || 3

tuṣṭāvāsya tadā vaṁśaṁ praviṣya sa viśāmpatēḥ |
śayanīyaṁ narēndrasya tadāsādya vyatiṣṭhata || 4

vanavāsaṁ hi saṅkhyāya vāsāṁsyābharaṇāni ca |
bhartāramanugacchantyai sītāyai śvaśurō dadau || 5

rājā satyaṁ ca dharmaṁ ca rājā kulavatāṁ kulam |
rājā mātā pitā caiva rājā hitakarō nr̥ṇām || 6

nirīkṣya sa muhūrtaṁ tu dadarśa bharatō gurum |
uṭajē rāmamāsīnaṁ jaṭāvalkaladhāriṇam || 7

yadi buddhiḥ kr̥tā draṣṭumagastyaṁ taṁ mahāmunim |
adyaiva gamanē buddhiṁ rōcayasva mahāyaśāḥ || 8

bharatasyāryaputrasya śvaśrūṇāṁ mama ca prabhō |
mr̥garūpamidaṁ vyaktaṁ vismayaṁ janayiṣyati || 9

gaccha śīghramitō rāma sugrīvaṁ taṁ mahābalam |
vayasyaṁ taṁ kuru kṣipramitō gatvā:’dya rāghava || 10

dēśakālau pratīkṣasva kṣamamāṇaḥ priyāpriyē |
sukhaduḥkhasahaḥ kālē sugrīva vaśagō bhava || 11

vandyāstē tu tapaḥ siddhāstāpasā vītakalmaṣāḥ |
praṣṭavyāścāpi sītāyāḥ pravr̥ttiṁ vinayānvitaiḥ || 12

sa nirjitya purīṁ śrēṣṭhāṁ laṅkāṁ tāṁ kāmarūpiṇīm |
vikramēṇa mahatējāḥ hanumānmārutātmajaḥ || 13

dhanyā dēvāḥ sa gandharvāḥ siddhāśca paramarṣayaḥ |
mama paśyanti yē nāthaṁ rāmaṁ rājīvalōcanam || 14

maṅgalābhimukhī tasya sā tadāsīnmahākapēḥ |
upatasthē viśālākṣī prayatā havyavāhanam || 15

hitaṁ mahārthaṁ mr̥du hētu saṁhitaṁ
vyatītakālāyati sampratikṣamam |
niśamya tadvākyamupasthitajvaraḥ
prasaṅgavānuttaramētadabravīt || 16

dharmātmā rakṣasāṁ śrēṣṭhaḥ samprāptō:’yaṁ vibhīṣaṇaḥ |
laṅkaiśvaryaṁ dhruvaṁ śrīmānayaṁ prāpnōtyakaṇṭakam || 17

yō vajrapātāśani sannipātān
na cakṣubhē nāpi cacāla rājā |
sa rāmabāṇābhihatō bhr̥śārtaḥ
cacāla cāpaṁ ca mumōca vīraḥ || 18

yasya vikramamāsādya rākṣasā nidhanaṁ gatāḥ |
taṁ manyē rāghavaṁ vīraṁ nārāyaṇamanāmayam || 19

na tē dadr̥śirē rāmaṁ dahantamarivāhinīm |
mōhitāḥ paramāstrēṇa gāndharvēṇa mahātmanā || 20

praṇamya dēvatābhyaśca brāhmaṇēbhyaśca maithilī |
baddhāñjalipuṭā cēdamuvācāgni samīpataḥ || 21

calanātparvatēndrasya gaṇā dēvāśca kampitāḥ |
cacāla pārvatī cāpi tadāśliṣṭā mahēśvaram || 22

dārāḥ putrāḥ puraṁ rāṣṭraṁ bhōgācchādanabhājanam |
sarvamēvā:’vibhaktaṁ nō bhaviṣyati harīśvara || 23

yāmēva rātriṁ śatrughnaḥ parṇaśālāṁ samāviśat |
tāmēva rātriṁ sītā:’pi prasūtā dārakadvayam || 24

idaṁ rāmāyaṇaṁ kr̥tsnaṁ gāyatrībījasamyutam |
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvapāpaiḥ pramucyatē ||

iti śrī gāyatrī rāmāyaṇam |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed